Occurrences

Sāmavidhānabrāhmaṇa

Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.1 sa yadā gāyatraṃ bṛhatyāṃ gāyati bārhataṃ jagatyām jāgataṃ triṣṭubhi samatāṃ cāpadyate /
SVidhB, 1, 3, 3.1 prathamaṃ trivargaṃ navakṛtvo gāyet //
SVidhB, 1, 3, 11.1 payovrata etena kalpena bṛhadindrāya gāyateti caturvargeṇa sautrāmaṇyau sautrāmaṇyau //
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
SVidhB, 1, 5, 5.1 kāhalam uktvā dadhikrāvṇo akāriṣam ity etad gāyet //
SVidhB, 1, 5, 10.1 anadhyāpyam adhyāpya saptarātram upavasan sadā gāvaḥ śucayo viśvadhāyasa ity etad gāyet //
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 6, 3.0 gurudārān hatvā surāpakalpenākrān ity etad gāyet //
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 1, 7, 4.1 brāhmaṇāyāvagūrya prāṇaṃ gāyet /
SVidhB, 1, 7, 12.0 śūdrajīvikāyāṃ sevitvoparamya trīn kṛcchrāṃś caraṃś cakram ity etad gāyet //
SVidhB, 1, 8, 4.0 adattāṃ kanyāṃ prakṛtya kṛcchraṃ carann abhrātṛvyo anā tvam ity etad gāyet //
SVidhB, 1, 8, 6.1 abhyudito bhadro no agnir āhuta ity etad gāyet /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 4, 3.1 pratibhaye 'dhvani devavratam ādyaṃ gītvā madhyamam āvartayet /
SVidhB, 2, 4, 6.1 adhvānam abhyutthita ā mandrair iti vargaṃ gītvānapekṣamāṇo vrajet /
SVidhB, 3, 2, 10.1 anapekṣito vāsakṛd gītvottīrṇaḥ sahasraṃ labhate //
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //