Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 25.3 sa vai vārddhuṣiko nāma sarvadharmeṣu garhitaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 3.1 yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 2, 22.0 sārasvatīṃ meṣīm ālabheta yo vāco gṛhīta //
Vasiṣṭhadharmasūtra
VasDhS, 2, 41.3 sa vai vārdhuṣiko nāma brahmavādiṣu garhitaḥ //
VasDhS, 23, 36.1 etenaiva garhitādhyāpakayājakā vyākhyātā dakṣiṇātyāgācca pūtā bhavantīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 7.0 yat tv āryāḥ kriyamāṇaṃ praśaṃsanti sa dharmo yad garhante so 'dharmaḥ //
Āpastambagṛhyasūtra
ĀpGS, 3, 13.1 nakṣatranāmā nadīnāmā vṛkṣanāmā ca garhitāḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
ĀpŚS, 20, 18, 6.1 trir mahiṣī garhate /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 3.1 adhike praśastaṃ same vārttaṃ nyūne garhitam //
ĀśvGS, 2, 8, 5.1 sodake praśastam ārdre vārttaṃ śuṣke garhitam //
Ṛgveda
ṚV, 4, 3, 5.1 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ /
Ṛgvidhāna
ṚgVidh, 1, 4, 3.2 anāryair na ca bhāṣeta na śūdrair nāpi garhitaiḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 101.0 avadyapaṇyavaryā garhyapaṇitavyānirodheṣu //
Aṣṭādhyāyī, 4, 4, 30.0 prayacchati garhyam //
Buddhacarita
BCar, 2, 10.1 pṛthagvratibhyo vibhave 'pi garhye na prārthayanti sma narāḥ parebhyaḥ /
BCar, 4, 77.1 mātaṅgyām akṣamālāyāṃ garhitāyāṃ riraṃsayā /
BCar, 4, 81.1 evamādyā mahātmāno viṣayān garhitānapi /
Carakasaṃhitā
Ca, Sū., 5, 105.3 dravyāṇāṃ garhito 'bhyāso yeṣāṃ yeṣāṃ ca śasyate //
Ca, Nid., 1, 41.2 tadvyaktivyavasāyārthaṃ dviruktaṃ tanna garhyate //
Mahābhārata
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 85, 5.1 tasmād etad varjanīyaṃ nareṇa duṣṭaṃ loke garhaṇīyaṃ ca karma /
MBh, 1, 92, 47.2 putraghni sumahat pāpaṃ mā prāpastiṣṭha garhite //
MBh, 1, 109, 13.2 sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase //
MBh, 1, 122, 31.24 ātmānaṃ cātmanā garhan manasedaṃ vyacintayam /
MBh, 1, 122, 31.25 api cāhaṃ purā viprair varjito garhito bhṛśam /
MBh, 1, 145, 39.1 eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ /
MBh, 1, 146, 13.3 strījanma garhitaṃ nātha loke duṣṭajanākule /
MBh, 1, 146, 35.1 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam /
MBh, 1, 221, 21.1 garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile /
MBh, 2, 41, 26.2 kecijjahṛṣire tatra kecid bhīṣmaṃ jagarhire //
MBh, 3, 22, 16.2 jagarhe manasā vīra tacchrutvā vipriyaṃ vacaḥ //
MBh, 3, 29, 12.2 avajñānaṃ hi loke 'smin maraṇād api garhitam //
MBh, 3, 33, 1.2 nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana /
MBh, 3, 34, 53.1 prajāpālanasambhūtaṃ phalaṃ tava na garhitam /
MBh, 3, 159, 20.1 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam /
MBh, 3, 198, 22.1 na kutsayāmyahaṃ kiṃcin na garhe balavattaram /
MBh, 3, 200, 6.1 viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam /
MBh, 3, 264, 58.1 mā ca te 'stu bhayaṃ bhīru rāvaṇāllokagarhitāt /
MBh, 5, 22, 4.1 doṣaṃ hyeṣāṃ nādhigacche parikṣan nityaṃ kaṃcid yena garheya pārthān /
MBh, 5, 28, 4.2 prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau //
MBh, 5, 29, 28.2 ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre /
MBh, 5, 32, 27.1 sa tvā garhe bhāratānāṃ virodhād anto nūnaṃ bhavitāyaṃ prajānām /
MBh, 5, 41, 6.2 na tena garhyo devānāṃ tasmād etad bravīmi te //
MBh, 5, 88, 61.1 pitaraṃ tveva garheyaṃ nātmānaṃ na suyodhanam /
MBh, 5, 111, 16.2 na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kvacit //
MBh, 5, 111, 16.2 na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kvacit //
MBh, 5, 127, 11.1 tvaṃ hyevātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ /
MBh, 5, 131, 4.1 vidurā nāma vai satyā jagarhe putram aurasam /
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 7, 34, 14.1 etya no nārjuno garhed yathā tāta tathā kuru /
MBh, 7, 50, 77.1 ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān /
MBh, 7, 118, 24.1 yūpaketo samīkṣya tvaṃ na māṃ garhitum arhasi /
MBh, 8, 66, 44.2 marmābhighātāc calitaḥ kriyāsu punaḥ punar dharmam agarhad ājau //
MBh, 10, 1, 48.1 yaccāpyatra bhaved vācyaṃ garhitaṃ lokaninditam /
MBh, 12, 10, 14.1 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ /
MBh, 12, 35, 6.2 śūdrastrīvadhako yaśca pūrvaḥ pūrvastu garhitaḥ //
MBh, 12, 83, 33.2 na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ /
MBh, 12, 87, 23.2 prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam //
MBh, 12, 105, 30.2 dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate //
MBh, 12, 112, 16.1 apratyayakṛtāṃ garhyām arthāpanayadūṣitām /
MBh, 12, 142, 43.1 aho mama nṛśaṃsasya garhitasya svakarmaṇā /
MBh, 12, 146, 8.1 tato bhīto mahāprājño jagarhe subhṛśaṃ tadā /
MBh, 12, 147, 1.3 garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān //
MBh, 12, 184, 14.3 parivādopaghātau ca pāruṣyaṃ cātra garhitam //
MBh, 12, 221, 53.1 tathā dharmād apetena karmaṇā garhitena ye /
MBh, 12, 237, 35.1 agarhaṇīyo na ca garhate 'nyān sa vai vipraḥ paramātmānam īkṣet /
MBh, 12, 286, 6.2 nihīnāt kātarāccaiva nṛpāṇāṃ garhito vadhaḥ //
MBh, 13, 24, 9.1 garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā /
MBh, 13, 90, 41.2 āghātanī garhitaiṣā patantī teṣāṃ pretān pātayed devayānāt //
MBh, 13, 91, 42.1 nivāpe havyakavye vā garhitaṃ ca śvadarśanam /
MBh, 13, 104, 4.1 sādhubhir garhitaṃ karma caṇḍālasya vidhīyate /
MBh, 13, 131, 17.1 ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam /
MBh, 13, 131, 18.1 śūdrānnaṃ garhitaṃ devi devadevair mahātmabhiḥ /
MBh, 16, 7, 8.1 na tu garhāmi śaineyaṃ hārdikyaṃ cāham arjuna /
Manusmṛti
ManuS, 4, 199.1 pretyeha caīdṛśā viprā garhyante brahmavādibhiḥ /
ManuS, 5, 149.2 eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule //
ManuS, 10, 35.1 mṛtavastrabhṛtsv nārīṣu garhitānnāśanāsu ca /
ManuS, 10, 38.2 pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ //
ManuS, 10, 39.2 śmaśānagocaraṃ sūte bāhyānām api garhitam //
ManuS, 10, 103.1 nādhyāpanād yājanād vā garhitād vā pratigrahāt /
ManuS, 10, 109.2 pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ //
ManuS, 11, 42.2 ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ //
ManuS, 11, 56.2 garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ //
ManuS, 11, 194.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
ManuS, 11, 230.1 yathā yathā manas tasya duṣkṛtaṃ karma garhati /
ManuS, 12, 43.1 hastinaś ca turaṃgāś ca śūdrā mlecchāś ca garhitāḥ /
Rāmāyaṇa
Rām, Ay, 33, 17.2 vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite //
Rām, Ay, 69, 13.1 ārye kasmād ajānantaṃ garhase mām akilbiṣam /
Rām, Ay, 76, 9.2 vilalāpa sabhāmadhye jagarhe ca purohitam //
Rām, Ay, 86, 16.1 asamṛddhena kāmena sarvalokasya garhitā /
Rām, Ār, 15, 35.1 na te 'mbā madhyamā tāta garhitavyā kathaṃcana /
Rām, Ār, 49, 24.1 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam /
Rām, Ār, 51, 6.1 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase /
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ki, 10, 8.2 mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam //
Rām, Ki, 14, 11.2 tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān //
Rām, Su, 50, 5.1 rājan dharmaviruddhaṃ ca lokavṛtteśca garhitam /
Rām, Yu, 12, 16.2 svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam //
Rām, Yu, 29, 5.2 rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam //
Rām, Yu, 62, 48.2 garhamāṇaṃ jagarhānyo daśantam aparo 'daśat //
Rām, Yu, 62, 48.2 garhamāṇaṃ jagarhānyo daśantam aparo 'daśat //
Rām, Yu, 92, 16.1 utsekenābhipannasya garhitasyāhitasya ca /
Rām, Utt, 68, 17.2 āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ //
Rām, Utt, 69, 20.2 āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama //
Saundarānanda
SaundĀ, 2, 26.2 avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi //
Saṅghabhedavastu
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 18.2 ādhmānapīnasājīrṇabhuktavatsu ca garhitam //
Bodhicaryāvatāra
BoCA, 5, 91.2 neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 7.1 īdṛśaḥ śiṣyatāṃ gatvā rājyalābho 'pi garhati /
BKŚS, 18, 172.2 jīvayāmi sukhāsīnaṃ karmabhir garhitair iti //
BKŚS, 18, 481.1 athāhaṃ prabalavrīḍo garhamāṇaś ca karmavat /
Daśakumāracarita
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 7, 79.0 yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti //
Kirātārjunīya
Kir, 1, 32.1 bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani /
Kāmasūtra
KāSū, 3, 1, 11.1 nakṣatrākhyāṃ nadīnāmnīṃ vṛkṣanāmnīṃ ca garhitām /
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 402.2 sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ //
KātySmṛ, 1, 670.2 garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam //
Kūrmapurāṇa
KūPur, 2, 16, 12.1 pretyeha cedṛśo vipro garhyate brahmavādibhiḥ /
KūPur, 2, 26, 60.2 mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ //
Matsyapurāṇa
MPur, 22, 82.2 rākṣasī nāma sā velā garhitā sarvakarmasu //
MPur, 25, 62.3 apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca //
MPur, 39, 5.1 tasmād evaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 5.1, 11.0 dharmārjane niyoge ca nindita iti garhitābhyākhyāne caritavyamityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 15, 35.2 atyantagarhitāvetau sadā sthūlakṛśau narau /
Su, Sū., 28, 12.2 sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ //
Su, Sū., 29, 7.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 15.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 17.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 19.2 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ //
Su, Sū., 29, 20.2 garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ //
Su, Sū., 29, 41.2 kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 45, 37.2 anekadoṣamānūpaṃ vāryabhiṣyandi garhitam //
Su, Sū., 45, 80.2 śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam //
Su, Cik., 24, 62.2 ādhmānārocakājīrṇabhuktavatsu ca garhitam //
Su, Cik., 24, 120.2 sthitāvuttānaśayane viśeṣeṇaiva garhitam //
Su, Utt., 18, 19.2 puṭapākastathaiteṣu nasyaṃ yeṣu ca garhitam //
Viṣṇupurāṇa
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
Viṣṇusmṛti
ViSmṛ, 54, 28.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
ViSmṛ, 93, 12.1 pretyeha cedṛśo vipro garhyate brahmavādibhiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 86.2 hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
BhāgPur, 1, 19, 13.3 rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma //
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 4, 4, 10.1 jagarha sāmarṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam /
BhāgPur, 11, 16, 7.1 jñātvā jñātivadhaṃ garhyam adharmaṃ rājyahetukam /
BhāgPur, 11, 17, 49.2 kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā //
Bhāratamañjarī
BhāMañj, 6, 173.2 matkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam //
BhāMañj, 13, 51.2 lajjākaramato loke kimanyatprājñagarhitam //
BhāMañj, 13, 612.1 ityevaṃ prāṇarakṣāyai munināpyatigarhite /
Garuḍapurāṇa
GarPur, 1, 51, 34.2 mriyamāṇeṣu vipreṣu brahmahā sa tu garhitaḥ //
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
Hitopadeśa
Hitop, 1, 128.1 yac cātraiva yācñayā jīvanaṃ tad apy atīvagarhitam /
Hitop, 2, 39.2 manuṣyajātau tulyāyāṃ bhṛtyatvam atigarhitam /
Kathāsaritsāgara
KSS, 3, 4, 58.2 sphītāpi rājan kauberī mlecchasaṃsargagarhitā //
KSS, 6, 1, 41.1 ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
Kṛṣiparāśara
KṛṣiPar, 1, 84.3 vāhapīḍārjitaṃ śasyaṃ garhitaṃ sarvakarmasu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 621.0 śiṣṭagarhitatvena tatra niṣedhasmṛtikalpanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.1 śiṣṭagarhitasyānupādeyatvaṃ yājñavalkya āha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 627.0 mātṛṣvasuḥ sutāvivāhastu avigītena śiṣṭācāreṇa garhitaḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 46.2 māṃsaṃ ca garhitaṃ teṣāṃ māndyaṃ gauravadurjaram //
Skandapurāṇa
SkPur, 10, 21.2 ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 44.2 asatpratigrahaṃ kurvanguptaṃ nīcasya garhitam //
SkPur (Rkh), Revākhaṇḍa, 171, 23.3 yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam //
SkPur (Rkh), Revākhaṇḍa, 172, 15.2 tena me garhitaṃ karma śāpenākṛtabuddhinā //