Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 1, 3, 12.0 oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya iti tṛtīyam //
KauśS, 1, 3, 13.0 oṃ jagacchaṃ tvā gṛhṇe 'parimitapoṣāya iti caturtham //
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 4, 1, 27.0 amāvāsyāyāṃ sakṛdgṛhītān yavān anapahatān apratīhārapiṣṭān ābhicārikaṃ paristīrya tārṣṭāghedhma āvapati //
KauśS, 4, 2, 5.0 yatrainaṃ vyādhir gṛhṇāti tatra titaupraśnau nidadhāti //
KauśS, 4, 2, 39.0 pañcamena varuṇagṛhītasya mūrdhni saṃpātān ānayati //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 3, 30.0 amitamātrāyāḥ sakṛdgṛhītān yavān āvapati //
KauśS, 4, 4, 12.0 utāmṛtāsur ityamatigṛhītasya bhaktaṃ prayacchati //
KauśS, 4, 8, 1.0 yas te stana iti jambhagṛhītāya stanaṃ prayacchati //
KauśS, 4, 11, 13.0 jambhagṛhītāya prathamāvarjaṃ jyāṃ trir udgrathya badhnāti //
KauśS, 5, 2, 28.0 sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 7, 6, 16.0 apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati //
KauśS, 8, 2, 14.0 gṛhṇāmi hastam iti mantroktam //
KauśS, 8, 2, 19.0 gṛhāṇa grāvāṇāv ity ubhayaṃ gṛhṇāti //
KauśS, 8, 2, 19.0 gṛhāṇa grāvāṇāv ity ubhayaṃ gṛhṇāti //
KauśS, 8, 2, 23.0 iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti //
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 9, 3, 6.3 ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti //
KauśS, 9, 6, 17.1 atha yajamānaḥ prāśitraṃ gṛhṇīte //
KauśS, 9, 6, 18.1 prajāpateṣ ṭvā grahaṃ gṛhṇāmi /
KauśS, 10, 2, 10.1 bhagas tveta iti hastegṛhya nirṇayati //
KauśS, 11, 3, 21.1 yadyat kravyād gṛhyed yadi kravyādā nānte 'paredyuḥ /
KauśS, 11, 8, 12.0 praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ //
KauśS, 11, 8, 19.0 dve kāṣṭhe gṛhītvośanta ity ādīpayati //
KauśS, 11, 8, 26.0 ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet //
KauśS, 13, 5, 1.1 atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate //
KauśS, 13, 7, 1.1 atha yatraitad ādityaṃ tamo gṛhṇāti tatra juhuyāt //
KauśS, 14, 1, 11.1 bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu /
KauśS, 14, 1, 15.1 bṛhaspate pari gṛhāṇa vedim ity uttaravedim opyamānāṃ parigṛhṇāti //
KauśS, 14, 1, 19.1 indraḥ sītāṃ ni gṛhṇātv iti dakṣiṇata ārabhyottarata ālikhati //