Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 47.1 nāmāpi dehasiddhe ko gṛhṇīyādvinā śarīreṇa /
RRS, 1, 64.2 pracyutaścaramo dhāturgṛhītaḥ śūlapāṇinā //
RRS, 1, 89.2 mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam /
RRS, 2, 61.2 vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ //
RRS, 2, 156.3 sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam //
RRS, 3, 44.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRS, 3, 112.0 rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi //
RRS, 4, 72.1 ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /
RRS, 5, 94.1 kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /
RRS, 5, 232.3 tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //
RRS, 6, 8.2 vidyāṃ grahītumicchati cauryacchadmakhalotsavāt //
RRS, 6, 10.2 tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye /
RRS, 8, 3.2 vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //
RRS, 11, 33.1 gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ /
RRS, 11, 102.1 bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /
RRS, 12, 28.2 tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarād bhiṣak //
RRS, 12, 58.2 gṛhītvā viṣatolārdhaṃ tolārdhaṃ tintiḍīphalam //
RRS, 12, 126.1 jambīrasya raso grāhyaḥ palatrayaparīkṣitaḥ /
RRS, 13, 56.2 tribhāgā pippalī grāhyā caturbhāgā harītakī //
RRS, 13, 57.2 bhārṅgīsaptaguṇā grāhyā sarvaṃ cūrṇaṃ prakalpayet //
RRS, 17, 2.2 vasuḥ punarnavā vāsā śvetā grāhyā prayatnataḥ //