Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 14.1 āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan /
BhāgPur, 1, 3, 30.1 sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate /
BhāgPur, 1, 4, 9.2 tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ //
BhāgPur, 1, 5, 11.2 nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ //
BhāgPur, 1, 5, 36.2 gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca //
BhāgPur, 1, 8, 36.1 śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ /
BhāgPur, 1, 18, 19.1 kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya /
BhāgPur, 2, 1, 27.2 mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti //
BhāgPur, 2, 1, 31.1 chandāṃsyanantasya śiro gṛṇanti daṃṣṭrā yamaḥ snehakalā dvijāni /
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 2, 8, 4.1 śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam /
BhāgPur, 3, 2, 7.2 kṛṣṇadyumaṇi nimloce gīrṇeṣv ajagareṇa ha /
BhāgPur, 3, 8, 6.1 muhur gṛṇanto vacasānurāgaskhalatpadenāsya kṛtāni tajjñāḥ /
BhāgPur, 3, 9, 15.1 yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti /
BhāgPur, 3, 12, 33.1 sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn /
BhāgPur, 3, 13, 25.2 janastapaḥsatyanivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma //
BhāgPur, 3, 13, 28.2 karāladaṃṣṭro 'py akarāladṛgbhyām udvīkṣya viprān gṛṇato 'viśat kam //
BhāgPur, 3, 14, 27.1 yasyānavadyācaritaṃ manīṣiṇo gṛṇanty avidyāpaṭalaṃ bibhitsavaḥ /
BhāgPur, 3, 16, 1.2 iti tad gṛṇatāṃ teṣāṃ munīnāṃ yogadharmiṇām /
BhāgPur, 3, 16, 11.2 vāṇyānurāgakalayātmajavad gṛṇantaḥ saṃbodhayanty aham ivāham upāhṛtas taiḥ //
BhāgPur, 3, 17, 30.2 ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ //
BhāgPur, 3, 33, 7.2 tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te //
BhāgPur, 4, 5, 4.1 taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūtanāthaḥ /
BhāgPur, 4, 6, 13.2 vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ //
BhāgPur, 4, 7, 24.2 yathāmati gṛṇanti sma kṛtānugrahavigraham //
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 12, 21.2 nanāma nāmāni gṛṇanmadhudviṣaḥ pārṣatpradhānāviti saṃhatāñjaliḥ //
BhāgPur, 4, 21, 8.3 kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan //
BhāgPur, 4, 23, 24.2 nadatsvamaratūryeṣu gṛṇanti sma parasparam //
BhāgPur, 4, 24, 70.2 pūjayadhvaṃ gṛṇantaśca dhyāyantaścāsakṛddharim //
BhāgPur, 10, 2, 37.1 śṛṇvangṛṇansaṃsmarayaṃśca cintayan nāmāni rūpāṇi ca maṅgalāni te /
BhāgPur, 11, 13, 41.2 sabhājayitvā parayā bhaktyāgṛṇata saṃstavaiḥ //