Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Chāndogyopaniṣad
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
Gopathabrāhmaṇa
GB, 1, 1, 37, 1.0 tena ha vā evaṃ viduṣā brāhmaṇena brahmābhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 2.0 brahmaṇākāśam abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 3.0 ākāśena vāyur abhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 4.0 vāyunā jyotir abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 5.0 jyotiṣāpo 'bhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 37, 6.0 adbhir bhūmir abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 37, 7.0 bhūmyānnam abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 8.0 annena prāṇo 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 9.0 prāṇena mano 'bhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 10.0 manasā vāg abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 37, 11.0 vācā vedā abhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 37, 12.0 vedair yajño 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
Jaiminīyabrāhmaṇa
JB, 1, 1, 15.0 sa eṣo 'ṅgāra etāni bhasmāni grasate //
JB, 1, 39, 6.0 sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 3, 24.0 tasya dīkṣitaḥ sannāma graseta eva //
Kāṭhakasaṃhitā
KS, 8, 5, 64.0 grasitam asya niṣkhidati //
KS, 11, 5, 78.0 grasitaṃ vā eṣa etaṃ somārudrayor niṣkhidati yo hotā bhavati //
KS, 13, 12, 5.0 tām agnir agrasata //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 12, 24.0 atho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti //
MS, 3, 7, 4, 2.3 grasitaṃ vā etat somasya yad āpannam /
MS, 3, 7, 4, 2.4 grasitam ete somasya niṣkhidanti ye somaṃ vicinvanti /
MS, 3, 7, 4, 2.6 grasitaṃ hy ete somasya niṣkhidanti /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
Taittirīyasaṃhitā
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 3, 4, 3, 1.4 taṃ somaḥ prājanayad agnir agrasata /
TS, 3, 4, 3, 2.3 yat somaḥ prājanayad agnir agrasata tasmād agnīṣomīyā /
TS, 6, 1, 9, 3.0 tasmin yad āpannaṃ grasitam evāsya tat //
TS, 6, 1, 9, 4.0 yad vicinuyād yathāsyād grasitaṃ niṣkhidati tādṛg eva tat //
Vasiṣṭhadharmasūtra
VasDhS, 12, 19.1 tūṣṇīṃ sāṅguṣṭhaṃ kṛtsnagrāsaṃ graseta //
Āpastambadharmasūtra
ĀpDhS, 2, 19, 9.0 kṛtsnaṃ grāsaṃ grasīta sahāṅguṣṭham //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
Ṛgveda
ṚV, 1, 112, 8.2 yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 3, 35, 3.2 grasetām aśvā vi muceha śoṇā dive dive sadṛśīr addhi dhānāḥ //
ṚV, 4, 17, 1.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān //
ṚV, 5, 41, 17.2 atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta //
ṚV, 10, 39, 13.2 vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam //
ṚV, 10, 94, 6.2 yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva //
ṚV, 10, 111, 9.1 sṛjaḥ sindhūṃr ahinā jagrasānāṁ ād id etāḥ pra vivijre javena /
Arthaśāstra
ArthaŚ, 1, 4, 14.1 balīyān abalaṃ hi grasate daṇḍadharābhāve //
ArthaŚ, 2, 1, 16.1 alpakośo hi rājā paurajānapadān eva grasate //
ArthaŚ, 2, 1, 36.1 paracakrāṭavīgrastaṃ vyādhidurbhikṣapīḍitam /
Mahābhārata
MBh, 1, 3, 62.1 grastāṃ suparṇasya balena vartikām amuñcatām aśvinau saubhagāya /
MBh, 1, 17, 8.2 śāśvataścandrasūryābhyāṃ grasatyadyāpi caiva tau //
MBh, 1, 20, 15.28 paśyanti grasyamānaṃ māṃ saha devair divaukasaḥ /
MBh, 1, 66, 7.8 mohābhibhūtaḥ krodhātmā grasan mūlaphalaṃ muniḥ /
MBh, 1, 109, 10.1 na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ /
MBh, 1, 109, 10.1 na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ /
MBh, 1, 161, 9.1 grastam evam anākrande bhadre kāmamahāhinā /
MBh, 1, 168, 5.2 grasta āsīd gṛheṇeva parvakāle divākaraḥ //
MBh, 1, 173, 1.5 tejasā vahnitulyena grastaḥ skandena dhīmatā //
MBh, 1, 173, 8.2 araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman //
MBh, 1, 192, 29.2 yathā no na graseyuste saputrabalabāndhavān //
MBh, 1, 218, 7.1 tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate /
MBh, 2, 50, 21.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 2, 50, 24.2 valmīko mūlaja iva grasate vṛkṣam antikāt //
MBh, 2, 61, 73.2 ṛṇinaṃ prati yaccaiva rājñā grastasya cāpi yat //
MBh, 2, 71, 26.1 rāhur agrasad ādityam aparvaṇi viśāṃ pate /
MBh, 3, 40, 37.2 ayaṃ ca puruṣaḥ ko'pi bāṇān grasati sarvaśaḥ //
MBh, 3, 40, 39.2 tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ //
MBh, 3, 40, 40.1 tato'rjuno grastadhanuḥ khaḍgapāṇiratiṣṭhata /
MBh, 3, 41, 4.2 māyām āsthāya yad grastaṃ mayā puruṣasattama /
MBh, 3, 46, 26.1 maheśvareṇa yo rājan na jīrṇo grastamūrtimān /
MBh, 3, 60, 21.1 sā grasyamānā grāheṇa śokena ca parājitā /
MBh, 3, 60, 22.1 hā nātha mām iha vane grasyamānām anāthavat /
MBh, 3, 60, 26.1 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām /
MBh, 3, 65, 13.1 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām /
MBh, 3, 81, 166.1 saṃnihityām upaspṛśya rāhugraste divākare /
MBh, 3, 124, 23.2 vyāttānano ghoradṛṣṭir grasann iva jagad balāt //
MBh, 3, 154, 35.1 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ /
MBh, 3, 163, 32.3 jagrāsa prahasaṃs tāni sarvāṇyastrāṇi me 'nagha //
MBh, 3, 168, 27.1 punaḥ prakāśam abhavat tamasā grasyate punaḥ /
MBh, 3, 188, 46.2 tamograstas tadā loko bhaviṣyati narādhipa //
MBh, 3, 199, 23.2 matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 27.1 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā /
MBh, 3, 259, 28.2 sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ //
MBh, 4, 53, 48.2 droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ //
MBh, 4, 64, 30.3 yo me dhanam avājaiṣīt kurubhir grastam āhave //
MBh, 5, 2, 8.1 sarvāsvavasthāsu ca te na kauṭyād grasto hi so 'rtho balam āśritaistaiḥ /
MBh, 5, 9, 8.2 vivardhamānastriśirāḥ sarvaṃ tribhuvanaṃ graset //
MBh, 5, 9, 46.2 apāvṛtya sa jagrāsa vṛtraḥ krodhasamanvitaḥ //
MBh, 5, 9, 47.1 graste vṛtreṇa śakre tu saṃbhrāntāstridaśāstadā /
MBh, 5, 10, 3.2 graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam //
MBh, 5, 10, 16.1 grasantam iva lokāṃstrīn sūryācandramasau yathā /
MBh, 5, 16, 20.2 vṛtraśca sumahākāyo grastuṃ lokān iyeṣa yaḥ //
MBh, 5, 33, 49.1 dvāvimau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 5, 34, 13.2 rūpābhipātī grasate nānubandham avekṣate //
MBh, 5, 34, 14.1 yacchakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamecca yat /
MBh, 5, 34, 14.1 yacchakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamecca yat /
MBh, 5, 34, 14.1 yacchakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamecca yat /
MBh, 5, 34, 68.2 yo mohānna nigṛhṇāti tam āpad grasate naram //
MBh, 5, 48, 15.2 jambhasya grasamānasya yajñam arjuna āhave //
MBh, 5, 50, 13.1 grasamānam anīkāni naravāraṇavājinām /
MBh, 5, 53, 9.1 grastān gandharvarājena majjato hyaplave 'mbhasi /
MBh, 5, 81, 59.2 panthānam ācemur iva grasamānā ivāmbaram //
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 5, 141, 31.1 yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṃdharām /
MBh, 6, 3, 11.1 abhīkṣṇaṃ kampate bhūmir arkaṃ rāhustathāgrasat /
MBh, 6, 3, 29.1 candrasūryāvubhau grastāvekamāse trayodaśīm /
MBh, 6, 15, 8.1 grasamānam anīkāni ya enaṃ paryavārayan /
MBh, 6, BhaGī 11, 30.1 lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ /
MBh, 6, 59, 20.2 grasamānam anīkāni vyāditāsyam ivāntakam //
MBh, 6, 97, 53.1 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram /
MBh, 6, 102, 55.2 grasann iva ca cetāṃsi tāvakānāṃ mahāhave //
MBh, 7, 20, 7.1 jñātvā satyajitā droṇaṃ grasyamānam ivāhave /
MBh, 7, 38, 22.3 grasiṣyāmyadya saubhadraṃ yathā rāhur divākaram //
MBh, 7, 38, 23.2 śrutvā kṛṣṇau mayā grastaṃ saubhadram atimāninau /
MBh, 7, 44, 6.2 jagrāsa timir āsādya kṣudramatsyān ivārṇave //
MBh, 7, 63, 32.2 grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire //
MBh, 7, 65, 7.1 nāgānīkena mahatā grasann iva mahīm imām /
MBh, 7, 72, 31.2 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 72, 32.1 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa /
MBh, 7, 72, 34.1 tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān /
MBh, 7, 75, 7.2 āgatān agrasat pārthaḥ saritaḥ sāgaro yathā //
MBh, 7, 75, 8.2 sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān //
MBh, 7, 85, 14.2 grasyate yudhi vīreṇa bhānumān iva rāhuṇā /
MBh, 7, 89, 19.1 grastān hi kauravānmanye mṛtyunā tāta saṃgatān /
MBh, 7, 92, 24.2 grasyamānaṃ sātyakinā khe somam iva rāhuṇā //
MBh, 7, 101, 37.1 pataṃgaṃ hi graseccāṣo yathā rājan bubhukṣitaḥ /
MBh, 7, 101, 37.2 tathā droṇo 'grasacchūro dhṛṣṭaketuṃ mahāmṛdhe //
MBh, 7, 106, 24.2 sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ //
MBh, 7, 108, 35.1 gaccha durjaya rādheyaṃ purā grasati pāṇḍavaḥ /
MBh, 7, 115, 4.2 grastān hi pratipaśyāmi bhūmipālān sasaindhavān //
