Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 13, 8.2 matiḥ smṛtirbuddhiriti gāyamānaḥ punaḥ punaḥ //
LiPur, 1, 21, 64.2 manyave gītaśīlāya munibhir gāyate namaḥ //
LiPur, 1, 24, 143.2 ityevaṃ satataṃ vedā gāyanti nātra saṃśayaḥ //
LiPur, 1, 29, 15.2 kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ //
LiPur, 1, 29, 18.1 kāścijjagustaṃ nanṛturnipetuś ca dharātale /
LiPur, 1, 31, 29.2 kvacicca hasate raudraṃ kvacidgāyati vismitaḥ //
LiPur, 1, 33, 15.2 gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ //
LiPur, 1, 42, 16.1 vavarṣustadā puṣkarāvartakādyā jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ /
LiPur, 1, 44, 4.1 gāyantaś ca dravantaś ca nṛtyantaś ca mahābalāḥ /
LiPur, 1, 55, 46.2 tumburur nāradaścaiva gandharvau gāyatāṃ varau //
LiPur, 1, 64, 50.1 jagustadā ca pitaro nanṛtuś ca pitāmahāḥ /
LiPur, 1, 65, 144.2 akṣayo rathagītaś ca sarvabhogī mahābalaḥ //
LiPur, 1, 67, 15.1 atra gāthā mahārājñā purā gītā yayātinā /
LiPur, 1, 69, 5.2 anuvaṃśapurāṇajñā gāyantīti pariśrutam //
LiPur, 1, 70, 234.2 prasannaṃ gāyatastasya gandharvā jajñire yadā //
LiPur, 1, 71, 62.2 nanṛtur mumuduś caiva jagur daityāḥ sahasraśaḥ //
LiPur, 1, 71, 133.1 sasṛjuḥ puṣpavarṣāṇi jagurgandharvakinnarāḥ /
LiPur, 1, 80, 6.2 madhuraraṇitagītaṃ sānukūlāndhakāraṃ padaracitavanāntaṃ kāntavātāntatoyam //
LiPur, 1, 80, 20.1 viśālajaghanāḥ sadyo nanṛturmumudurjaguḥ /
LiPur, 1, 80, 21.1 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ /
LiPur, 1, 91, 15.2 gāyannṛtyan vrajet svapne vidyānmṛtyurupasthitaḥ //
LiPur, 1, 91, 16.1 kṛṣṇāṃbaradharā śyāmā gāyantī vāpyathāṅganā /
LiPur, 1, 91, 27.1 muktakeśo hasaṃścaiva gāyannṛtyaṃś ca yo naraḥ /
LiPur, 1, 91, 54.2 savyañjano makārastu svarloka iti gīyate //
LiPur, 1, 98, 128.1 sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ /
LiPur, 1, 102, 59.2 jagurgandharvamukhyāś ca nanṛtuścāpsarogaṇāḥ //
LiPur, 1, 103, 36.1 ṛṣayaḥ kṛtsnaśastatra devagītāstapodhanāḥ /
LiPur, 2, 1, 10.2 udāracaritaṃ viṣṇor gāyamānaḥ punaḥ punaḥ //
LiPur, 2, 1, 11.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 1, 13.1 tatraivaṃ gāyamānaṃ ca dṛṣṭvā kaściddvijastadā /
LiPur, 2, 1, 14.2 kauśiko hi tadā hṛṣṭo gāyannāste hariṃ prabhum //
LiPur, 2, 1, 18.1 viṣṇusthale hariṃ tatra āste gāyanyathāvidhi /
LiPur, 2, 1, 24.1 kauśikādya gaṇaiḥ sārdhaṃ gāyasveha ca māṃ punaḥ /
LiPur, 2, 1, 30.2 na śṛṇvanti kathaṃ tasmāt gāyamāne samantataḥ //
LiPur, 2, 1, 31.1 evam uktāstadā bhṛtyā jaguḥ pārthivamuttamam /
LiPur, 2, 1, 33.1 prasahyāsmāṃstu gāyeta svagāne 'sau nṛpaḥ sthitaḥ /
LiPur, 2, 1, 69.2 gāyamānā samāyātā lakṣmīrviṣṇuparigrahā //
LiPur, 2, 1, 74.1 jagau kalapadaṃ hṛṣṭo vipañcīṃ cābhyavādayat /
LiPur, 2, 3, 27.1 anyaṃ vā geyayogena gāyanyadi sa me bhavet /
LiPur, 2, 3, 28.1 gānayogena sarvatra striyo gāyantu nityaśaḥ /
LiPur, 2, 3, 32.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 41.2 gītavādyasamopetaṃ gāyamānaṃ mahāmatim //
LiPur, 2, 3, 44.1 na geyayoge gātavyaṃ tasmātpāpaṃ kṛtaṃ tvayā /
LiPur, 2, 3, 57.2 evamukto munistaṃ vai praṇipatya jagau tadā //
LiPur, 2, 3, 62.2 niryātajihvāyogena na geyaṃ hi kathañcana //
LiPur, 2, 3, 63.1 na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
LiPur, 2, 3, 67.1 evamādīni cānyāni na kartavyāni gāyatā /
LiPur, 2, 3, 85.2 gāyamāno hariṃ samyagvīṇāvādavicakṣaṇaḥ //
LiPur, 2, 3, 88.1 tatra tābhyāṃ samāsādya gāyamāno hariṃ prabhum /
LiPur, 2, 3, 90.2 vīṇāmādāya tatrastho hyagāyata mahāmuniḥ //
LiPur, 2, 3, 99.1 tathetyuktvā satyabhāmāṃ praṇipatyajagau muniḥ /
LiPur, 2, 3, 101.1 ukto 'sau gāyamāno'pi na svaraṃ vetsi vai mune /
LiPur, 2, 3, 102.1 śikṣito'sau tadā devyā rukmiṇyāpi jagau muniḥ /
LiPur, 2, 3, 105.2 prahasya gānayogena gāyasva mama sannidhau //
LiPur, 2, 3, 106.2 nityaṃ tumbaruṇā sārdhaṃ gāyasva ca yathātatham //
LiPur, 2, 3, 108.1 tadā jagau harestasya niyogācchaṅkarāya vai /
LiPur, 2, 3, 110.1 brāhmaṇo vāsudevākhyāṃ gāyamāno bhṛśaṃ nṛpa /
LiPur, 2, 3, 111.1 anyathā narakaṃ gacched gāyamāno 'nyadeva hi /
LiPur, 2, 3, 112.1 gāyan śṛṇvaṃstamāpnoti tasmādgeyaṃ paraṃ viduḥ //