Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 56.1 gṛhītaviṣṇudīkṣāko viṣṇupūjāparo naraḥ /
HBhVil, 1, 95.2 yathā tathā yatra tatra na gṛhṇīyāc ca kevalam /
HBhVil, 1, 95.3 abhaktyā na guror nāma gṛhṇīyāc ca yatātmavān //
HBhVil, 1, 104.2 pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ //
HBhVil, 2, 7.2 snehād vā lobhato vāpi yo gṛhṇīyād adīkṣayā /
HBhVil, 2, 10.2 gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ //
HBhVil, 3, 2.1 puṃso gṛhītadīkṣasya śrīkṛṣṇaṃ pūjayiṣyataḥ /
HBhVil, 3, 86.2 gṛhītenācaret tena svamūrdhany abhiṣecanam //
HBhVil, 3, 183.2 pādayor dve gṛhītvā ca suprakṣālitapāṇinā /
HBhVil, 3, 210.2 atho mukhaviśuddhyarthaṃ gṛhṇīyād dantadhāvanam /
HBhVil, 3, 228.1 varjayitvā ninitāni gṛhītvaikaṃ yathoditam /
HBhVil, 3, 322.1 ādau dakṣiṇahastena gṛhṇīyād vāri vaiṣṇavaḥ /
HBhVil, 4, 15.2 gomayaṃ gṛhya vai bhūmiṃ mama veśmopalepayet /
HBhVil, 4, 36.1 gṛhītvā gomayaṃ yā tu maṇḍalaṃ keśavāgrataḥ /
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 98.3 devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat //
HBhVil, 4, 223.2 puṇḍrāṇāṃ dhāraṇārthāya gṛhṇīyāt tatra mṛttikām //
HBhVil, 4, 225.1 gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha /
HBhVil, 4, 242.1 tanmṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ /
HBhVil, 4, 260.3 matsyakūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ //
HBhVil, 5, 211.1 veṇuṃ gṛhītvā hastābhyāṃ mukhe saṃyojya saṃsthitam /
HBhVil, 5, 221.3 gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvinām //