Occurrences

Vārāhagṛhyasūtra

Vārāhagṛhyasūtra
VārGS, 5, 18.0 athāsyābhivādanīyaṃ nāma gṛhṇāti //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 8, 2.3 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
VārGS, 8, 2.7 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
VārGS, 10, 10.1 teṣāmekaṃ gṛhṇīṣveti brūyāt /
VārGS, 10, 10.2 śmaśānaloṣṭaṃ ced gṛhṇīyān nopayaccheta //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 13.2 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
VārGS, 16, 8.2 iti kaṅkataṃ gṛhṇāti //