Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 8.0 prati haivāsya ete devā āhutī gṛhṇanti //
KauṣB, 2, 8, 13.0 rātryām evety etad eva kumārī gandharvagṛhītovāca //
KauṣB, 3, 3, 21.0 nānā hyābhyo havīṃṣi gṛhītāni bhavanti //
KauṣB, 3, 10, 18.0 atha yat sūktavāke yajamānasya nāma gṛhṇāti //
KauṣB, 3, 10, 20.0 tasmād asya nāma gṛhṇāti //
KauṣB, 3, 10, 22.0 uccair gṛhṇīyād yady apy ācāryaḥ syāt //
KauṣB, 5, 9, 20.0 atha yat sūktavāke yajamānasya nāma na gṛhṇāti //
KauṣB, 6, 5, 13.0 ṛgbhir grahā gṛhyante //
KauṣB, 6, 6, 7.0 caturgṛhītam ājyaṃ gṛhītvā gārhapatye prāyaścittāhutiṃ juhuyād bhūḥ svāheti //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 6, 6, 15.0 caturgṛhītam ājyaṃ gṛhītvāhavanīye prāyaścittāhutiṃ juhuyāt svaḥ svāheti //
KauṣB, 6, 6, 19.0 caturgṛhītam ājyaṃ gṛhītvāhavanīya eva prāyaścittāhutiṃ juhuyād bhūr bhuvaḥ svaḥ svāheti //
KauṣB, 7, 3, 5.0 yathaiva dīkṣitasya na sūktavāke yajamānasya nāma gṛhṇāti //
KauṣB, 7, 3, 8.0 tasmād asya nāma na gṛhṇāti //
KauṣB, 7, 3, 17.0 tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti //
KauṣB, 7, 3, 19.0 tad yad asyānye nāma na gṛhṇanti //
KauṣB, 7, 3, 21.0 yad u so 'nyasya nāma na gṛhṇāti //
KauṣB, 7, 4, 1.0 vicakṣaṇavatyā vācā tasya nāma gṛhṇīyāt //
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //