Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Rājanighaṇṭu
Skandapurāṇa
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 2, 12, 15.0 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāste //
AB, 3, 11, 15.0 mā pra gāma patho vayam iti purastāt sūktasya śaṃsati //
AB, 4, 9, 11.0 citraṃ devānām ud agād anīkam iti traiṣṭubham asau vāva citraṃ devānām udeti tasmād etacchaṃsati //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
Atharvaprāyaścittāni
AVPr, 1, 5, 14.1 pṛthivīṃ turīyaṃ manuṣyān yajño 'gāt /
AVPr, 1, 5, 15.5 devān yajño 'gāt /
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 2, 14.2 achinnaṃ tantuṃ pṛthivyā anu geṣam iti hutvā //
AVPr, 6, 5, 1.1 bhūmir bhūmim agān mātā mātaram apy agāt /
AVPr, 6, 5, 1.1 bhūmir bhūmim agān mātā mātaram apy agāt /
AVPr, 6, 5, 7.3 mā pra gāma patho vayam iti //
Atharvaveda (Paippalāda)
AVP, 1, 11, 4.1 ud asau sūryo agād uditaṃ māmakaṃ vacaḥ /
AVP, 1, 51, 1.1 gātau havir janayan tastha indrāgraṃ jyeṣṭha pary agāmeha deva /
AVP, 1, 51, 3.2 abhi no gotraṃ viduṣa iva neṣo acchā no vācam uśatīṃ jigāsi //
AVP, 1, 51, 4.1 imām agne śaraṇiṃ mīmṛṣo na imam adhvānaṃ yam agāma dūram /
AVP, 1, 95, 3.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan v agāḥ /
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
AVP, 1, 99, 2.1 ud agātāṃ bhagavatī vicṛtau nāma tārake /
AVP, 4, 39, 1.1 indrasya manve śaśvad yasya manvire vṛtraghna stomā upa mema āguḥ /
AVP, 5, 4, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu mām iha //
AVP, 5, 6, 8.2 tenemaṃ setum ati geṣma sarve vaiśvānaraṃ jyotir amīva devāḥ //
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
AVP, 10, 1, 12.1 pari prāgād devo agnī rakṣohāmīvacātanaḥ /
AVP, 10, 7, 8.2 prāṇenātmanvatāṃ jīva mā mṛtyor upa vaśam //
Atharvaveda (Śaunaka)
AVŚ, 1, 29, 5.1 ud asau sūryo agād ud idaṃ māmakaṃ vacaḥ /
AVŚ, 1, 34, 5.1 pari tvā paritatnunekṣuṇāgām avidviṣe /
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 2, 8, 1.1 ud agātāṃ bhagavatī vicṛtau nāma tārake /
AVŚ, 2, 9, 2.1 āgād ud agād ayaṃ jīvānāṃ vrātam apy agāt /
AVŚ, 2, 9, 2.1 āgād ud agād ayaṃ jīvānāṃ vrātam apy agāt /
AVŚ, 2, 9, 3.1 adhītīr adhy agād ayam adhi jīvapurā agan /
AVŚ, 3, 11, 6.1 ihaiva staṃ prāṇāpānau māpa gātam ito yuvam /
AVŚ, 3, 12, 7.2 emām parisrutaḥ kumbha ā dadhnaḥ kalaśair aguḥ //
AVŚ, 3, 15, 4.1 imām agne śaraṇiṃ mīmṛṣo no yam adhvānam agāma dūram /
AVŚ, 4, 11, 6.2 tena geṣma sukṛtasya lokaṃ gharmasya vratena tapasā yaśasyavaḥ //
AVŚ, 4, 14, 3.2 divo nākasya pṛṣṭhāt svar jyotir agām aham //
AVŚ, 4, 14, 6.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 5, 1, 4.1 pra yad ete prataraṃ pūrvyaṃ guḥ sadaḥsada ātiṣṭhanto ajuryam /
AVŚ, 5, 1, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām id ekām abhy aṃhuro gāt /
AVŚ, 5, 3, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu meha //
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 19, 9.1 taṃ vṛkṣā apa sedhanti chāyāṃ no mopa iti /
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 6.2 dūtau yamasya mānu adhi jīvapurā ihi //
AVŚ, 5, 30, 14.2 vetthāmṛtasya mā nu gān mā nu bhūmigṛho bhuvat //
AVŚ, 7, 53, 4.1 memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt /
AVŚ, 7, 60, 7.1 ihaiva sta mānu gāta viśvā rūpāṇi puṣyata /
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 10.1 maitaṃ panthām anu bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 8, 1, 18.1 ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ /
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa mā pra meṣṭhāḥ //
AVŚ, 8, 4, 17.1 pra yā jigāti khargaleva naktam apa druhus tanvaṃ gūhamānā /
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 10, 3, 9.2 asūrtaṃ rajo apy agus te yantv adhamaṃ tamaḥ //
AVŚ, 10, 4, 26.3 daṃṣṭāram anv agād viṣam ahir amṛta //
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 14.1 emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva /
AVŚ, 11, 1, 37.2 tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam //
AVŚ, 12, 2, 22.2 prāñco agāma nṛtaye hasāya suvīrāso vidatham ā vadema //
AVŚ, 12, 2, 23.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
AVŚ, 13, 1, 10.1 yās te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ /
AVŚ, 18, 1, 32.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ //
AVŚ, 18, 2, 45.1 amāsi mātrāṃ svar agām āyuṣmān bhūyāsam /
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 5, 1.6 eno mā ni gāṃ katamaccanāhaṃ punar utthāya bahulā bhavantu /
BhārŚS, 7, 1, 11.0 upaspṛśya japaty aty anyān agām iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 15.7 tasmād yady api sarvajyāniṃ jīyata ātmanā cej jīvati pradhināgād ity evāhuḥ //
Chāndogyopaniṣad
ChU, 4, 4, 5.4 upa tvā neṣye na satyād agā iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 7.2 imām agne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamagāma dūrāt /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 21, 1.0 agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ sa no devatrādhibrūhi mā riṣāmā vayaṃ taveti //
GB, 1, 5, 11, 3.0 trir apikṣata me vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 23, 4.2 ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ //
GB, 1, 5, 23, 5.2 ardhamāsā haviṣmantas taj jigāti sumnayuḥ //
GB, 2, 1, 14, 4.0 agnim etasya vratam agāt //
GB, 2, 1, 15, 6.0 agnim etasya vratam agāt //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 2, 22, 12.0 raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 12, 21.0 athainaṃ saṃśāsti brahmacaryam agām upa mā nayasveti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 4.1 pra vā ime sāmnāgur iti /
JUB, 3, 1, 4.1 sa yad ādityo 'stam agād iti grahān agād iti haitat /
JUB, 3, 1, 4.1 sa yad ādityo 'stam agād iti grahān agād iti haitat /
JUB, 3, 12, 4.1 hum mety āha mātra nu yatraitad yajamāna iti haitat //
JUB, 3, 14, 3.2 sa tvāṃ svargyaṃ svar agām iti //
Jaiminīyabrāhmaṇa
JB, 1, 18, 9.1 sa tvāṃ svargyaṃ svar agām iti /
JB, 1, 349, 1.0 tam u ha kapivano bhauvāyana uvācāgavāyanībhir iva bata mahā sāhaśravaso 'gāt //
Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 7, 5, 18.0 pārthivasya mā pra gāmeti catasraḥ sarvāṇyapiyanti //
KauśS, 8, 1, 26.0 emā agur ity āyatīm anumantrayate //
KauśS, 11, 3, 6.1 mā pra gāmeti japanta udakānte vyapādye japanti //
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 13, 44, 2.1 bhūmir bhūmim agān mātā mātaram apyagāt /
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 3.0 somo jigāti gātuvid itītavat tṛcam anubruvann anusameti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 9.2 āyam agāt savitā kṣureṇoṣṇena vāya udakena ehi /
Kāṭhakasaṃhitā
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad ity oṣadhayo vā etasya mātaraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.1 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 4, 9, 19.0 iti prajñāta ājyagrahaḥ pathāgāt //
MS, 1, 6, 1, 1.2 devān jigāti sumnayuḥ //
MS, 1, 6, 13, 13.0 so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti //
MS, 1, 11, 3, 40.0 svar devā agāma //
MS, 2, 7, 4, 6.2 citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ //
MS, 2, 7, 11, 3.1 agne divo arṇam acchā jigāsy acchā devān ūciṣe dhiṣṇyā ye /
MS, 2, 10, 6, 3.2 divo nākasya pṛṣṭhāt svar jyotir agām aham //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 4.9 pratīcy eṣāṃ śrīr agāt /
TB, 1, 1, 4, 6.1 prācy eṣāṃ śrīr agāt /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.3 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
TS, 1, 3, 4, 3.1 somo jigāti gātuvit //
TS, 1, 3, 5, 1.0 aty anyān agāṃ nānyān upāgām //
TS, 1, 5, 8, 14.1 ihaiva steto māpa gāteti āha //
TS, 5, 1, 5, 38.1 pra mātṛbhyo adhi kanikradad iti āha //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
Taittirīyāraṇyaka
TĀ, 3, 1, 1.7 ūrdhvaṃ jigātu bheṣajam /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 11.0 preyam agād ity urv antarikṣaṃ prehīti cāhavanīyam abhipraiti //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Vaitānasūtra
VaitS, 2, 2, 7.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan nv agāḥ /
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 42.1 aty anyāṁ agāṃ nānyāṁ upāgām arvāk tvā parebhyo 'vidaṃ paro 'varebhyaḥ /
VSM, 11, 43.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
VSM, 12, 49.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 14.2 preyam agād iti prāg vodag vābhipravrajya yataḥ kutaścid darbhān barhir āharati //
VārŚS, 1, 6, 1, 8.0 aty anyān agām ity abhimantrya viṣṇave tvety ājyena paryanakti //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 3, 1, 2, 19.0 svar devā agāmety ūrvāvyadhistrinayati //
Āpastambagṛhyasūtra
ĀpGS, 8, 6.1 āpan mā śrīḥ śrīr māgād iti vā //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 7, 2, 1.0 aty anyān agām iti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 2, 2, 2, 17.1 antareṇāgād vyavṛtad iti /
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 10, 5, 4, 18.1 tad etad ṛcābhyuktaṃ viśve devā anu tat te yajur gur iti /
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
Ṛgveda
ṚV, 1, 2, 3.1 vāyo tava prapṛñcatī dhenā jigāti dāśuṣe /
ṚV, 1, 31, 16.1 imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt /
ṚV, 1, 33, 13.1 abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet /
ṚV, 1, 38, 5.2 pathā yamasya gād upa //
ṚV, 1, 50, 13.1 ud agād ayam ādityo viśvena sahasā saha /
ṚV, 1, 65, 3.1 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma //
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 1, 85, 6.1 ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ /
ṚV, 1, 87, 5.1 pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā /
ṚV, 1, 104, 2.1 o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt /
ṚV, 1, 104, 5.1 prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt /
ṚV, 1, 115, 1.1 citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
ṚV, 1, 120, 8.1 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 124, 4.2 admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām //
ṚV, 1, 164, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
ṚV, 1, 167, 5.2 ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā //
ṚV, 2, 24, 12.2 acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam //
ṚV, 2, 33, 14.1 pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt /
ṚV, 2, 34, 15.2 arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu //
ṚV, 2, 38, 8.2 viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ //
ṚV, 2, 38, 11.1 asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt /
ṚV, 3, 3, 1.1 vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave /
ṚV, 3, 4, 3.1 pra dīdhitir viśvavārā jigāti hotāram iḍaḥ prathamaṃ yajadhyai /
ṚV, 3, 7, 7.2 prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ //
ṚV, 3, 12, 2.1 indrāgnī jarituḥ sacā yajño jigāti cetanaḥ /
ṚV, 3, 21, 4.2 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira //
ṚV, 3, 22, 3.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
ṚV, 3, 27, 1.2 devāñ jigāti sumnayuḥ //
ṚV, 3, 31, 1.1 śāsad vahnir duhitur naptyaṃ gād vidvāṁ ṛtasya dīdhitiṃ saparyan /
ṚV, 3, 31, 6.2 agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt //
ṚV, 3, 31, 21.1 adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇāṁ aruṣair dhāmabhir gāt /
ṚV, 3, 39, 1.1 indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti /
ṚV, 3, 42, 3.1 indram itthā giro mamācchāgur iṣitā itaḥ /
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 3, 62, 13.1 somo jigāti gātuvid devānām eti niṣkṛtam /
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro mā veśasya praminato māpeḥ /
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 4, 37, 2.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ /
ṚV, 5, 15, 4.2 vayo vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi //
ṚV, 5, 45, 1.1 vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ /
ṚV, 5, 45, 1.2 apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ //
ṚV, 5, 45, 2.1 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt /
ṚV, 5, 55, 9.2 adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 59, 6.2 sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana //
ṚV, 5, 65, 4.1 mitro aṃhoś cid ād uru kṣayāya gātuṃ vanate /
ṚV, 5, 87, 4.2 yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ //
ṚV, 6, 6, 1.2 vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotāraṃ divyaṃ jigāti //
ṚV, 6, 59, 6.1 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ /
ṚV, 7, 3, 9.1 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ /
ṚV, 7, 4, 1.2 yo daivyāni mānuṣā janūṃṣy antar viśvāni vidmanā jigāti //
ṚV, 7, 21, 5.2 sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṃ naḥ //
ṚV, 7, 47, 4.1 yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim /
ṚV, 7, 57, 7.1 ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta /
ṚV, 7, 62, 2.1 sa sūrya prati puro na ud ebhi stomebhir etaśebhir evaiḥ /
ṚV, 7, 67, 8.1 ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt /
ṚV, 7, 69, 4.2 yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt //
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 75, 4.1 eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti /
ṚV, 7, 78, 3.2 ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam //
ṚV, 7, 84, 1.2 pra vāṃ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti //
ṚV, 7, 93, 3.1 upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ /
ṚV, 7, 104, 17.1 pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā /
ṚV, 8, 2, 38.2 kaṇvāso gāta vājinam //
ṚV, 8, 5, 39.1 mākir enā pathā gād yeneme yanti cedayaḥ /
ṚV, 8, 20, 22.2 adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi //
ṚV, 8, 45, 32.2 jigātv indra te manaḥ //
ṚV, 8, 49, 2.1 śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚV, 9, 14, 6.1 ati śritī tiraścatā gavyā jigāty aṇvyā /
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 96, 9.2 sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti //
ṚV, 10, 1, 1.1 agre bṛhann uṣasām ūrdhvo asthān nir jaganvān tamaso jyotiṣāgāt /
ṚV, 10, 1, 2.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
ṚV, 10, 5, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṃhuro gāt /
ṚV, 10, 6, 4.1 śūṣebhir vṛdho juṣāṇo arkair devāṁ acchā raghupatvā jigāti /
ṚV, 10, 8, 2.2 sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti //
ṚV, 10, 12, 3.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ //
ṚV, 10, 18, 3.2 prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 18, 4.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
ṚV, 10, 19, 1.1 ni vartadhvam mānu gātāsmān siṣakta revatīḥ /
ṚV, 10, 22, 5.1 tvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai /
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
ṚV, 10, 47, 6.1 pra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti /
ṚV, 10, 56, 3.1 vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ /
ṚV, 10, 57, 1.1 mā pra gāma patho vayam mā yajñād indra sominaḥ /
ṚV, 10, 73, 3.1 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra /
ṚV, 10, 78, 8.2 adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi //
ṚV, 10, 99, 8.1 so abhriyo na yavasa udanyan kṣayāya gātuṃ vidan no asme /
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar apa te gavāṃ subhage bhajāma //
ṚV, 10, 123, 8.1 drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman /
ṚV, 10, 128, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 159, 1.1 ud asau sūryo agād ud ayam māmako bhagaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 7.1 yas tvā kṛtye pra jigāti ... //
ṚVKh, 4, 9, 1.5 senāṃ jigāti suṣṭutiṃ sudīdhitir vibhāvasum //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 13.1 tad abhimṛśed devān divaṃ yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.2 antarikṣaṃ manuṣyān yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.3 pṛthivīṃ pitṝn yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.4 yatra kva ca yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 6, 21.1 atha yad vai kiṃca yajñe mṛnmayaṃ bhidyeta tad abhimṛśed bhūmir bhūmim agān mātā mātaram apyagāt /
Mahābhārata
MBh, 1, 100, 25.1 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ /
MBh, 1, 121, 2.15 kathaṃ cāgāt kurūn brahman kasya putraḥ sa vīryavān /
MBh, 1, 136, 19.32 jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ /
MBh, 1, 189, 46.10 aindro dharmo yamam agād balaṃ vāyum athāviśat /
MBh, 1, 198, 7.3 agāt katipayāhobhiḥ pāñcālān rājadharmavit /
MBh, 2, 2, 23.3 syandanenātha kṛṣṇo 'pi samaye dvārakām agāt /
MBh, 2, 3, 7.3 ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam //
MBh, 3, 23, 41.2 yady agāṃ paravīraghna na hi jīvet suyodhanaḥ //
MBh, 3, 135, 6.1 sanatkumāro bhagavān atra siddhim agāt parām /
MBh, 3, 170, 37.2 vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama //
MBh, 5, 19, 1.3 mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram //
MBh, 5, 27, 15.2 aśvamedho rājasūyastatheṣṭaḥ pāpasyāntaṃ karmaṇo mā punar gāḥ //
MBh, 5, 27, 27.2 apākrameḥ sampradāya svam ebhyo mā gāstvaṃ vai devayānāt patho 'dya //
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 5, 193, 30.2 lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgānniveśanam //
MBh, 7, 35, 18.1 ghorair halahalāśabdair mā gāstiṣṭhaihi mām iti /
MBh, 7, 58, 21.2 dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ //
MBh, 7, 75, 36.2 duryodhanastvagāt pārthaṃ tvaramāṇo mahāhave //
MBh, 7, 114, 89.2 śilīmukhair mahārāja mā gāstiṣṭheti cābravīt //
MBh, 7, 145, 31.2 paśyatāṃ sarvavīrāṇāṃ mā gāstiṣṭheti cābravīt //
MBh, 7, 158, 55.1 na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha /
MBh, 7, 165, 26.2 marmāṇyabhyahanad bhūyaḥ sa vyathāṃ paramām agāt //
MBh, 7, 169, 39.2 yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam //
MBh, 8, 26, 46.2 sa ced agān mṛtyuvaśaṃ mahātmā sarvān anyān āturān adya manye //
MBh, 8, 30, 30.1 kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale /
MBh, 8, 31, 36.3 vyādideśa svasainyāni svayaṃ cāgāc camūmukham //
MBh, 8, 49, 40.2 tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ //
MBh, 9, 47, 20.1 tasyāḥ pacantyāḥ sumahān kālo 'gāt puruṣarṣabha /
MBh, 12, 30, 32.1 upatasthe ca bhartāraṃ na cānyaṃ manasāpyagāt /
MBh, 12, 113, 9.2 cacārāśrāntahṛdayo vātaścāgāt tato mahān //
MBh, 12, 217, 58.2 māṃ ca lolā parityajya tvām agād vibudhādhipa //
MBh, 12, 221, 27.3 dṛṣṭvā ca kim ihāgāstvaṃ hitvā daiteyadānavān //
MBh, 12, 329, 19.4 sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt //
MBh, 12, 329, 34.2 sopaśrutiḥ śacīsamīpam agāt /
MBh, 12, 330, 54.2 agācchoṣaṃ samudraśca himavāṃśca vyaśīryata //
MBh, 13, 106, 6.2 kathaṃ bhagīrathāgāstvam imaṃ deśaṃ durāsadam //
MBh, 13, 106, 8.3 brāhmaṃ vrataṃ nityam āsthāya viddhi na tvevāhaṃ tasya phalād ihāgām //
MBh, 13, 106, 24.2 dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tatkṛte //
MBh, 14, 69, 3.1 tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā /
MBh, 15, 22, 28.1 prasīda mātar mā gāstvaṃ vanam adya yaśasvini /
MBh, 16, 7, 19.2 hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apyagāt prabhuḥ //
Rāmāyaṇa
Rām, Ār, 28, 26.2 bhasma vṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ //
Rām, Utt, 32, 22.2 saṃvṛto rākṣasendrastu tatrāgād yatra so 'rjunaḥ //
Rām, Utt, 35, 39.1 athātirabhasenāgād rāhur utsṛjya vāsavam /
Saundarānanda
SaundĀ, 6, 22.1 mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam /
Agnipurāṇa
AgniPur, 3, 19.2 agādvimucya keśān strī anvadhāvacca tāṃ gatām //
AgniPur, 5, 14.2 rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca /
AgniPur, 7, 8.2 rakṣasāṃ dūṣaṇenāgād yoddhuṃ triśirasā saha //
AgniPur, 8, 14.2 arkatāpādrakṣito 'gāt dagdhapakṣo 'ham abhragaḥ //
AgniPur, 10, 31.2 bharatena nataścāgād ayodhyāṃ tatra saṃsthitaḥ //
AgniPur, 11, 9.1 bharato 'gāt saśatrughno rāghavaṃ pūjayan sthitaḥ /
AgniPur, 12, 17.1 yamalārjunamadhye 'gād bhagnau ca yamalārjunau /
AgniPur, 12, 22.2 rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ //
AgniPur, 12, 45.2 kumbhāṇḍasyāniruddho 'gād rarāma hy uṣayā saha //
AgniPur, 15, 1.3 dhṛtarāṣṭro vanamagād gāndhārī ca pṛthā dvija //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 13.2 prāṃśuprākārataḥ prāṃśor agamyāṃ parikhām agāt //
BKŚS, 3, 20.2 abhistambham agād vītabhayapaurajanāvṛtaḥ //
BKŚS, 5, 110.2 mā kadācid bhavān asmād dūraṃ āśramād iti //
BKŚS, 5, 308.2 sadyaḥ kṛtanijākārā rājarājasabhām agām //
BKŚS, 10, 249.1 tatas tasyai namaskṛtya kumāravaṭakām agām /
BKŚS, 11, 1.2 saṃprasthāpya manaḥ pūrvaṃ nṛpāsthānam agām aham //
BKŚS, 12, 5.1 athāgāt hatoraskā krandantī padmadevikā /
BKŚS, 14, 28.2 gurusattvarajastamaḥkalaṅkāṃ prakṛtiṃ hātum agād vanaṃ narendraḥ //
BKŚS, 15, 29.1 vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā /
BKŚS, 16, 3.2 aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām //
BKŚS, 17, 99.2 devī gandharvadattāgād abhibhūtasabhāprabhā //
BKŚS, 18, 448.2 śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīm agāt //
BKŚS, 19, 1.2 campāyāṃ ramamāṇasya kālaḥ kaścid agānmama //
BKŚS, 19, 75.2 manoharām agād draṣṭuṃ yakṣasattrāṃ manoharaḥ //
BKŚS, 19, 94.1 evamādi nivedyāsau vāṇijaḥ svagṛhān agāt /
BKŚS, 19, 204.1 gandharvadattāvacanāt priyatvaṃ mātaṅgakanyā sutarām agān me /
BKŚS, 20, 343.2 dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhām agāt //
BKŚS, 21, 5.2 sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām //
BKŚS, 22, 19.1 tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām /
BKŚS, 22, 102.2 gṛhaṃ sāgaradattasya pariṇetum agād asau //
BKŚS, 22, 134.1 prayāṇakaiś ca yāvadbhir agād rājagṛhaṃ varaḥ /
BKŚS, 23, 34.2 nirdhāryeti tam āmantrya dyūtakārasabhām agām //
BKŚS, 23, 82.2 nītavān asmi yāminyāḥ prātaś cāgāt punarvasuḥ //
BKŚS, 24, 41.2 punarvasor agād vīṇā kramāt taṃ gaṅgarakṣitam //
BKŚS, 28, 41.2 daityocchinnaturaṃgo vā yenāstaṃ kathamapy agāt //
Daśakumāracarita
DKCar, 1, 1, 71.6 so 'pi markaṭaḥ kvacidagāt //
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 4, 25.4 kolāhale tasmiṃścalalocanayā saha naipuṇyena sahasā nirgato nijānuvāsamagām //
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 2, 2, 66.1 atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt //
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 3, 165.1 niśāntodyānam agācca gajagāminī //
DKCar, 2, 4, 152.0 caṇḍaghoṣastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagād antarvartnyāṃ devyām ācāravatyām //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
Harivaṃśa
HV, 19, 10.2 sa rājā paramāpanno devaśreṣṭham agāt tadā /
Harṣacarita
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 180.1 haṃsapakṣatālavṛntavātavrātavitataiḥ śoṇaśīkarair asiktāpy ārdratāmagāt //
Harṣacarita, 1, 229.1 agācca dadhīcamānetuṃ cyavanāśramapadam //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Harṣacarita, 1, 267.1 agācca niravagraho grahavān iva navayauvanena svairiṇā manasā mahatāmupahāsyatām //
Kirātārjunīya
Kir, 3, 53.1 mā gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 11, 34.2 iti svapnopamān matvā kāmān mā gās tadaṅgatām //
Kir, 11, 60.2 priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.2 na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.2 nirgacchati mukhād vāṇī mā iti karomi kim //
Kūrmapurāṇa
KūPur, 2, 31, 77.2 rūpalāvaṇyasampannaṃ nārīkulamagādanu //
KūPur, 2, 35, 34.2 munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt //
Liṅgapurāṇa
LiPur, 1, 54, 59.1 meghānāṃ ca pṛthagbhūtaṃ jalaṃ prāyādagādagam /
Matsyapurāṇa
MPur, 6, 43.2 daṃṣṭriṇāṃ niyutaṃ teṣāṃ bhīmasenādagātkṣayam //
MPur, 12, 7.1 ayamaśvo'pi nārītvam agādrājñā sahaiva tu /
MPur, 12, 48.1 anāmitro vanamagād bhavitā sa kṛte nṛpaḥ /
MPur, 13, 61.1 purūravāśca rājarṣiloke vyajeyatām agāt /
MPur, 23, 39.2 lakṣais tribhir dvādaśabhī rathānāṃ somo'pyagāttatra vivṛddhamanyuḥ //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 29, 21.3 mā gānmanyuvaśaṃ śukro devayānī ca matkṛte //
MPur, 136, 54.2 dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ //
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 153, 155.1 tāṃstu trastānsamālokya śrutvāroṣamagātparam /
MPur, 154, 470.1 taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ /
Śatakatraya
ŚTr, 3, 43.2 udvṛttaḥ sa rājaputranivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛtipathaṃ kālāya tasmai namaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 19.2 pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ //
BhāgPur, 1, 9, 40.2 kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ //
BhāgPur, 1, 13, 1.3 jñātvāgāddhāstinapuraṃ tayāvāptavivitsitaḥ //
BhāgPur, 3, 4, 27.3 kṣaṇam iva puline yamasvasus tāṃ samuṣita aupagavir niśāṃ tato 'gāt //
BhāgPur, 3, 11, 5.2 jālārkaraśmyavagataḥ kham evānupatann agāt //
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 3, 18, 27.1 adhunaiṣo 'bhijin nāma yogo mauhūrtiko hy agāt /
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 9, 26.3 bālasya paśyato dhāma svam agād garuḍadhvajaḥ //
BhāgPur, 4, 23, 3.2 prajāsu vimanaḥsvekaḥ sadāro 'gāttapovanam //
BhāgPur, 4, 26, 3.2 ekādaśacamūnāthaḥ pañcaprasthamagādvanam //
BhāgPur, 10, 3, 51.2 sutaṃ yaśodāśayane nidhāya tatsutāmupādāya punargṛhānagāt //
BhāgPur, 10, 4, 3.2 sūtīgṛhamagāttūrṇaṃ praskhalanmuktamūrdhajaḥ //
BhāgPur, 11, 1, 7.2 tamo 'nayā tariṣyantīty agāt svaṃ padam īśvaraḥ //
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
Bhāratamañjarī
BhāMañj, 1, 925.2 vismayasmarakampānāṃ krīḍāmaṇḍapatāmagāt //
BhāMañj, 1, 927.2 vācālatāṃ narapatiścāṭukāraḥ kimapyagāt //
BhāMañj, 5, 541.2 bandhuyuddhaviraktātmā draṣṭuṃ tīrthānyagātkṛtī //
BhāMañj, 13, 1301.2 kadācitso 'rthitaḥ śrāddhe śūdreṇāgāttadāśramam //
Garuḍapurāṇa
GarPur, 1, 1, 27.1 pañcadaśaṃ vāmanako bhūtvāgādadhvaraṃ baleḥ /
GarPur, 1, 92, 18.1 dharmopadeśakartṛtvaṃ samprāpyāgāt paraṃ padam /
GarPur, 1, 109, 42.1 rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena /
GarPur, 1, 132, 12.1 jalārthaṃ vijayā cāgādbhrātrā sārdhaṃ ca sāpyagāt /
GarPur, 1, 132, 12.1 jalārthaṃ vijayā cāgādbhrātrā sārdhaṃ ca sāpyagāt /
GarPur, 1, 143, 12.2 saṃskṛtya bharataścāgādrāmamāha balānvitaḥ //
GarPur, 1, 143, 17.1 tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā /
GarPur, 1, 143, 20.2 sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam //
Kathāsaritsāgara
KSS, 1, 2, 13.1 evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau /
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma iti //
KSS, 1, 5, 28.2 khinne mayi kadācicca tatrāgāccitrakṛnnavaḥ //
KSS, 1, 5, 54.1 ityuktvāntarhite tasminyathāgatamagāmaham /
KSS, 1, 5, 135.1 taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
KSS, 1, 8, 35.2 nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm //
KSS, 2, 2, 60.2 prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham //
KSS, 2, 2, 133.1 tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchabarādhipaḥ /
KSS, 2, 3, 43.2 agāccaṇḍamahāseno mṛgayāyai mahāṭavīm //
KSS, 2, 3, 62.2 agādasurakanyā sā prasuptasyāntikaṃ pituḥ //
KSS, 2, 4, 45.2 gṛhaṃ pulindakākhyasya pulindādhipateragāt //
KSS, 2, 4, 55.2 agādvāsavadattāyāḥ śanaiḥ śravaṇagocaram //
KSS, 2, 4, 67.2 agādvāsavadattā ca pūjāmādāya tatkṣaṇāt //
KSS, 2, 5, 45.1 agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram /
KSS, 2, 5, 50.2 sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam //
KSS, 3, 2, 13.2 agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ //
KSS, 3, 3, 129.1 huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
KSS, 3, 3, 139.2 tacca prabhāvato buddhvā tatrāgādgautamo muniḥ //
KSS, 3, 4, 35.1 mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 4, 188.1 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 3, 4, 225.2 buddhvā rājāpi tatraitya paramākulatāmagāt //
KSS, 3, 5, 98.1 athottīrya sa vatseśo revām ujjayinīm agāt /
KSS, 3, 6, 96.2 tataḥ śakraḥ śucam agād athainam avadacchivaḥ //
KSS, 3, 6, 155.2 pāṭayitvā svahastena svottarīyam agād gṛham //
KSS, 3, 6, 206.1 rājaputro 'pyagāt svairaṃ kathitaṃ phalabhūtinā /
KSS, 4, 3, 38.2 sa vindhyavāsinīṃ draṣṭum agāt siṃhaparākramaḥ //
KSS, 5, 1, 120.2 labdhāvakāśastam agāt svayaṃ draṣṭuṃ purohitam //
KSS, 5, 2, 62.1 brahmanmā viṣādaṃ tvam ihaivādya niśāṃ vasa /
KSS, 5, 2, 235.2 aśokadatte sā bhūyo 'pyagāt kṛṣṇacaturdaśī //
KSS, 5, 2, 269.2 aśokadattaḥ svajanaiḥ sārdhaṃ baddhotsavām agāt //
KSS, 5, 3, 138.2 brahmann agāstvam ekaśca katham adyāgato bhavān //
KSS, 5, 3, 221.2 preṣitastena bhūyastāṃ devadatto 'pyagāt priyām //
Mukundamālā
MukMā, 1, 10.1 bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam /
Rājanighaṇṭu
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Pipp., 262.2 vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt //
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
Skandapurāṇa
SkPur, 5, 31.1 athāgāttatra saṃvigno vedaḥ paramadīptimān /
SkPur, 7, 34.2 paśyatāṃ sarvadevānāmantardhānamagātprabhuḥ //
SkPur, 8, 2.3 pravṛttāyāṃ sarasvatyāmagāttatra pitāmahaḥ //
SkPur, 11, 7.1 athāgāttatra śailendra vipro niyamavāñchuciḥ /
SkPur, 12, 4.1 athāgāccandratilakastridaśārtiharo haraḥ /
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
SkPur, 20, 4.3 samānatvamagācchambhoḥ pratīhāratvameva ca //
Bhāvaprakāśa
BhPr, 6, 8, 4.2 patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 49.1 tanmṛgeṇa hy agāt svāmī saha kailāsamandiram /
GokPurS, 1, 62.2 tasmād vighnaṃ kuru kṣipram ity uktvāgād yathāgatam //
GokPurS, 4, 53.1 tataḥ sarve 'pi jahṛṣuḥ siddhaś cāgād yathāgatam /
GokPurS, 6, 38.2 utpādya dharmaṃ sūryaś ca yathāsthānam agāt prabhuḥ //
GokPurS, 7, 48.2 tato bhṛgur agād bhūyaḥ snuṣām evam uvāca ca //
GokPurS, 7, 66.2 nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam //
GokPurS, 8, 42.1 viṣṇuvākyāt tato devī vindhyācalam agān nṛpa /
GokPurS, 10, 4.2 viṣṇur varāharūpo 'dhaḥ mūlaṃ draṣṭum agān nṛpa //
GokPurS, 10, 94.1 tadā tatratya ṛṣibhir bodhito 'gāt tadantikam /
GokPurS, 12, 48.1 tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 8.2 patitaṃ yaddharāpṛṣṭhe retaḥ sauvarṇatām agāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 12.2 gandharvatanayo dhīmānpraṇamyāgāttu bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 33, 18.2 tataścādarśanaṃ vahniḥ sarveṣāṃ paśyatāmagāt //
SkPur (Rkh), Revākhaṇḍa, 84, 5.2 kṛtakāryo 'tha hanumānkailāsam agāt purā //
SkPur (Rkh), Revākhaṇḍa, 209, 12.2 dvijarūpadharo bhūtvā tasyāśramamagātsvayam //
Sātvatatantra
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
SātT, 2, 40.2 bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 5.2 paraitu mṛtyur amṛtaṃ ma ā gād vaivasvato no 'bhayam kṛṇotu /
ŚāṅkhŚS, 5, 14, 15.0 uttareṇāgniṃ somo jigātīti tisro 'nusaṃyan //