Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mahācīnatantra
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Atharvaveda (Paippalāda)
AVP, 1, 12, 3.2 yathā jīvā adityā upasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ //
AVP, 1, 75, 4.2 ihaivaidhi grāmapatir janāṣāḍ viśvair devair gupito rakṣamāṇaḥ //
AVP, 4, 34, 2.1 yayoḥ saṃkhyātā varimāṇi pārthivā yābhyāṃ rajo gupitam antarikṣam /
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 10.1 trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 28, 4.2 yathā jīvā aditer upasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ //
AVŚ, 5, 17, 3.2 na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
AVŚ, 5, 20, 12.2 indreṇa gupto vidathā nicikyaddhṛddyotano dviṣatāṃ yāhi śībham //
AVŚ, 10, 9, 7.2 te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane //
AVŚ, 10, 9, 8.2 ādityāḥ paścād gopsyanti sāgniṣṭomam ati drava //
AVŚ, 10, 9, 9.2 te tvā sarve gopsyanti sātirātram ati drava //
AVŚ, 10, 10, 4.1 yayā dyaur yayā pṛthivī yayāpo gupitā imāḥ /
AVŚ, 11, 9, 2.2 saṃdṛṣṭā guptā vaḥ santu yā no mitrāṇy arbude //
AVŚ, 11, 10, 11.1 yenāsau gupta āditya ubhāv indraś ca tiṣṭhataḥ /
AVŚ, 12, 1, 11.2 babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīm indraguptām /
AVŚ, 12, 5, 3.0 svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam //
AVŚ, 14, 1, 5.1 āchadvidhānair gupito bārhataiḥ soma rakṣitaḥ /
AVŚ, 17, 1, 29.1 ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham /
AVŚ, 17, 1, 29.1 ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham /
AVŚ, 18, 4, 70.2 adhā jīvema śaradaṃ śatāni tvayā rājan gupitā rakṣamāṇāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 3.1 goṣu vopataptāsu goṣu guptāsu //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 27.0 tad uparīva nidadhāti yatra guptaṃ manyate //
BaudhŚS, 1, 3, 30.1 tad uparīva nidadhāti yatra guptaṃ manyate viṣṇo havyaṃ rakṣasveti //
Gautamadharmasūtra
GautDhS, 3, 4, 35.1 strī yāticāriṇī guptā piṇḍaṃ tu labheta //
Gopathabrāhmaṇa
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 4, 10.0 dharmo hainaṃ gupto gopāyati //
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 11.0 taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti //
GB, 1, 5, 24, 12.1 atharvabhir aṅgirobhiś ca gupto 'psu candraṃ pādaṃ brahmaṇā dhārayanti /
GB, 1, 5, 24, 13.1 manīṣiṇo dīkṣitāḥ śraddadhānā hotāro guptā abhivahanti yajñam /
GB, 1, 5, 25, 11.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta //
GB, 1, 5, 25, 12.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha //
GB, 2, 2, 14, 18.0 ṛgbhir evobhayato 'tharvāṅgirobhir guptābhir guptai stuteti //
GB, 2, 2, 14, 18.0 ṛgbhir evobhayato 'tharvāṅgirobhir guptābhir guptai stuteti //
GB, 2, 2, 14, 20.0 yajurbhir evobhayato 'tharvāṅgirobhir guptābhir guptaiḥ //
GB, 2, 2, 14, 20.0 yajurbhir evobhayato 'tharvāṅgirobhir guptābhir guptaiḥ //
GB, 2, 2, 14, 22.0 sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva //
GB, 2, 2, 14, 22.0 sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 6.2 samindriyeṇa manasāhamāgāṃ brahmaṇā guptaḥ sukṛtā kṛtena /
Jaiminīyabrāhmaṇa
JB, 1, 42, 20.0 dve striyau mahad vittaṃ jugupatuḥ //
JB, 1, 42, 25.0 sā yā lohitakulyāsa tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 43, 26.0 dve striyau mahad vittam ajūgupatām iti //
JB, 1, 44, 3.0 sā yā lohitakulyābhūt tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 287, 12.0 taṃ hāgnayo gandharvā jugupur eta eva dhiṣṇyāḥ //
Kāṭhakasaṃhitā
KS, 7, 11, 14.0 mitreṇa ca vā imāḥ prajā guptāḥ krūreṇa ca //
KS, 7, 11, 21.0 dhanaṃ me śaṃsyājugupaḥ //
KS, 7, 11, 23.0 dhanam eva guptaṃ punar ātman dhatte //
KS, 7, 11, 30.0 prajāṃ me naryājugupaḥ //
KS, 7, 11, 32.0 prajām eva guptāṃ punar ātman dhatte //
KS, 7, 11, 36.0 annaṃ me purīṣyājugupaḥ //
KS, 7, 11, 38.0 annam eva guptaṃ punar ātman dhatte //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 14, 22.1 paśūn me śaṃsyājugupas tān me punar dehi /
MS, 1, 5, 14, 23.1 āhavanīyenaiva paśūn guptān ātman dhatte //
MS, 1, 5, 14, 25.1 prajāṃ me naryājugupas tāṃ me punar dehi /
MS, 1, 5, 14, 26.1 gārhapatyenaiva prajāṃ guptām ātman dhatte //
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 28.1 dakṣiṇāgninaivānnaṃ guptam ātman dhatte //
MS, 1, 5, 14, 29.1 imān me mitrāvaruṇau gṛhān jugupataṃ yuvam /
MS, 1, 5, 14, 32.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte //
Pāraskaragṛhyasūtra
PārGS, 1, 17, 4.0 śarma brāhmaṇasya varma kṣatriyasya gupteti vaiśyasya //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 36.3 ity āhavanīyaṃ paśūn me śaṃsyājugupa iti ca /
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 37.1 imān me mitrāvaruṇau gṛhān ajugupataṃ yuvam ity antarāgnī tiṣṭhan japati //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 24.0 sa guptvā saṃviśan brūyād dharmagopāyam ājūgupam aham iti //
Āpastambagṛhyasūtra
ĀpGS, 3, 12.1 dattāṃ guptāṃ dyotām ṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 3.1 ajūgupatam abhyarākṣīd iti mantraṃ saṃnamati //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 5.2 ajūgupa iti mantraṃ saṃnamati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 1.2 āyuṣmān gupto devatābhiḥ śatam jīva śarado loke 'sminn iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
Ṛgveda
ṚV, 7, 103, 9.1 devahitiṃ jugupur dvādaśasya ṛtuṃ naro na pra minanty ete /
ṚV, 10, 85, 4.1 ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ /
ṚV, 10, 109, 3.2 na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
Arthaśāstra
ArthaŚ, 1, 4, 15.1 sa tena guptaḥ prabhavati iti //
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt //
ArthaŚ, 1, 20, 5.1 jīvantīśvetāmuṣkakapuṣpavandākābhir akṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti //
ArthaŚ, 1, 21, 4.1 gupte deśe māhānasikaḥ sarvam āsvādabāhulyena karma kārayet //
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 4, 13, 32.1 brāhmaṇyām aguptāyāṃ kṣatriyasyottamaḥ sarvasvaṃ vaiśyasya śūdraḥ kaṭāgninā dahyeta //
Buddhacarita
BCar, 2, 14.1 kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit /
BCar, 2, 41.1 ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca /
BCar, 10, 2.1 śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ /
Carakasaṃhitā
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 1, 133.1 yadāśrauṣaṃ vyūham abhedyam anyair bhāradvājenāttaśastreṇa guptam /
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 64, 41.1 sa kāśyapatapoguptam āśramapravaraṃ śubham /
MBh, 1, 68, 13.15 śataghnīśatayantraiśca guptām anyair durāsadām /
MBh, 1, 92, 24.17 śaṃtanupramukhair guptaṃ rāṣṭrādhipatibhir jagat /
MBh, 1, 94, 8.1 śaṃtanupramukhair gupte loke nṛpatibhistadā /
MBh, 1, 111, 6.3 yakṣarākṣasaguptāni gandharvacaritāni ca /
MBh, 1, 192, 7.61 guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam /
MBh, 1, 199, 31.2 guptam abhracayaprakhyair gopurair mandaropamaiḥ //
MBh, 3, 16, 18.1 surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam /
MBh, 3, 16, 23.2 āhukena suguptā ca rājñā rājīvalocana //
MBh, 3, 24, 12.2 tāṃ devaguptām iva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 27, 7.1 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ /
MBh, 3, 34, 6.2 ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā //
MBh, 3, 66, 20.2 guptāṃ balena mahatā putrasyānumate tataḥ //
MBh, 3, 140, 8.1 tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ /
MBh, 3, 144, 10.1 kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā /
MBh, 3, 151, 8.2 rākṣasaiḥ kiṃnaraiś caiva guptāṃ vaiśravaṇena ca //
MBh, 3, 214, 11.1 dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ /
MBh, 3, 222, 25.2 saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā //
MBh, 4, 1, 2.40 nirjitya tarasā śatrūn punar lokāñjugopa ha /
MBh, 4, 1, 9.2 ramaṇīyāni guptāni teṣāṃ kiṃcit sma rocaya //
MBh, 4, 2, 21.7 nityaṃ kañcukasaṃchannau nānyathā goptum utsahe /
MBh, 4, 3, 7.7 bhaviṣyanti mayā guptā virāṭapaśavo nṛpa /
MBh, 4, 3, 17.7 ātmaguptā cariṣyāmi yanmāṃ tvam anupṛcchasi //
MBh, 4, 27, 7.1 dharmataścaiva guptāste svavīryeṇa ca pāṇḍavāḥ /
MBh, 4, 36, 7.2 karṇaduryodhanakṛpair guptaṃ śāṃtanavena ca //
MBh, 4, 36, 43.2 apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ //
MBh, 4, 40, 6.2 nagaraṃ te mayā guptaṃ rathopasthaṃ bhaviṣyati //
MBh, 4, 47, 10.2 api vajrabhṛtā guptaṃ tathāvīryā hi pāṇḍavāḥ //
MBh, 5, 25, 10.1 ko hyeva yuṣmān saha keśavena sacekitānān pārṣatabāhuguptān /
MBh, 5, 25, 11.2 raṇe prasoḍhuṃ viṣaheta rājan rādheyaguptān saha bhūmipālaiḥ //
MBh, 5, 32, 6.2 tataḥ praviśyānumate nṛpasya mahad veśma prājñaśūrāryaguptam /
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 5, 34, 70.2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MBh, 5, 38, 10.1 anīrṣyur guptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ /
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 62, 17.2 siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te //
MBh, 5, 93, 24.2 suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum //
MBh, 5, 142, 22.1 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā /
MBh, 5, 152, 12.1 nagarāṇīva guptāni durādeyāni śatrubhiḥ /
MBh, 5, 153, 14.1 bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ /
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 5, 161, 3.1 bhīmasenādibhir guptāṃ sārjunaiśca mahārathaiḥ /
MBh, 5, 172, 2.2 vṛddhair dvijātibhir guptā dhātryā cānugatā tadā /
MBh, 5, 192, 7.1 svabhāvaguptaṃ nagaram āpatkāle tu bhārata /
MBh, 5, 194, 3.2 lokapālopamair guptaṃ dhṛṣṭadyumnapurogamaiḥ //
MBh, 6, 16, 14.2 hanyād gupto hyasau pārthān somakāṃśca sasṛñjayān //
MBh, 6, 17, 28.1 tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā /
MBh, 6, 19, 34.2 cāpavidyuddhvajo ghoro gupto gāṇḍīvadhanvanā //
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, 45, 2.2 bhīṣmaṃ jugupur āsādya tava putreṇa coditāḥ //
MBh, 6, 45, 3.1 etair atirathair guptaḥ pañcabhir bharatarṣabha /
MBh, 6, 48, 21.1 saindhavapramukhair guptaḥ prācyasauvīrakekayaiḥ /
MBh, 6, 50, 3.3 mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati //
MBh, 6, 55, 4.3 mahatyā senayā guptastava putraiśca sarvaśaḥ //
MBh, 6, 56, 10.1 prakarṣatā guptam udāyudhena kirīṭinā lokamahārathena /
MBh, 6, 57, 17.1 tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā /
MBh, 6, 65, 31.2 jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ //
MBh, 6, 71, 26.1 bhīmasenārjunayamair guptā cānyair mahārathaiḥ /
MBh, 6, 72, 13.1 bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ /
MBh, 6, 72, 17.2 droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā //
MBh, 6, 72, 19.1 guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ /
MBh, 6, 73, 8.2 bhīṣmeṇa samare guptāṃ praviveśa mahācamūm //
MBh, 6, 84, 11.2 bhīṣmaṃ jugopa samare vartamāne janakṣaye //
MBh, 6, 95, 7.2 sa no guptaḥ sukhāya syāddhanyāt pārthāṃśca saṃyuge //
MBh, 6, 95, 16.2 yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ //
MBh, 6, 97, 35.2 parivavrū raṇe bhīṣmaṃ jugupuśca samantataḥ //
MBh, 6, 112, 38.2 mahatyā senayā guptaṃ pīḍayāmāsa saṃgataḥ //
MBh, 6, 112, 89.2 ayodhayata yat pārthaṃ jugopa ca yatavratam //
MBh, 7, 10, 14.1 saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam /
MBh, 7, 25, 58.2 purā suguptāṃ vibudhair ivāhave virocano devavarūthinīm iva //
MBh, 7, 28, 31.1 anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ /
MBh, 7, 31, 8.2 maheṣvāsavarair guptaṃ droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 31, 68.2 nakulaḥ sahadevaśca sātyakiṃ jugupū raṇe //
MBh, 7, 50, 74.2 putrasya pāṇḍupāñcālānmayā gupto bhavet tataḥ //
MBh, 7, 52, 26.1 na hi madbāhuguptasya prabhavantyamarā api /
MBh, 7, 57, 11.2 pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ //
MBh, 7, 59, 20.1 yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau /
MBh, 7, 60, 30.2 yathaiva hi mayā guptastvayā gupto bhavet tathā //
MBh, 7, 60, 30.2 yathaiva hi mayā guptastvayā gupto bhavet tathā //
MBh, 7, 63, 28.2 anu tasyābhavad bhojo jugopainaṃ tataḥ svayam //
MBh, 7, 69, 63.3 sa tena varmaṇā guptaḥ prāyād vṛtracamūṃ prati //
MBh, 7, 78, 20.2 naitad gopsyati durbuddhim adya bāṇahataṃ mayā //
MBh, 7, 87, 11.2 gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ //
MBh, 7, 89, 10.1 bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ /
MBh, 7, 139, 24.2 sa guptaḥ somakān hanyāt sṛñjayāṃśca sarājakān //
MBh, 7, 140, 41.2 punar droṇasya jugupe cakram eva mahābalaḥ //
MBh, 8, 7, 23.2 karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ //
MBh, 8, 28, 56.1 droṇadrauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ /
MBh, 8, 30, 76.2 dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā //
MBh, 8, 32, 19.2 guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ //
MBh, 8, 44, 39.2 jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa //
MBh, 8, 51, 6.2 tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ //
MBh, 8, 51, 7.2 anyatra pāṇḍavān yuddhe tvayā guptān mahārathān //
MBh, 8, 51, 10.1 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha /
MBh, 8, 51, 22.2 vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho //
MBh, 8, 51, 36.1 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham /
MBh, 8, 57, 47.2 anantavīryeṇa ca keśavena nārāyaṇenāpratimena guptam //
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 66, 5.2 raudraṃ śaraṃ saṃyati supradhautaṃ pārthārtham atyarthacirāya guptam //
MBh, 9, 3, 38.2 durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā //
MBh, 9, 10, 32.3 tava putrāśca kārtsnyena jugupuḥ śalyam āhave //
MBh, 9, 27, 43.1 tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam /
MBh, 9, 61, 25.1 sa savyasācī guptaste vijayī ca nareśvara /
MBh, 10, 4, 16.1 mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā /
MBh, 10, 7, 62.2 pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ //
MBh, 11, 12, 12.2 tvadgupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama //
MBh, 12, 41, 14.2 tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate //
MBh, 12, 49, 66.1 santi brahmanmayā guptā nṛṣu kṣatriyapuṃgavāḥ /
MBh, 12, 50, 3.2 guptā rāmabhayodvignāḥ kṣatriyāṇāṃ kulodvahāḥ //
MBh, 12, 57, 13.1 guptamantro jitakrodhaḥ śāstrārthagataniścayaḥ /
MBh, 12, 67, 37.1 guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā /
MBh, 12, 69, 34.1 ye guptāścaiva durgāśca deśāsteṣu praveśayet /
MBh, 12, 71, 8.1 anīrṣur guptadāraḥ syāccokṣaḥ syād aghṛṇī nṛpaḥ /
MBh, 12, 90, 15.1 guptaiścārair anumataiḥ pṛthivīm anucārayet /
MBh, 12, 92, 43.2 paurajānapadāścaiva goptavyāḥ svā yathā prajāḥ //
MBh, 12, 94, 25.1 etāni yasya guptāni sa rājā rājasattama /
MBh, 12, 113, 19.2 guptamantraśrutavataḥ susahāyasya cānagha //
MBh, 12, 120, 12.2 śrayecchāyām avijñātāṃ guptaṃ śaraṇam āśrayet //
MBh, 12, 120, 29.2 guptātmā guptarāṣṭraśca sa rājā rājadharmavit //
MBh, 12, 120, 29.2 guptātmā guptarāṣṭraśca sa rājā rājadharmavit //
MBh, 12, 120, 33.1 yaddhi guptāvaśiṣṭaṃ syāt taddhitaṃ dharmakāmayoḥ /
MBh, 12, 120, 48.1 dharmānviteṣu vijñāto mantrī guptaśca pāṇḍava /
MBh, 12, 125, 25.3 balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ //
MBh, 12, 137, 72.3 kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ //
MBh, 12, 168, 33.1 etāṃ buddhiṃ samāsthāya guptacittaścared budhaḥ /
MBh, 12, 209, 17.2 etad devāsurair guptaṃ tad āhur jñānalakṣaṇam //
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 261, 27.1 dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ /
MBh, 12, 269, 8.1 avakīrṇaḥ suguptaśca na vācā hyapriyaṃ vadet /
MBh, 12, 288, 24.1 yasya vāṅmanasī gupte samyak praṇihite sadā /
MBh, 12, 288, 28.1 catvāri yasya dvārāṇi suguptānyamarottamāḥ /
MBh, 12, 322, 4.1 guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo 'smi nityam /
MBh, 13, 35, 5.2 guptā gopāyata brahma śreyo vastena śobhanam //
MBh, 13, 38, 23.2 vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ //
MBh, 13, 118, 22.1 guptaṃ śaraṇam āśritya bhayeṣu śaraṇāgatāḥ /
MBh, 13, 124, 19.2 guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā //
MBh, 13, 148, 21.2 maithunaṃ satataṃ guptam āhāraṃ ca samācaret //
MBh, 14, 14, 9.1 himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha /
MBh, 14, 15, 16.2 bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha //
MBh, 14, 59, 14.2 saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ //
MBh, 14, 59, 15.2 gupto bhīmena tejasvī mitreṇa varuṇo yathā //
MBh, 14, 71, 11.2 suguptaśca caratveṣa yathāśāstraṃ yudhiṣṭhira //
MBh, 14, 91, 34.2 svarājye pitṛbhir gupte prītyā samabhiṣecayat //
MBh, 14, 93, 69.2 svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam //
MBh, 15, 9, 16.1 puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam /
MBh, 15, 9, 19.2 striyaśca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ /
MBh, 15, 15, 19.1 yathā śaṃtanunā guptā rājñā citrāṅgadena ca /
MBh, 15, 30, 1.3 arjunapramukhair guptāṃ lokapālopamair naraiḥ //
Manusmṛti
ManuS, 2, 160.1 yasya vāṅmanasī śuddhe samyag gupte ca sarvadā /
ManuS, 7, 76.2 guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam //
ManuS, 8, 374.1 śūdro guptam aguptaṃ vā dvaijātaṃ varṇam āvasan /
ManuS, 8, 374.2 aguptam aṅgasarvasvair guptaṃ sarveṇa hīyate //
ManuS, 8, 383.1 sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan /
Rāmāyaṇa
Rām, Bā, 18, 9.1 śakto hy eṣa mayā gupto divyena svena tejasā /
Rām, Bā, 20, 9.2 guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā //
Rām, Bā, 66, 26.1 muniguptau ca kākutsthau kathayantu nṛpāya vai /
Rām, Bā, 67, 15.1 guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ /
Rām, Ay, 8, 20.1 goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ /
Rām, Ay, 14, 22.2 jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ //
Rām, Ay, 18, 9.1 mayā pārśve sadhanuṣā tava guptasya rāghava /
Rām, Ay, 64, 24.1 balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ /
Rām, Ay, 94, 43.1 kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi /
Rām, Ār, 33, 34.2 mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ //
Rām, Ki, 32, 19.2 praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat //
Rām, Ki, 57, 22.2 laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ //
Rām, Ki, 60, 14.1 pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata /
Rām, Su, 1, 112.2 guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ //
Rām, Su, 2, 31.2 praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ //
Rām, Su, 3, 5.1 bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva /
Rām, Su, 3, 37.2 rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ //
Rām, Su, 28, 31.2 sāgareṇa parikṣipte gupte vasati jānakī //
Rām, Su, 34, 23.2 dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte //
Rām, Yu, 3, 7.2 guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ //
Rām, Yu, 16, 28.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 31, 23.2 rāmaḥ sahānujo dhanvī jugopa ca rurodha ca //
Rām, Yu, 31, 47.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 45, 3.1 tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām /
Rām, Yu, 102, 14.2 rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ //
Rām, Yu, 106, 7.1 ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā /
Rām, Utt, 19, 6.2 suguptām anaraṇyena śakreṇevāmarāvatīm //
Rām, Utt, 19, 23.2 yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me //
Rām, Utt, 23, 19.3 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ //
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 37, 3.2 ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām //
Rām, Utt, 66, 4.1 yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ /
Rām, Utt, 90, 16.2 mātulena suguptau tau dharmeṇa ca samāhitau //
Rām, Utt, 92, 8.2 ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā //
Saundarānanda
SaundĀ, 1, 27.2 śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe //
SaundĀ, 1, 62.2 tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram saṃkrandano divamivānusṛto marudbhiḥ //
SaundĀ, 13, 11.2 uttāno vivṛto gupto 'navacchidrastathā kuru //
SaundĀ, 13, 12.2 gupto rakṣaṇatātparyādacchidraścānavadyataḥ //
SaundĀ, 13, 54.2 indriyāṇi hyaguptāni duḥkhāya ca bhavāya ca //
SaundĀ, 14, 36.2 dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 34.1 sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam /
AHS, Kalpasiddhisthāna, 1, 6.1 tataḥ suguptaṃ saṃsthāpya kāryakāle prayojayet /
AHS, Utt., 39, 77.2 ekībhūtaṃ tat khajakṣobhaṇena sthāpyaṃ dhānye saptarātraṃ suguptam //
Bodhicaryāvatāra
BoCA, 8, 117.1 tasmādyathārtiśokāderātmānaṃ goptum icchasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 103.2 alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām //
BKŚS, 23, 24.2 balavattaragupto hi kṛśo 'pi balavān iti //
BKŚS, 28, 111.2 kañcukyādicamūguptā nagaropavanaṃ gatā //
Daśakumāracarita
DKCar, 2, 4, 6.0 na cedgopyamicchāmi śrotuṃ śokahetum iti //
DKCar, 2, 8, 204.0 tadetadatirahasyaṃ yuṣmāsveva guptaṃ tiṣṭhatu yāvadetadupapatsyate iti //
Harivaṃśa
HV, 9, 26.3 bhojavṛṣṇyandhakair guptāṃ vāsudevapurogamaiḥ //
Kirātārjunīya
Kir, 3, 41.1 lokaṃ vidhātrā vihitasya goptuṃ kṣatrasya muṣṇan vasu jaitram ojaḥ /
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 13, 67.2 gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 25.1 kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya /
KumSaṃ, 7, 50.1 sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt /
Kāmasūtra
KāSū, 3, 1, 10.2 apraśastanāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //
KāSū, 4, 1, 18.1 mahānasaṃ ca suguptaṃ syād darśanīyaṃ ca //
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
Kātyāyanasmṛti
KātySmṛ, 1, 826.1 ayaḥsaṃdānaguptās tu mandabhaktā balānvitāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 19.3 rahasyametad vijñānaṃ gopanīyaṃ viśeṣataḥ //
KūPur, 2, 2, 3.1 guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ /
KūPur, 2, 9, 20.2 gopanīyaṃ viśeṣeṇa yogināmapi durlabham //
KūPur, 2, 11, 50.1 sugupte suśaubhe deśe guhāyāṃ parvatasya tu /
KūPur, 2, 18, 42.2 hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām //
KūPur, 2, 33, 122.2 hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam //
Liṅgapurāṇa
LiPur, 1, 8, 81.2 sugupte tu śubhe ramye guhāyāṃ parvatasya tu //
LiPur, 1, 8, 82.1 bhavakṣetre sugupte vā bhavārāme vane'pi vā /
LiPur, 1, 34, 14.2 taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam //
LiPur, 1, 71, 56.1 satārakākṣeṇa mayena guptaṃ svasthaṃ ca guptaṃ sphaṭikābhamekam /
LiPur, 1, 71, 56.1 satārakākṣeṇa mayena guptaṃ svasthaṃ ca guptaṃ sphaṭikābhamekam /
LiPur, 2, 50, 9.2 guhyād guhyatamaṃ gopyam atiguhyaṃ vadāmi vaḥ //
Matsyapurāṇa
MPur, 48, 59.1 antaḥpure jugopainaṃ bhakṣyabhojyaiśca tarpayan /
MPur, 129, 36.1 satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi /
MPur, 129, 36.1 satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi /
MPur, 132, 5.1 varaguptāstavaiveha dānavāstripurālayāḥ /
MPur, 133, 69.2 pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ //
MPur, 137, 16.1 ko'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm /
MPur, 153, 14.1 mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara /
MPur, 153, 24.2 jugopāparamagnistu jvālāpūritadiṅmukhaḥ //
MPur, 153, 160.1 sajjaṃ mātalinā guptaṃ rathamindrasya tejasā /
MPur, 174, 10.1 sa syandanavaro bhāti gupto mātalinā tadā /
Nāradasmṛti
NāSmṛ, 2, 1, 109.1 sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca /
NāSmṛ, 2, 3, 15.2 tadabhāve suguptaṃ tad dhārayed daśatīḥ samāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 5.0 liṅgairgopyā rūḍhavidyā sādhake ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 26.0 āha svabhāvaguptatvād atīndriyātmagatī vidyā gopyeti //
PABh zu PāśupSūtra, 4, 1, 26.0 āha svabhāvaguptatvād atīndriyātmagatī vidyā gopyeti //
PABh zu PāśupSūtra, 4, 1, 27.0 taducyate avyaktapretādyavasthānair liṅgairgopyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 28.0 āha kāni punastāni vidyāliṅgāni yair guptair vidyā guptā bhavati //
PABh zu PāśupSūtra, 4, 1, 28.0 āha kāni punastāni vidyāliṅgāni yair guptair vidyā guptā bhavati //
PABh zu PāśupSūtra, 4, 2, 15.0 evaṃ vidyā guptā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 4, 2, 16.0 āha kiṃ vratamevaikaṃ vidyāliṅgaṃ gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 3, 1.0 atra gūḍhā guptā pracchannā aprakāśetyarthaḥ //
PABh zu PāśupSūtra, 4, 3, 12.0 āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti //
Suśrutasaṃhitā
Su, Cik., 2, 62.1 sthānādapetamādatte prāṇān gupitam eva vā /
Su, Cik., 25, 34.1 sārāmbhasaḥ saptabhir eva paścāt prasthaiḥ samāloḍya daśāhaguptam /
Su, Cik., 35, 17.1 parivartya tato bastiṃ baddhvā guptaṃ nidhāpayet /
Su, Ka., 1, 85.2 chardayedguptahṛdayo bhakṣitaṃ yadi vai viṣam //
Su, Utt., 42, 5.2 gupitānilamūlatvādgūḍhamūlodayād api //
Su, Utt., 62, 18.2 yantrayitvā suguptaṃ vā trāsayettaṃ tṛṇāgninā //
Tantrākhyāyikā
TAkhy, 1, 521.1 tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau //
TAkhy, 1, 620.1 asāv api pratyāgacchan dārakam anyasmin mitragṛhe suguptaṃ kṛtvā praviṣṭaḥ //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
Viṣṇupurāṇa
ViPur, 5, 1, 68.2 devakīṃ vasudevaṃ ca gṛhe guptāvadhārayat //
Viṣṇusmṛti
ViSmṛ, 25, 6.1 suguptabhāṇḍatā //
ViSmṛ, 99, 21.2 amuktahastāsu sutānvitāsu suguptabhāṇḍāsu balipriyāsu //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 12.1 brahmacaryaṃ guptendriyasyopasthasya saṃyamaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 59.1 gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite /
Śatakatraya
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 12.2 ātmatulyabalairguptāṃ nāgairbhogavatīm iva //
BhāgPur, 1, 14, 36.1 yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ /
BhāgPur, 1, 15, 11.1 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
BhāgPur, 1, 18, 42.2 yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ //
BhāgPur, 3, 21, 2.2 yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm //
BhāgPur, 3, 33, 29.2 daivaguptaṃ na bubudhe vāsudevapraviṣṭadhīḥ //
BhāgPur, 4, 8, 68.2 mā mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate /
BhāgPur, 4, 16, 20.1 ayaṃ bhuvo maṇḍalam odayādrer goptaikavīro naradevanāthaḥ /
BhāgPur, 4, 17, 31.2 tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati //
BhāgPur, 4, 22, 59.2 kubera iva kośāḍhyo guptārtho varuṇo yathā //
BhāgPur, 4, 25, 21.1 añcaśīrṣāhinā guptāṃ pratīhāreṇa sarvataḥ /
BhāgPur, 8, 6, 29.1 te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ /
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
BhāgPur, 11, 1, 3.1 bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ /
BhāgPur, 11, 2, 1.2 govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha /
BhāgPur, 11, 4, 18.1 gupto 'pyaye manur ilauṣadhayaś ca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām /
Bhāratamañjarī
BhāMañj, 1, 1329.2 tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ //
BhāMañj, 5, 56.1 kṛtavarmamukhairguptāṃ tamādāya varūthinīm /
BhāMañj, 5, 591.1 etānsarvānahaṃ yotsye guptāngāṇḍīvadhanvanā /
BhāMañj, 6, 318.2 devena viṣṇunā guptā na jeyāḥ pāṇḍavā iti //
BhāMañj, 7, 137.2 durgrāhyaḥ pāṇḍavo rājangupto gāṇḍīvadhanvanā //
BhāMañj, 7, 269.2 śakaṭaṃ vikaṭāṭopaṃ guptaṃ subhaṭakoṭibhiḥ //
BhāMañj, 7, 376.2 bhīmapārṣataguptasya satyaṃ me na bhaviṣyati //
BhāMañj, 7, 498.2 āste mahārathairgupto yatra pāpo jayadrathaḥ //
BhāMañj, 7, 533.2 dadarśa saindhavaṃ pārtho guptaṃ sarvairmahārathaiḥ //
BhāMañj, 13, 309.1 sarvato guptamantrāṇāṃ gūḍhapraṇidhicakṣuṣām /
BhāMañj, 13, 387.2 ātmaguptaḥ parānveṣī babhūvāvahitaḥ sadā //
BhāMañj, 13, 916.2 guptodyāneṣu devārthibhṛtyasvajanavarjitāḥ //
Bījanighaṇṭu
BījaN, 1, 56.2 yad arthibhyaḥ purā guptaṃ tan mayādya prakāśitam //
Garuḍapurāṇa
GarPur, 1, 22, 16.2 yajanavyatirekeṇa gopyaṃ saṃskāramuttamam //
GarPur, 1, 42, 22.1 kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam /
GarPur, 1, 115, 81.1 vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
GarPur, 1, 145, 21.1 yayurvirāṭanagaraṃ guptarūpeṇa saṃśritāḥ /
Hitopadeśa
Hitop, 2, 145.5 mantrabījam idaṃ guptaṃ rakṣaṇīyaṃ yathā tathā /
Hitop, 3, 38.5 kintu etad api suguptam anuṣṭhātavyam /
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Kathāsaritsāgara
KSS, 1, 2, 28.2 māṃ pavitraya bhūyo 'pi na gopyaṃ yadi mādṛśe //
KSS, 1, 4, 51.2 abhyantaragṛhaṃ guptamandhakāramayaṃ tataḥ //
KSS, 1, 4, 83.1 acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām /
KSS, 1, 5, 35.1 devyā guptapradeśasthamimaṃ nānyo mayā vinā /
KSS, 1, 5, 40.2 viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam //
KSS, 1, 5, 57.1 ekadā ca sa mantrī māṃ guptasthaṃ khinnamabravīt /
KSS, 1, 5, 74.1 kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
KSS, 1, 5, 121.1 tatropakaraṇe datte guptaṃ tenaiva mantriṇā /
KSS, 1, 7, 80.2 svakanyāntaḥpure gupte strīti saṃsthāpito yuvā //
KSS, 1, 7, 82.2 guptaṃ gāndharvavidhinā pariṇītā nṛpātmajā //
KSS, 2, 2, 105.2 nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ //
KSS, 2, 2, 146.2 gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm //
KSS, 2, 5, 9.2 sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā //
KSS, 2, 6, 65.2 guptaṃ viracitāṃ nāma bheje 'ntaḥpuracārikām //
KSS, 2, 6, 69.2 gāndharvavidhinā guptamupayeme sa bhūpatiḥ //
KSS, 3, 1, 41.1 pṛṣṭhasthadīpāṃ mañjūṣāṃ guptamānayateha tām /
KSS, 3, 2, 92.1 āgādvāsavadattāpi guptaṃ sainyasya pṛṣṭhataḥ /
KSS, 3, 3, 70.2 guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ //
KSS, 3, 4, 105.2 bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi //
KSS, 3, 5, 77.2 tacchiṣyās tat tathā guptaṃ cakrus tena sa paprathe //
KSS, 4, 1, 74.2 anvagād rājaputro 'pi sa tāṃ guptam avekṣitum //
KSS, 4, 3, 61.2 jātavāsagṛhaṃ sārkaśamīguptagavākṣakam //
KSS, 5, 3, 77.1 ārūḍhastatra cāpaśyad guptāṃstrīn ratnamaṇḍapān /
KSS, 5, 3, 163.2 vadāmi gopyam apyetadvacanaṃ me karoṣi cet //
KSS, 6, 1, 185.1 ahaṃ ca guptataddattapātheyaḥ paravartmanā /
Kālikāpurāṇa
KālPur, 53, 30.2 ānamannāgapāśorūṃ guptagulphāṃ supārṣṇikām //
Kṛṣiparāśara
KṛṣiPar, 1, 71.3 vāripūrṇāṃ mahīṃ kṛtvā paścāt saṃcarate guptaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 4.1 śrutvā tvayāpi goptavyam yatnena paśusaṃkaṭe /
Mātṛkābhedatantra
MBhT, 1, 2.3 kalikāle svarṇarūpyaṃ guptabhāvaṃ tathā maṇim //
MBhT, 3, 16.2 etat sarvaṃ maheśāni goptavyaṃ paśusaṃkaṭe //
MBhT, 3, 45.1 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe /
MBhT, 6, 19.1 etat suguptabhedaṃ hi tava snehāt prakāśitam /
MBhT, 8, 10.1 striyaḥ svabhāvacapalā gopituṃ na hi śakyate /
MBhT, 12, 38.1 guptarūpā mahāvidyā śaivī saikajaṭā parā /
MBhT, 12, 39.1 guptarūpā mahāvidyā śrīmattripurasundarī /
Narmamālā
KṣNarm, 1, 34.2 sūcīmukho bhūrjagupto mahīmaṇḍaśca duḥsahāḥ //
KṣNarm, 1, 73.1 śīrṇajīrṇapaṭīguptakakṣyāniyamitāñcalaḥ /
Rasahṛdayatantra
RHT, 18, 50.1 taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /
Rasaratnasamuccaya
RRS, 6, 14.2 atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam //
RRS, 6, 63.1 rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
RRS, 6, 63.2 bhaved vīryavatī guptā nirvīryā ca prakāśanāt //
Rasaratnākara
RRĀ, V.kh., 1, 26.1 atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam /
Rasendracintāmaṇi
RCint, 8, 260.2 suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ //
Rasārṇava
RArṇ, 1, 2.2 nānādrumalatākīrṇe guptasambandhavarjite //
RArṇ, 1, 58.1 gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /
RArṇ, 2, 40.2 sugupte suṣame sthāne sarvabādhāvivarjite //
Rājanighaṇṭu
RājNigh, 13, 48.2 nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā //
RājNigh, Śālyādivarga, 125.2 tadguptāni ca dhānyāni śimbīdhānyāni cakṣate //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 4.0 tacca khajaloḍanenaikībhūtaṃ dhānyamadhye saptarātraṃ suguptaṃ sthāpyam //
Tantrasāra
TantraS, 1, 1.1 vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuś ca pañcamukhaguptarucir janakaḥ /
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
Tantrāloka
TĀ, 1, 1.1 vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ /
TĀ, 4, 67.1 mantradravyādiguptatve phalaṃ kimiti codite /
TĀ, 5, 73.1 alaṃ rahasyakathayā guptametatsvabhāvataḥ /
TĀ, 11, 45.2 guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ //
TĀ, 11, 82.1 tena guptena guptāste śeṣā varṇāstviti sphuṭam /
TĀ, 11, 82.1 tena guptena guptāste śeṣā varṇāstviti sphuṭam /
TĀ, 16, 51.2 niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam //
TĀ, 19, 56.1 ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ //
Ānandakanda
ĀK, 1, 15, 299.2 puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye //
ĀK, 1, 20, 29.1 atigopyamavācyaṃ yaddevānāmapi durlabham /
ĀK, 1, 20, 83.2 eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi //
ĀK, 1, 20, 92.1 eṣā hi khecarī mudrā gopanīyātidurlabhā /
ĀK, 2, 5, 4.2 ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā //
Āryāsaptaśatī
Āsapt, 2, 393.2 atikelilampaṭayā dinam ekam agopi gehapatiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 1.1, 3.0 tad eva mantryate guptam abhedena vimṛśyate //
ŚSūtraV zu ŚSūtra, 2, 3.1, 5.0 guptārthatāyā jananaṃ rahasyam iti kathyate //
Śukasaptati
Śusa, 9, 1.5 puṣpahāso nāma mantrī sarvamantriṇāmagraṇīr nirdeṣo guptaḥ /
Śusa, 21, 4.1 dāreṣu gopyaṃ puruṣasya kiṃcidgopyaṃ vayasyeṣu suteṣu kiṃcit /
Śusa, 21, 4.1 dāreṣu gopyaṃ puruṣasya kiṃcidgopyaṃ vayasyeṣu suteṣu kiṃcit /
Śusa, 28, 2.3 tāṃ ca prabhākaro brāhmaṇaḥ kṣetramadhye vibhītakavṛkṣasamīpe guptasthāne mudā ramater /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 6.1 ityevaṃ śivaguptā ye sudhāyā bindavaḥ param /
Gheraṇḍasaṃhitā
GherS, 1, 17.1 vātasāraṃ paraṃ gopyaṃ dehanirmalakārakam /
GherS, 1, 19.1 vārisāraṃ paraṃ gopyaṃ dehanirmalakārakam /
GherS, 1, 22.1 eṣā dhautiḥ parā gopyā na prakāśyā kadācana /
GherS, 1, 23.3 eṣā dhautiḥ parā gopyā na prakāśyā kadācana //
GherS, 1, 25.2 idaṃ prakṣālanaṃ gopyaṃ devānām api durlabham /
GherS, 3, 5.1 gopanīyaṃ prayatnena na deyaṃ yasya kasyacit /
GherS, 3, 16.2 virale sugupto bhūtvā mudrām etāṃ samabhyaset //
GherS, 3, 24.2 gopanīyaḥ prayatnena vedho 'yaṃ yogipuṃgavaiḥ //
GherS, 3, 42.1 yonimudrā parā gopyā devānām api durlabhā /
GherS, 3, 52.2 gopanīyagṛhe sthitvā śakticālanam abhyaset //
GherS, 3, 58.2 gopanīyaṃ prayatnena dine dine samabhyaset //
GherS, 3, 59.1 mudreyaṃ paramā gopyā jarāmaraṇanāśinī /
GherS, 3, 65.2 iyaṃ tu śāmbhavī mudrā guptā kulavadhūr iva //
GherS, 3, 74.1 iyaṃ tu paramā mudrā gopanīyā prayatnataḥ /
GherS, 3, 95.2 gopanīyaṃ prayatnena durlabhaṃ marutām api //
GherS, 5, 7.2 evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset //
GherS, 6, 21.2 sūkṣmadhyānam idaṃ gopyaṃ devānām api durlabham //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 52.1 dharmagupta iti khyāto dhanāḍhyaḥ kṛpaṇaś ca saḥ /
GokPurS, 5, 61.1 dharmaguptas tu taṃ dṛṣṭvā jighāṃsur bhakṣaṇecchayā /
GokPurS, 6, 52.3 ruddhvā purīṃ tena guptāṃ saptāṅgaṃ jahrur ojasā /
Gorakṣaśataka
GorŚ, 1, 62.2 gopanīyā prayatnena na deyā yasya kasyacit //
Haribhaktivilāsa
HBhVil, 1, 192.2 gopanīyas tvayā mantro yatnena munipuṅgava //
HBhVil, 2, 139.3 gopanīyaṃ tathā śāstraṃ rakṣaṇīyaṃ śarīravat //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 11.1 haṭhavidyā paraṃ gopyā yoginā siddhim icchatā /
HYP, Prathama upadeśaḥ, 11.2 bhaved vīryavatī guptā nirvīryā tu prakāśitā //
HYP, Dvitīya upadeśaḥ, 23.1 karma ṣaṭkam idaṃ gopyaṃ ghaṭaśodhanakārakam /
HYP, Dvitīya upadeśaḥ, 33.1 yatnatas trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam /
HYP, Tṛtīya upadeshaḥ, 9.1 gopanīyaṃ prayatnena yathā ratnakaraṇḍakam /
HYP, Tṛtīya upadeshaḥ, 18.2 gopanīyā prayatnena na deyā yasya kasyacit //
HYP, Caturthopadeśaḥ, 35.2 ekaiva śāmbhavī mudrā guptā kulavadhūr iva //
Janmamaraṇavicāra
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 30.2 sarveṣu darśaneṣu gupteyaṃ vidyā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 32.1 bandhapāśasuguptāṅgo mriyate yadi gopaśuḥ /
Rasārṇavakalpa
RAK, 1, 64.2 gopanīyaṃ rasadhātumuttamaṃ bho narendra kuru hemavartanam //
RAK, 1, 288.2 rasāyanaṃ paraṃ guhyaṃ gopanīyaṃ prayatnataḥ //
RAK, 1, 302.2 śṛṇu pārvati yatnena suguptaṃ paramauṣadham /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.10 tadyathā bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 54.2 nakhamāṃsāntare gupto yathā devo na paśyati //
SkPur (Rkh), Revākhaṇḍa, 44, 32.1 guhyādguhyataraṃ tīrthaṃ sadā gopyaṃ kṛtaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 50, 44.2 asatpratigrahaṃ kurvanguptaṃ nīcasya garhitam //
SkPur (Rkh), Revākhaṇḍa, 60, 86.2 tīrthākhyānaṃ śubhaṃ teṣāṃ gopitavyaṃ sadā budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 27.2 tasmān mūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 33.1 avāntarāṇi tīrthāni teṣu guptānyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 35.1 tīrthānāṃ saṃkhyayā guptaprakaṭānāṃ dvijottamāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 1.2 oṣadhī paramā śreṣṭhā gopitavyā prayatnataḥ /
UḍḍT, 12, 13.1 guptā guptatarāḥ kāryā rakṣitavyāḥ prayatnataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //