Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 147.2 tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 188.1 gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ /
MBh, 1, 33, 8.2 yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam //
MBh, 1, 68, 22.1 ākāraṃ gūhamānā ca manyunābhisamīritā /
MBh, 1, 88, 21.3 guhyam arthaṃ māmakebhyo bravīmi mātāmaho 'haṃ bhavatāṃ prakāśaḥ //
MBh, 1, 104, 13.1 gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā /
MBh, 1, 122, 11.14 evaṃ sa tatra gūḍhātmā kaṃcit kālam uvāsa ha //
MBh, 1, 134, 17.4 ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ //
MBh, 1, 136, 15.2 bilena tena nirgatya jagmur gūḍham alakṣitāḥ //
MBh, 1, 136, 19.34 gaṅgām uttīrya vegena jagmur gūḍham alakṣitāḥ //
MBh, 1, 143, 3.4 śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava //
MBh, 1, 181, 8.7 tatra karṇo 'gamat pārtham arjunaṃ gūḍhacāriṇam /
MBh, 1, 183, 6.2 kathaṃ vayaṃ vāsudeva tvayeha gūḍhā vasanto viditāḥ sma sarve //
MBh, 1, 183, 7.1 tam abravīd vāsudevaḥ prahasya gūḍho 'pyagnir jñāyata eva rājan /
MBh, 1, 186, 10.2 gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān //
MBh, 1, 189, 46.22 idam anyad rahasyaṃ te devaguhyaṃ sanātanam /
MBh, 1, 212, 1.29 ākāraṃ gūhamānastu kuśalapraśnam abravīt /
MBh, 1, 220, 22.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka //
MBh, 3, 32, 34.2 rakṣyāṇyetāni devānāṃ gūḍhamāyā hi devatāḥ //
MBh, 3, 35, 8.2 athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ //
MBh, 3, 36, 23.1 ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca /
MBh, 3, 72, 15.2 gūḍhaścarati loke 'smin naṣṭarūpo mahīpatiḥ //
MBh, 3, 132, 14.2 uvāca tāṃ tatra tataḥ sujātām aṣṭāvakre gūhitavyo 'yam arthaḥ //
MBh, 3, 173, 10.1 saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ narādhamaṃ taṃ sukham uddharema /
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 285, 9.1 devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha /
MBh, 3, 287, 1.2 kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā /
MBh, 3, 287, 3.2 ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ /
MBh, 3, 297, 7.1 atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ /
MBh, 3, 298, 18.2 virāṭanagare gūḍhā avijñātāścariṣyatha //
MBh, 4, 3, 11.2 virāṭanagare gūḍho raṃsye 'haṃ tena karmaṇā /
MBh, 4, 8, 1.3 jugūha dakṣiṇe pārśve mṛdūn asitalocanā //
MBh, 4, 8, 10.1 gūḍhagulphā saṃhatorustrigambhīrā ṣaḍunnatā /
MBh, 4, 8, 12.2 kambugrīvā gūḍhasirā pūrṇacandranibhānanā //
MBh, 4, 25, 15.2 atyāhitaṃ vā gūḍhāste pāraṃ vormimato gatāḥ //
MBh, 4, 28, 5.2 gūḍhabhāveṣu channeṣu kāle codayam āgate //
MBh, 5, 8, 11.1 gūḍho duryodhanastatra darśayāmāsa mātulam /
MBh, 5, 16, 1.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi sākṣivat //
MBh, 5, 16, 10.2 ājagāma sarastacca gūḍho yatra śatakratuḥ //
MBh, 5, 16, 26.2 devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti //
MBh, 5, 37, 19.2 hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra //
MBh, 5, 37, 56.1 agnistejo mahalloke gūḍhastiṣṭhati dāruṣu /
MBh, 5, 38, 19.2 gūḍhamantrasya nṛpatestasya siddhir asaṃśayam //
MBh, 5, 45, 18.1 gūhanti sarpā iva gahvarāṇi svaśikṣayā svena vṛttena martyāḥ /
MBh, 5, 85, 8.2 jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā //
MBh, 6, 22, 16.1 etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim /
MBh, 6, 56, 7.1 taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam /
MBh, 7, 11, 14.1 nākāro gūhituṃ śakyo bṛhaspatisamair api /
MBh, 7, 63, 23.2 sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ //
MBh, 7, 106, 49.2 mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ //
MBh, 7, 150, 7.2 sthūlasphig gūḍhanābhiśca śithilopacayo mahān //
MBh, 8, 34, 19.3 gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ //
MBh, 9, 3, 38.2 durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā //
MBh, 11, 5, 10.2 vallībhistṛṇachannābhir gūḍhābhir abhisaṃvṛtaḥ //
MBh, 11, 17, 4.1 sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam /
MBh, 12, 1, 21.2 gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ //
MBh, 12, 6, 10.1 bhavatyā gūḍhamantratvāt pīḍito 'smītyuvāca tām /
MBh, 12, 84, 46.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 86, 12.1 na cāpi gūḍhaṃ kāryaṃ te grāhyaṃ kāryopaghātakam /
MBh, 12, 104, 42.1 pradāya gūḍhāni vasūni nāma pracchidya bhogān avadhāya ca svān /
MBh, 12, 128, 5.2 guhyaṃ mā dharmam aprākṣīr atīva bharatarṣabha /
MBh, 12, 131, 7.2 sāsya gūhati pāpāni vāso guhyam iva striyāḥ //
MBh, 12, 137, 40.2 channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu //
MBh, 12, 138, 24.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 180, 27.1 evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ /
MBh, 12, 186, 25.2 jñānapūrvaṃ vinaśyanti gūhamānā mahājane //
MBh, 12, 225, 6.1 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ /
MBh, 12, 238, 5.1 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate /
MBh, 12, 308, 70.3 etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum //
MBh, 12, 308, 71.2 tattvaṃ satrapraticchannā mayi nārhasi gūhitum //
MBh, 12, 309, 55.2 prakāśagūḍhavṛttiṣu svadharmam eva pālaya //
MBh, 12, 321, 5.2 gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha /
MBh, 13, 34, 18.2 sarvaṃ tad brāhmaṇeṣveva gūḍho 'gnir iva dāruṣu //
MBh, 13, 58, 17.2 gūḍhasvādhyāyatapaso brāhmaṇāḥ saṃśitavratāḥ //
MBh, 13, 59, 11.2 gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān //
MBh, 13, 61, 13.2 na vā pātreṇa vā gūhed antardhānena vā caret /
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 96, 30.2 gūḍho 'jñānī bahiḥ śāstraṃ paṭhatāṃ visvaraṃ padam /
MBh, 13, 124, 19.2 guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā //
MBh, 13, 148, 28.2 jñānapūrvaṃ vinaśyanti gūhamānā mahājane //
MBh, 13, 148, 32.1 tasmāt pāpaṃ na gūheta gūhamānaṃ vivardhate /
MBh, 13, 148, 32.1 tasmāt pāpaṃ na gūheta gūhamānaṃ vivardhate /
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 15, 6, 3.1 aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā /
MBh, 15, 38, 14.2 gūḍhotpannaṃ sutaṃ bālaṃ jale karṇam avāsṛjam //