Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 563.1 nanṛturnākakāminyo gandharvāṇāṃ jagurgaṇāḥ /
BhāMañj, 1, 704.1 gīyamānaguṇānpaurairvidyāvikramaśālinaḥ /
BhāMañj, 1, 934.2 tvaṃ ca sarvaguṇodārastriṣu lokeṣu gīyase //
BhāMañj, 1, 992.2 yo dvādaśasamā vedānsāṅgāngarbhasthito jagau //
BhāMañj, 5, 189.1 tataḥ praviviśurbandigīyamānaparākramāḥ /
BhāMañj, 5, 197.2 yaśaḥ khāṇḍavatuṣṭo 'gniryasya bandīva gāyati //
BhāMañj, 5, 349.2 satpakṣapātasaktānāṃ jaganti suhṛdaḥ satām //
BhāMañj, 5, 520.1 bandibhirgīyamānāste yaśovikramalāñchanaiḥ /
BhāMañj, 5, 536.1 caritaṃ vikramodāraṃ gāyanti tridaśāṅganāḥ /
BhāMañj, 6, 136.1 kīrtyā jaganti hṛṣyanti stutayā siddhacāraṇaiḥ /
BhāMañj, 10, 51.2 yatra sarvagataṃ brahma devalāya jagau muniḥ //
BhāMañj, 13, 139.2 yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ //
BhāMañj, 13, 189.1 pūjyamānaḥ prakṛtibhirgīyamānaśca māgadhaiḥ /
BhāMañj, 13, 1216.2 uñchavrato yayau siddhiṃ gīyamānaḥ surairdivi //
BhāMañj, 13, 1469.1 nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca /
BhāMañj, 13, 1745.2 nāmnāṃ sahasraṃ munayo yasya gāyanti muktaye //
BhāMañj, 14, 181.1 devarṣisiddhagandharvakiṃnarā maṅgalaṃ jaguḥ /
BhāMañj, 18, 27.1 apsaronṛttalalitān gāyan gandharvakiṃnarān /