Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 341.1 ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā /
BhāMañj, 1, 670.2 mumoha kuntī gūḍhārthasutavṛttāntakovidā //
BhāMañj, 1, 687.2 gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ //
BhāMañj, 1, 705.2 babhūva viduro gūḍhaṃ tāndhiyaiva rarakṣa ca //
BhāMañj, 1, 730.2 gūḍhaṃ kuruṣva saghṛtaṃ teṣāṃ jatuśilāgṛham //
BhāMañj, 1, 810.1 sthātavyamaprasādena bhavadbhirgūḍhacāribhiḥ /
BhāMañj, 1, 842.2 gūḍhaṃ prayātu bhīmaśca yathā na jñāyate paraiḥ //
BhāMañj, 1, 1096.1 gūḍhaṃ praviśya tāndṛṣṭvā tataḥ putrānpitṛsvasuḥ /
BhāMañj, 1, 1162.1 hanyantāṃ kuśalaistīkṣṇairgūḍhamadyaiva vā mama /
BhāMañj, 5, 69.2 acintayatsadā randhraṃ gūḍhaṃ tasya nipātane //
BhāMañj, 5, 175.1 purā na mṛtyurastīti śrutaṃ gūḍhaṃ vaco mayā /
BhāMañj, 5, 306.2 baddhvainaṃ tānsameṣyāmi gūḍho 'yaṃ me manorathaḥ //
BhāMañj, 5, 408.1 gūḍhābhipātairviṣamaṃ lakṣmīsopānavibhramaiḥ /
BhāMañj, 5, 482.1 śrutaṃ kathayatorgūḍhaṃ karṇakeśavayormayā /
BhāMañj, 5, 512.2 tamāmantrya yayau gūḍhaṃ vidurāvasathaṃ pṛthā //
BhāMañj, 6, 443.2 jagāma bhīṣmaśibiraṃ gūḍhacārī yudhiṣṭhiraḥ //
BhāMañj, 12, 89.1 śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam /
BhāMañj, 13, 157.1 taṃ tasya hṛdgataṃ bhāvaṃ gūhamānasya lajjayā /
BhāMañj, 13, 276.1 susahāyaḥ sthirārambho gūḍhamantraḥ sadodyataḥ /
BhāMañj, 13, 309.1 sarvato guptamantrāṇāṃ gūḍhapraṇidhicakṣuṣām /
BhāMañj, 13, 385.2 ātmanastāṃśca gūheta chidraṃ yaccintayedareḥ //
BhāMañj, 13, 400.2 gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ //
BhāMañj, 13, 1011.1 taṃ tayā gūḍhamākrāntaṃ cirāya caturānanaḥ /
BhāMañj, 13, 1026.2 tuṣṭāva śaṃkaraṃ dakṣo gūḍhārthairdivyanāmabhiḥ //
BhāMañj, 13, 1200.2 ityādibhiḥ stutiśatairdivyairguhyaiśca nāmabhiḥ /
BhāMañj, 13, 1368.1 taṇḍirnāma muniḥ pūrvaṃ guhyairgītaiḥ svayaṃbhuvā /
BhāMañj, 13, 1602.2 gūḍhanirvacanaistaistairnāmānyasyai nyavedayan //
BhāMañj, 15, 7.2 iti viśrāvya gūḍhaṃ tu so 'bhavatphalabhojanaḥ //
BhāMañj, 15, 18.2 gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ //