Occurrences

Atharvaveda (Śaunaka)
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāgavatapurāṇa
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 8, 6, 1.2 durṇāmā tatra mā gṛdhad aliṃśa uta vatsapaḥ //
AVŚ, 11, 2, 21.1 mā no goṣu puruṣeṣu mā gṛdho no ajāviṣu /
AVŚ, 12, 2, 38.1 muhur gṛdhyaiḥ pravadaty ārtim martyo nītya /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 14, 3.0 tad etad ṛcābhyuditam mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ //
Ṛgveda
ṚV, 2, 23, 16.1 mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ /
ṚV, 4, 38, 3.2 paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam //
ṚV, 10, 34, 4.1 anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ /
Carakasaṃhitā
Ca, Indr., 5, 16.1 snātānuliptagātre 'pi yasmin gṛdhnanti makṣikāḥ /
Mahābhārata
MBh, 1, 66, 5.1 gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ /
MBh, 3, 2, 45.3 aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 4, 8, 30.1 yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ /
MBh, 4, 31, 2.2 anyonyam abhigarjanto goṣu gṛddhā mahābalāḥ //
MBh, 5, 27, 5.2 dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate 'rthānurodhāt //
MBh, 5, 29, 3.2 yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ kasmād eṣāṃ kalaho nātra mūrchet //
MBh, 5, 29, 26.2 sa taṃ duṣṭam anuśiṣyāt prajānan na ced gṛdhyed iti tasminna sādhu //
MBh, 5, 29, 27.1 yadā gṛdhyet parabhūmiṃ nṛśaṃso vidhiprakopād balam ādadānaḥ /
MBh, 5, 31, 17.2 nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha //
MBh, 5, 33, 14.2 kaccinna paravitteṣu gṛdhyan viparitapyase //
MBh, 5, 70, 18.1 kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ /
MBh, 5, 71, 6.1 atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ /
MBh, 5, 157, 9.1 kule jātasya śūrasya paravitteṣu gṛdhyataḥ /
MBh, 6, 10, 2.1 yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ /
MBh, 6, 10, 3.2 na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama /
MBh, 6, 10, 3.3 gṛddho duryodhanastatra śakuniścāpi saubalaḥ //
MBh, 6, 10, 4.2 ye gṛddhā bhārate varṣe na mṛṣyanti parasparam //
MBh, 6, 10, 70.1 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ /
MBh, 6, 10, 70.2 te tyajantyāhave prāṇān rasāgṛddhāstarasvinaḥ //
MBh, 7, 6, 31.2 pratyaghnanniśitair bāṇair jayagṛddhāḥ prahāriṇaḥ //
MBh, 7, 9, 56.2 samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt //
MBh, 7, 43, 18.2 jayagṛddhair vṛtā bhūmir dāruṇā samapadyata //
MBh, 7, 55, 18.2 vihāya phalakāle māṃ sugṛddhāṃ tava darśane //
MBh, 7, 86, 35.1 ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati /
MBh, 7, 130, 35.2 rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati //
MBh, 7, 137, 45.2 gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge //
MBh, 8, 14, 52.3 punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ //
MBh, 8, 37, 3.2 apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ //
MBh, 8, 38, 32.2 āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa //
MBh, 9, 7, 41.2 pāṇḍavān pratyudīyāma jayagṛddhāḥ pramanyavaḥ //
MBh, 11, 2, 15.2 ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 11, 7, 6.2 carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ //
MBh, 12, 7, 10.1 āmiṣe gṛdhyamānānām aśunāṃ naḥ śunām iva /
MBh, 12, 13, 2.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ /
MBh, 12, 101, 41.2 api hyasmin pare gṛddhā bhaveyur ye purogamāḥ //
MBh, 12, 317, 14.2 ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ //
MBh, 14, 13, 2.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ /
Rāmāyaṇa
Rām, Su, 36, 19.2 bhakṣya gṛddhena kālena dāritā tvām upāgatā //
Saundarānanda
SaundĀ, 3, 34.1 manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 96.1 sarasāmiṣagṛddhaś ca mugdhām ādāya mām asau /
BKŚS, 18, 46.2 aparaṃ so 'pi yāceta ratnagṛddhā hi pārthivāḥ //
BKŚS, 18, 503.1 atha raudram abhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ /
BKŚS, 23, 35.2 sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ //
BKŚS, 23, 44.2 pāradraviṇagṛddheṣu kitaveṣu viśeṣataḥ //
BKŚS, 23, 61.2 prabuddhair gardhagṛddhena sahasratritayaṃ jitaḥ //
Viṣṇupurāṇa
ViPur, 6, 7, 2.3 rājyam etad aśeṣaṃ te yatra gṛdhnanty apaṇḍitāḥ //
ViPur, 6, 7, 7.1 rājye gṛdhnanty avidvāṃso mamatvāhṛtacetasaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 3, 4.2 tadbhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastrabhṛtaḥ svaśastraiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //