Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Rasārṇava
Skandapurāṇa
Āryāsaptaśatī
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Lalitavistara
LalVis, 5, 77.7 agarjat prāgarjat saṃprāgarjat /
Mahābhārata
MBh, 1, 19, 16.1 gambhīraṃ timimakarograsaṃkulaṃ taṃ garjantaṃ jalacararāvaraudranādaiḥ /
MBh, 1, 22, 2.2 parasparam ivātyarthaṃ garjantaḥ satataṃ divi //
MBh, 1, 95, 7.7 ityuktvā garjamānau tau hiraṇyātīram āśritau /
MBh, 1, 140, 20.3 garjantam evaṃ vijane bhīmaseno 'bhivīkṣya tam /
MBh, 1, 141, 23.10 tataḥ śabdena mahatā garjantau tau parasparam /
MBh, 1, 142, 12.1 vikarṣantau mahāvegau garjamānau parasparam /
MBh, 1, 178, 14.3 samājavāṭopari saṃsthitānāṃ meghaiḥ samantād iva garjamānaiḥ //
MBh, 1, 212, 21.2 asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ //
MBh, 1, 212, 32.1 taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam /
MBh, 2, 22, 7.1 tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ /
MBh, 2, 36, 10.2 āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām //
MBh, 2, 41, 4.2 garjatyatīva durbuddhiḥ sarvān asmān acintayan //
MBh, 2, 42, 4.3 ityuktvā rājaśārdūlastasthau garjann amarṣaṇaḥ //
MBh, 3, 40, 25.1 tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ /
MBh, 3, 126, 40.2 garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ //
MBh, 3, 134, 6.2 aṣṭāvakraḥ samitau garjamāno jātakrodho bandinam āha rājan /
MBh, 3, 157, 44.1 antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām /
MBh, 3, 185, 39.2 nṛtyamānam ivormībhir garjamānam ivāmbhasā //
MBh, 3, 221, 33.1 taddhi ghoram asaṃkhyeyaṃ garjacca vividhā giraḥ /
MBh, 3, 294, 25.2 garjantaṃ pratapantaṃ ca mām evaiṣyati sūtaja //
MBh, 3, 294, 26.3 garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet //
MBh, 3, 294, 27.2 ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe /
MBh, 4, 21, 53.2 balavaccāpi saṃkruddhāvanyonyaṃ tāvagarjatām //
MBh, 5, 58, 29.3 garjan samayavarṣīva gagane pākaśāsanaḥ //
MBh, 5, 149, 21.1 garjann iva mahāmegho rathaghoṣeṇa vīryavān /
MBh, 5, 177, 9.2 jahi bhīṣmaṃ raṇe rāma garjantam asuraṃ yathā //
MBh, 6, 18, 3.1 hayānāṃ heṣamāṇānāṃ yodhānāṃ tatra garjatām /
MBh, 6, 50, 11.2 babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ //
MBh, 6, 72, 17.1 apāram iva garjantaṃ sāgarapratimaṃ mahat /
MBh, 6, 89, 24.1 śastrāṇāṃ bharataśreṣṭha manuṣyāṇāṃ ca garjatām /
MBh, 6, 89, 33.2 vinadanto 'bhyadhāvanta garjanto jaladā iva //
MBh, 6, 91, 21.1 tam ādravantaṃ samprekṣya garjantam iva toyadam /
MBh, 6, 98, 33.2 ārtanādaṃ raṇe cakrur garjanto jaladā iva //
MBh, 7, 37, 12.1 jyātalatrasvanair anye garjanto 'rjunanandanam /
MBh, 7, 63, 2.1 śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām /
MBh, 7, 80, 33.1 teṣām āsīd vyatikṣepo garjatām itaretaram /
MBh, 7, 81, 3.2 abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa //
MBh, 7, 103, 34.2 diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau //
MBh, 7, 108, 28.2 śārdūlāviva cānyonyam atyarthaṃ ca hyagarjatām //
MBh, 7, 114, 60.2 jīmūtāviva gharmānte garjamānau nabhastale //
MBh, 7, 133, 20.1 garjitvā sūtaputra tvaṃ śāradābhram ivājalam /
MBh, 7, 133, 21.1 tāvad garjasi rādheya yāvat pārthaṃ na paśyasi /
MBh, 7, 133, 25.1 śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ /
MBh, 7, 133, 28.2 garjāmi yadyahaṃ vipra tava kiṃ tatra naśyati //
MBh, 7, 133, 29.1 vṛthā śūrā na garjanti sajalā iva toyadāḥ /
MBh, 7, 133, 29.2 sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ //
MBh, 7, 133, 30.2 utsahe tarasā jetuṃ tato garjāmi gautama //
MBh, 7, 133, 50.2 etam artham ahaṃ jñātvā tato garjāmi gautama //
MBh, 7, 148, 62.2 garjato rājaśārdūla śakraprahrādayor iva //
MBh, 7, 149, 24.1 tayoḥ samabhavad yuddhaṃ garjator atikāyayoḥ /
MBh, 7, 159, 11.2 pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram //
MBh, 7, 162, 6.1 śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām /
MBh, 7, 162, 8.2 krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat //
MBh, 7, 167, 28.2 brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati //
MBh, 8, 35, 53.2 garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān //
MBh, 8, 35, 56.1 kurūṇāṃ garjatāṃ tatra avicchedakṛtā giraḥ /
MBh, 8, 43, 71.1 satomarāv asya bhujau chinnau bhīmena garjataḥ /
MBh, 8, 51, 65.2 samitau garjate karṇas tam adya jahi bhārata //
MBh, 8, 53, 1.3 garjanti bherīninadonmukhāni meghair yathā meghagaṇās tapānte //
MBh, 8, 57, 27.1 lelihānaṃ yathā sarpaṃ garjantam ṛṣabhaṃ yathā /
MBh, 8, 57, 68.2 jagarjur uccair balavac ca vivyadhuḥ śaraiḥ sumuktair itaretaraṃ pṛthak //
MBh, 9, 32, 1.2 evaṃ duryodhane rājan garjamāne muhur muhuḥ /
MBh, 9, 32, 49.1 mā vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 9, 54, 33.1 vyāghrāviva susaṃrabdhau garjantāviva toyadau /
MBh, 9, 54, 37.1 vṛṣabhāviva garjantau duryodhanavṛkodarau /
MBh, 10, 1, 62.1 diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam /
MBh, 12, 217, 37.2 śrīmantaṃ dyutimantaṃ ca garjantaṃ ca mamopari //
MBh, 12, 217, 40.2 garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati //
MBh, 12, 220, 68.2 tena garjasi devendra pūrvaṃ kālahate mayi //
MBh, 14, 10, 7.2 ghoro nādaḥ śrūyate vāsavasya nabhastale garjato rājasiṃha /
Rāmāyaṇa
Rām, Bā, 1, 54.1 tato 'garjaddharivaraḥ sugrīvo hemapiṅgalaḥ /
Rām, Bā, 25, 13.2 udyamya bāhū garjantī rāmam evābhyadhāvata //
Rām, Ār, 17, 24.2 pragṛhya bāhū garjantī praviveśa mahāvanam //
Rām, Ki, 15, 12.2 avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati //
Rām, Ki, 16, 2.1 garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ /
Rām, Ki, 16, 4.2 sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ //
Rām, Ki, 27, 20.2 garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthāḥ //
Rām, Ki, 38, 33.2 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ /
Rām, Ki, 44, 9.1 nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ /
Rām, Ki, 66, 26.1 tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasam /
Rām, Su, 1, 60.2 kakṣāntaragato vāyur jīmūta iva garjati //
Rām, Su, 3, 26.2 rāvaṇastavasaṃyuktān garjato rākṣasān api //
Rām, Su, 22, 23.2 abravīt kupitā sītāṃ muṣṭim udyamya garjatī //
Rām, Su, 43, 7.1 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ /
Rām, Su, 55, 29.1 kṣveḍantyanye nadantyanye garjantyanye mahābalāḥ /
Rām, Yu, 4, 23.2 āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 4, 26.2 iti garjanti harayo rāghavasya samīpataḥ //
Rām, Yu, 15, 24.1 āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 32, 12.1 āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 32, 14.1 ityevaṃ ghoṣayantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 41, 3.2 bahūnāṃ sumahānnādo meghānām iva garjatām //
Rām, Yu, 46, 1.2 garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam //
Rām, Yu, 47, 17.2 gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ //
Rām, Yu, 47, 92.1 tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram /
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Yu, 53, 3.1 garjanti na vṛthā śūrā nirjalā iva toyadāḥ /
Rām, Yu, 55, 42.2 śrutapauruṣasampannastasmād garjasi vānara //
Rām, Yu, 57, 10.1 tato 'ham aham ityevaṃ garjanto nairṛtarṣabhāḥ /
Rām, Yu, 57, 37.1 jagarjuśca praṇeduśca cikṣipuścāpi sāyakān /
Rām, Yu, 59, 9.2 dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat //
Rām, Yu, 69, 6.1 abhipetuśca garjanto rākṣasān vānararṣabhāḥ /
Rām, Yu, 78, 51.1 kṣveḍantaśca nadantaśca garjantaśca plavaṃgamāḥ /
Rām, Utt, 7, 1.1 nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 99.2 garjaddundubhijīmūto nabhasā dṛśyatām iti //
BKŚS, 10, 24.2 apṛcchad garjitamukhaṃ gomukhaṃ marubhūtikaḥ //
BKŚS, 22, 102.1 yāte yāme ca yāminyā garjadvāditramaṇḍalaḥ /
Divyāvadāna
Divyāv, 8, 208.0 audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato 'śanyāṃ ca sphūrjatyāṃ śabdaḥ //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Liṅgapurāṇa
LiPur, 1, 51, 17.2 lalitāvasitodgītair vṛttavalgitagarjitaiḥ //
LiPur, 1, 96, 44.1 ahaṅkārāvalepena garjasi tvamatandritaḥ /
LiPur, 1, 97, 10.1 jagarjuruccaiḥ pāpiṣṭhā mṛtyudarśanatatparāḥ /
Matsyapurāṇa
MPur, 134, 2.2 jayatsu vipreṣu tathā garjatsu turageṣu ca //
MPur, 136, 31.1 nṛtyamānā iva naṭā garjanta iva toyadāḥ /
MPur, 136, 40.1 garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ /
MPur, 138, 8.3 girīndrā iva kampanto garjanta iva toyadāḥ //
MPur, 138, 9.1 jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ /
MPur, 149, 2.1 garjatāṃ devadaityānāṃ śaṅkhabherīraveṇa ca /
MPur, 150, 210.1 jagarjurjaladā dikṣu hyudbhūtāśca mahārṇavāḥ /
MPur, 152, 35.1 tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ /
MPur, 153, 21.1 āpyāyayantastridaśāngarjanta iva cāmbudāḥ /
MPur, 163, 16.1 sa garjitvā yathānyāyaṃ vikramya ca yathāsukham /
MPur, 173, 10.2 timirodgārikiraṇaṃ garjantamiva toyadam //
Meghadūta
Megh, Pūrvameghaḥ, 38.2 kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām //
Suśrutasaṃhitā
Su, Sū., 6, 34.2 nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ //
Su, Ka., 3, 20.1 sa taṃ dadāha garjantamantakābhaṃ mahābalam /
Su, Ka., 4, 6.2 ye cāpyajasraṃ garjanti varṣanti ca tapanti ca //
Viṣṇupurāṇa
ViPur, 1, 4, 25.3 sāmasvaradhvaniḥ śrīmāñjagarja parighargharam //
ViPur, 5, 3, 7.1 mandaṃ jagarjurjaladāḥ puṣpavṛṣṭimuco dvija //
ViPur, 5, 6, 47.2 kvacidgarjati jīmūte hāhākāraravādṛtau //
Śatakatraya
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 23.2 bhagavān yajñapuruṣo jagarjāgendrasaṃnibhaḥ //
BhāgPur, 10, 3, 7.2 mandaṃ mandaṃ jaladharā jagarjuranusāgaram //
Bhāratamañjarī
BhāMañj, 1, 845.2 sakopavismayāviṣṭo garjanmegha ivābravīt //
BhāMañj, 1, 984.2 hantumabhyāyayau ghoro garjannaśanimeghavat //
BhāMañj, 5, 211.1 ghoraḥ kahakahaḥ śabdaḥ śrūyate yasya garjitaḥ /
BhāMañj, 6, 207.2 jaghānākṛṣya hastena garjañjaladaniḥsvanaḥ //
BhāMañj, 6, 301.2 garjannurugadāghātairjaghāna ghanavikramaḥ //
BhāMañj, 6, 313.1 tasya nirbhidyamānasya kuñjarendrasya garjataḥ /
BhāMañj, 6, 355.1 māyayā yudhyamānaṃ taṃ garjantaṃ rākṣaseśvaram /
BhāMañj, 7, 178.1 śalyātmajo rukmarathastaṃ garjansamupādravat /
BhāMañj, 7, 221.2 garjadbhirnirjitāḥ senā dudruvurdharmanandanam //
BhāMañj, 7, 499.2 alambiṣo ghanadhvāno garjansātyakimādravat //
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
BhāMañj, 7, 775.1 iti garjantamāyāntaṃ pāvaniṃ droṇanandanaḥ /
BhāMañj, 10, 7.1 garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān /
BhāMañj, 10, 90.1 bhīmaṃ nirasya garjantaṃ dharmarājaḥ suyodhanam /
BhāMañj, 14, 43.1 tataḥ kruddhaḥ svayaṃ vajrī garjangambhīraniḥsvanaḥ /
Garuḍapurāṇa
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
Kathāsaritsāgara
KSS, 1, 6, 60.2 śikṣitā lokayātreti garjansa niragāttataḥ //
KSS, 4, 1, 15.2 sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ //
KSS, 5, 2, 41.2 kālo vidyullatājihvo garjan parjanyarākṣasaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
Rasārṇava
RArṇ, 12, 205.1 kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /
RArṇ, 18, 104.1 bhāskarādyā grahā devi garjanti nijarūpataḥ /
Skandapurāṇa
SkPur, 13, 80.1 garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā /
Āryāsaptaśatī
Āsapt, 2, 179.2 anubhava capalāvilasitagarjitadeśāntarabhrāntīḥ //
Dhanurveda
DhanV, 1, 112.1 akālagarjito devo durdinaṃ vā yadā bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 56.2 śvāpadairgarjamānaiśca gomāyuvānarādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 32.2 garjantaḥ sāyudhāḥ sarve dhāvanto rathavartmani //
SkPur (Rkh), Revākhaṇḍa, 142, 43.1 evaṃ parasparaṃ vīrau jagarjaturubhāvapi /
SkPur (Rkh), Revākhaṇḍa, 146, 88.1 garjanprāvṛṣi kāle tu viṣāṇābhyāṃ bhuvaṃ likhan /
SkPur (Rkh), Revākhaṇḍa, 146, 89.2 garjannṛṣimanuṣyāṃśca dharmarūpo hi dharmaja //
SkPur (Rkh), Revākhaṇḍa, 232, 17.1 tāvadgarjanti tīrthāni nadyo hṛdayaphalapradāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 19.1 tāvadgarjanti yajñāśca vanakṣetrādayo bhṛśam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.10 ṛkṣaturagagato vāyur jīmūta iva garjitaḥ //