MBh, 7, 117, 24.2 aprāptān astramāyābhir agrasat sātyakiḥ prabho //
MBh, 7, 150, 56.2 agrasat sūtaputrasya divyānyastrāṇi māyayā //
MBh, 7, 152, 17.1 tam āyāntam anādṛtya dṛṣṭvā grastaṃ ghaṭotkacam /
MBh, 7, 153, 1.2 samprekṣya samare bhīmaṃ rakṣasā grastam antikāt /
MBh, 7, 153, 2.1 paśya bhīmaṃ mahābāho rakṣasā grastam antikāt /
MBh, 7, 159, 43.2 aruṇaṃ darśayāmāsa grasañ jyotiḥprabhaṃ prabhuḥ //
MBh, 7, 164, 153.3 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 167, 39.1 grastam ācāryaputreṇa kruddhena hatabandhunā /
MBh, 7, 171, 48.2 na tvenaṃ trāsyasi mayā grastam ātmānam eva ca //
MBh, 8, 38, 21.1 śāradvataśarair grastaṃ kliśyamānaṃ mahābalam /
MBh, 8, 45, 19.1 yadā tv agrasyata raṇe droṇaputreṇa phalgunaḥ /
MBh, 8, 47, 14.1 āmantraye tvāṃ brūhi jayaṃ raṇe me purā bhīmaṃ dhārtarāṣṭrā grasante /
MBh, 8, 54, 23.2 dhanaṃjayasyāśanitulyavegair grastā śarair barhisuvarṇavājaiḥ //
MBh, 8, 57, 53.2 nadīnadān bhūrijalo mahārṇavo yathā tathā tān samare 'rjuno 'grasat //
MBh, 8, 58, 18.1 mahāvane mṛgagaṇā dāvāgnigrasitā yathā /
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 8, 66, 52.1 visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān /
MBh, 8, 66, 59.2 tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe //
MBh, 8, 66, 60.1 grastacakras tu rādheyaḥ kopād aśrūṇy avartayat /
MBh, 8, 68, 9.2 grastau hi karṇena sametya kṛṣṇāv anye ca sarve tava śatravo ye //
MBh, 9, 9, 17.2 nakulo 'pyagrasat tāṃ vai carmaṇā laghuvikramaḥ //
MBh, 9, 35, 32.1 pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ /
MBh, 9, 38, 5.1 mahatā śirasā rājan grastajaṅgho mahodaraḥ /
MBh, 9, 55, 10.1 rāhuścāgrasad ādityam aparvaṇi viśāṃ pate /
MBh, 9, 64, 18.2 satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam //
MBh, 10, 6, 11.1 drauṇimuktāñ śarāṃstāṃstu tad bhūtaṃ mahad agrasat /
MBh, 10, 6, 16.2 jvalantīṃ prāhiṇot tasmai bhūtaṃ tām api cāgrasat //
MBh, 10, 9, 14.2 sa hato grasate pāṃsūn paśya kālasya paryayam //
MBh, 11, 19, 9.2 sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ //
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 12, 1, 43.1 kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat /
MBh, 12, 2, 24.2 yudhyatastena te pāpa bhūmiścakraṃ grasiṣyati //
MBh, 12, 2, 25.1 tataścakre mahīgraste mūrdhānaṃ te vicetasaḥ /
MBh, 12, 53, 23.1 te grasanta ivākāśaṃ vegavanto mahābalāḥ /
MBh, 12, 57, 3.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 12, 57, 28.2 na patatyaribhir grastaḥ patitaścāvatiṣṭhate //
MBh, 12, 135, 13.2 praviśyāntaram anyeṣām agrasat pratipattimān //
MBh, 12, 135, 14.1 grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ /
MBh, 12, 136, 4.1 śatrubhir bahubhir grasto yathā varteta pārthivaḥ /
MBh, 12, 137, 79.2 grasyate 'karmaśīlastu sadānarthair akiṃcanaḥ //
MBh, 12, 152, 18.1 dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ /
MBh, 12, 172, 19.1 sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā /
MBh, 12, 172, 21.1 kaṇān kadācit khādāmi piṇyākam api ca grase /
MBh, 12, 183, 2.2 tamograstā na paśyanti prakāśaṃ tamasāvṛtam //
MBh, 12, 183, 8.1 rāhugrastasya somasya yathā jyotsnā na bhāsate /
MBh, 12, 183, 11.2 anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam /
MBh, 12, 225, 9.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā /
MBh, 12, 225, 11.1 tadātmaguṇam āviśya mano grasati candramāḥ /
MBh, 12, 225, 12.2 cittaṃ grasati saṃkalpastacca jñānam anuttamam //
MBh, 12, 225, 13.2 balaṃ kālo grasati tu taṃ vidvān kurute vaśe //
MBh, 12, 246, 6.2 sa tam eva tato hanti viṣaṃ grastam ivāturam //
MBh, 12, 274, 33.2 āsyair anye cāgrasanta tathaiva paricārakān //
MBh, 12, 287, 27.2 mṛtyur grasati bhūtāni pavanaṃ pannago yathā //
MBh, 12, 300, 11.1 tam apratibalaṃ bhīmam ākāśaṃ grasate 'tmanā /
MBh, 12, 300, 11.2 ākāśam apyatinadanmano grasati cārikam //
MBh, 12, 300, 12.1 mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ /
MBh, 13, 27, 45.1 prakṛṣṭair aśubhair grastān anekaiḥ puruṣādhamān /
MBh, 13, 27, 60.1 vāṅmanaḥkarmajair grastaḥ pāpair api pumān iha /
MBh, 13, 116, 31.1 yasmād grasati caivāyur hiṃsakānāṃ mahādyute /
MBh, 13, 141, 3.1 atha te tamasā grastā nihanyante sma dānavaiḥ /
MBh, 14, 76, 15.2 rāhur agrasad ādityaṃ yugapat somam eva ca //
Manusmṛti
ManuS, 3, 133.1 yāvato grasate grāsān havyakavyeṣv amantravit /
ManuS, 3, 133.2 tāvato grasate preto dīptaśūlaṛṣṭyayoguḍān //
ManuS, 8, 43.2 na ca prāpitam anyena grased arthaṃ kathaṃcana //
Rāmāyaṇa
Rām, Bā, 55, 13.1 tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ /
Rām, Bā, 55, 16.1 vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava /
Rām, Bā, 55, 16.2 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ //
Rām, Ay, 37, 12.2 rājño nātibabhau rūpaṃ grastasyāṃśumato yathā //
Rām, Ki, 22, 17.2 harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ //
Rām, Ki, 66, 18.2 divam āvṛtya gacchantaṃ grasamānam ivāmbaram //
Rām, Su, 1, 176.2 grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā //
Rām, Su, 17, 13.2 paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām //
Rām, Su, 33, 34.2 tadāsīnniṣprabho 'tyarthaṃ grahagrasta ivāṃśumān //
Rām, Su, 55, 4.1 grasamāna ivākāśaṃ tārādhipam ivālikhan /
Rām, Yu, 26, 13.1 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam /
Rām, Yu, 26, 13.2 adharmo grasate dharmaṃ tatastiṣyaḥ pravartate //
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Rām, Yu, 33, 24.1 grasantam iva sainyāni praghasaṃ vānarādhipaḥ /
Rām, Yu, 90, 26.2 rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā //
Rām, Utt, 7, 16.2 rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ //
Rām, Utt, 7, 23.1 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam /
Rām, Utt, 17, 30.2 kṣetre halamukhagraste vedyām agniśikhopamā //
Rām, Utt, 29, 21.2 hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam //
Rām, Utt, 72, 2.2 jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm //
Śira'upaniṣad
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
Amarakośa
AKośa, 1, 135.1 uparāgo graho rāhugraste tv indau ca pūṣṇi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 9.2 varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṃśuddhyajīrṇibhiḥ //
AHS, Sū., 28, 32.1 śvayathugrastavāraṅgaṃ śopham utpīḍya yuktitaḥ /
AHS, Nidānasthāna, 2, 45.2 sadāhamūrchair grastasya pratyahaṃ vardhate jvaraḥ //
AHS, Nidānasthāna, 7, 24.1 kṛtsnairupadravair grasto yathoktair marmapīḍanaiḥ /
AHS, Nidānasthāna, 13, 55.1 kvaciccharmāratigrasto bhūmiśayyāsanādiṣu /
AHS, Cikitsitasthāna, 10, 93.2 doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī //
AHS, Cikitsitasthāna, 10, 93.2 doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī //
AHS, Utt., 26, 43.2 utpaṅgilaśirograstaṃ tad apyeke vadanti tu //
Bhallaṭaśataka
BhallŚ, 1, 77.2 grastaḥ sa kaustubhamaṇīndrasapatnaratnaniryatnagumphanakavaikaṭikerṣyayāntaḥ //
BhallŚ, 1, 84.1 vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ /
Bodhicaryāvatāra
BoCA, 2, 45.2 mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ //
BoCA, 2, 55.2 kimu vyādhiśatair grastaścaturbhiś caturuttaraiḥ //
BoCA, 7, 13.2 mṛtyugrasto'marākāra hā duḥkhita vihanyase //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 51.2 dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām //
BKŚS, 18, 436.2 hemagardhagrahagrastais tathaiva tad anuṣṭhitam //
BKŚS, 20, 383.1 etasminn īdṛśe kāle śaṅkāgrastaḥ sa mūṣikaḥ /
BKŚS, 22, 60.2 dūrāśāgrastacittena pramadāvacanaṃ kṛtam //
Daśakumāracarita
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 8, 161.0 tadīyaṃ ca sarvasvaṃ svayamevāgrasat //
DKCar, 2, 8, 242.0 kim udgīryeta grasyeta vā iti //
Divyāvadāna
Divyāv, 2, 399.2 dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti //
Divyāv, 8, 313.0 kiṃ tarhi mahāvyādhinā grastaḥ //
Divyāv, 8, 333.0 api tu ahaṃ mahāvyādhinā grasto mumūrṣuḥ //
Kirātārjunīya
Kir, 11, 73.1 grasamānam ivaujāṃsi sadasā gauraveritam /
Kūrmapurāṇa
KūPur, 1, 1, 35.2 mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca //
KūPur, 1, 4, 55.1 hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
KūPur, 1, 4, 55.3 sṛjate grasate caiva vīkṣate ca viśeṣataḥ //
KūPur, 1, 4, 56.1 yasmāt sṛṣṭvānugṛhṇāti grasate ca punaḥ prajāḥ /
KūPur, 1, 5, 19.2 kālenaiva tu sṛjyante sa eva grasate punaḥ //
KūPur, 1, 10, 82.1 so 'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam /
KūPur, 1, 21, 59.1 dudruvuste bhayagrastā dṛṣṭvā tasyātipauruṣam /
KūPur, 1, 25, 89.1 vaktrakoṭisahasreṇa grasamāna ivāmbaram /
KūPur, 1, 32, 31.1 saṃnihatyāmupaspṛśya rāhugraste divākare /
KūPur, 1, 36, 6.2 rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ //
KūPur, 2, 21, 27.1 yāvato grasate piṇḍān havyakavyeṣv amantravit /
KūPur, 2, 21, 27.2 tāvato grasate pretya dīptān sthūlāṃstvayoguḍān //
KūPur, 2, 44, 15.1 sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ /
KūPur, 2, 44, 32.2 karoti dehān vividhān grasate caiva līlayā //
Liṅgapurāṇa
LiPur, 1, 5, 3.1 avidyayā munergrastaḥ sargo mukhya iti smṛtaḥ /
LiPur, 1, 30, 8.1 kaḥ samarthaḥ paritrātuṃ mayā grastaṃ dvijottama /
LiPur, 1, 37, 33.1 grasāmi tvāṃ prasādena yathāpūrvaṃ bhavānaham /
LiPur, 1, 37, 34.2 viveśa cāṇḍajaṃ taṃ tu grastastena mahātmanā //
LiPur, 1, 70, 60.1 prasargakāle sthitvā tu grasantyetāḥ parasparam /
LiPur, 1, 70, 100.1 sṛjate grasate caiva rakṣate ca tribhiḥ svayam /
LiPur, 1, 86, 38.1 rogair nānāvidhair grastā rāgadveṣabhayādibhiḥ /
LiPur, 2, 18, 10.1 saumyena saumyaṃ grasati tejasā svena līlayā /
Matsyapurāṇa
MPur, 107, 12.2 rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ //
MPur, 114, 81.2 īśvarānugrahādbhūmirmṛtāṃśca grasate tu tān //
MPur, 124, 92.2 ahastu grasate rātriṃ rātristu grasate ahaḥ //
MPur, 124, 92.2 ahastu grasate rātriṃ rātristu grasate ahaḥ //
MPur, 133, 58.1 grasamānā ivākāśaṃ muṣṇanta iva medinīm /
MPur, 135, 17.2 grasto'bhūddaityanādaiśca candrastoyadharairiva //
MPur, 136, 24.2 durgatāvanayagrastaṃ bhokṣyāmo'dya mahānidhim //
MPur, 138, 19.2 jagrasustimayo daityāndrāvayanto jalecarān //
MPur, 150, 131.1 vyāvṛttavadane'gādhe grastumaicchat surāvubhau /
MPur, 150, 142.1 ekaiko'pi kṣamo grastuṃ jagatsarvaṃ carācaram /
MPur, 152, 19.2 grastumaicchadraṇe daityaḥ sa garutmantamacyutam //
MPur, 153, 33.2 tānsarvānso'grasaddaityaḥ kavalāniva yūthapaḥ //
MPur, 153, 119.4 vivṛttavadano grastumiyeṣa surapuṃgavān //
MPur, 153, 121.1 sainyeṣu grasyamāneṣu dānavena balīyasā /
MPur, 153, 127.1 etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt /
MPur, 158, 26.1 graste sahasrarūpāṇāṃ tārārūpe pradarśite /
MPur, 160, 2.2 mandirānnirjagāmāśu śokagrastena cetasā //
MPur, 163, 10.2 grastānyudīrṇāni tadā pāvakārciḥsamāni vai //
Nāradasmṛti
NāSmṛ, 2, 13, 21.1 dīrghatīvrāmayagrastā jaḍonmattāndhapaṅgavaḥ /
Suśrutasaṃhitā
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 29, 61.1 yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ /
Su, Cik., 2, 56.2 pipīlikāśirograstaṃ tadapyeke vadanti tu //
Su, Utt., 51, 53.2 balīyasi kaphagraste vamanaṃ savirecanam //
Viṣṇupurāṇa
ViPur, 1, 13, 67.3 grastās tataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara //
ViPur, 2, 8, 66.2 ahas tu grasate rātriṃ rātrirgrasati vāsaram //
ViPur, 2, 8, 66.2 ahas tu grasate rātriṃ rātrirgrasati vāsaram //
ViPur, 3, 2, 52.1 trailokyamakhilaṃ grastvā bhagavānādikṛdvibhuḥ /
ViPur, 5, 31, 4.1 vajraṃ cedaṃ gṛhāṇa tvaṃ yadgrastaṃ prahitaṃ tvayā /
ViPur, 6, 4, 14.1 āpo grasanti vai pūrvaṃ bhūmer gandhātmakaṃ guṇam /
ViPur, 6, 4, 24.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ /
ViPur, 6, 4, 27.1 tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ /
ViPur, 6, 4, 28.1 bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
ViPur, 6, 4, 33.2 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija //
Yājñavalkyasmṛti
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā /
Śatakatraya
ŚTr, 1, 2.1 boddhāro matsaragrastāḥ prabhavaḥ smayadūṣitāḥ /
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
ŚTr, 2, 54.2 itaraphaṇinā daṣṭaḥ śakyaś cikitsitum auṣadhaiścaturvanitābhogigrastaṃ hi mantriṇaḥ //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 23.1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
BhāgPur, 3, 3, 6.1 sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā /
BhāgPur, 3, 12, 16.1 rudrāṇāṃ rudrasṛṣṭānāṃ samantād grasatāṃ jagat /
BhāgPur, 3, 19, 35.1 yo gajendraṃ jhaṣagrastaṃ dhyāyantaṃ caraṇāmbujam /
BhāgPur, 3, 21, 19.2 sṛjasy adaḥ pāsi punar grasiṣyase yathorṇanābhir bhagavan svaśaktibhiḥ //
BhāgPur, 3, 21, 55.2 śayāne tvayi loko 'yaṃ dasyugrasto vinaṅkṣyati //
BhāgPur, 4, 18, 7.2 corībhūte 'tha loke 'haṃ yajñārthe 'grasamoṣadhīḥ //
BhāgPur, 8, 6, 21.2 yasya pītasya vai janturmṛtyugrasto 'maro bhavet //
BhāgPur, 11, 1, 22.1 kaścin matsyo 'grasīl lohaṃ cūrṇāni taralais tataḥ /
BhāgPur, 11, 7, 71.1 tāṃs tathaivāvṛtān śigbhir mṛtyugrastān viceṣṭataḥ /
BhāgPur, 11, 8, 2.2 yadṛcchayaivāpatitaṃ grased ājagaro 'kriyaḥ //
BhāgPur, 11, 8, 9.1 stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā /
BhāgPur, 11, 8, 41.2 grastaṃ kālāhinātmānaṃ ko 'nyas trātum adhīśvaraḥ //
BhāgPur, 11, 8, 42.2 apramatta idaṃ paśyed grastaṃ kālāhinā jagat //
BhāgPur, 11, 9, 21.2 tayā vihṛtya bhūyas tāṃ grasaty evaṃ maheśvaraḥ //
BhāgPur, 11, 21, 20.2 tamasā grasyate puṃsaś cetanā vyāpinī drutam //
Bhāratamañjarī
BhāMañj, 1, 93.1 adhomukhānmahākūpe mūṣikagrastadhāraṇān /
BhāMañj, 6, 291.2 māṃsapiṇḍa iva graste ghoreṇa dhvāntarakṣasā //
BhāMañj, 6, 425.1 ghanena śarajālena grastā lokena sarvataḥ /
BhāMañj, 7, 42.1 te turaṅgakharoddhūtadhūligrastanabhastalāḥ /
BhāMañj, 8, 210.2 astreṇāstraṃ samāhṛtya grastacakro vyalambata //
BhāMañj, 11, 29.1 kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ /
BhāMañj, 11, 63.2 paryantagrasitāvyaktabhāṣitaiḥ praśaśaṃsa tān //
BhāMañj, 13, 18.2 saktasya śatruṇā tasmādbhūste cakraṃ grasiṣyati //
BhāMañj, 13, 725.2 ajīrṇarogagrastasya ṣṭhīvino bhojyakāṅkṣiṇaḥ //
BhāMañj, 13, 832.2 rāgadveṣamadagrastāḥ punarāyānti yānti ca //
BhāMañj, 13, 1061.2 jitakrodhaḥ sukhaṃ śete grastarāgādibandhanaḥ //
Garuḍapurāṇa
GarPur, 1, 115, 29.2 mṛtyurgrasati bhūtāni pavanaṃ pannago yathā //
GarPur, 1, 147, 32.1 sadāhamūrchāgrastasya pratyahaṃ vardhate jvaraḥ /
GarPur, 1, 156, 24.2 kṛcchrairugradravairgrasto yakṣmoktairmarmapīḍanaiḥ //
GarPur, 1, 163, 12.2 kvacinmarmāratigrasto bhūmiśayyāsanādiṣu //
Hitopadeśa
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //
Hitop, 2, 97.2 sarvasvaṃ grasate bandhur ākramya jñātibhāvataḥ //
Kathāsaritsāgara
KSS, 1, 5, 45.2 dhyātamātrāgato viśvaṃ grasate sa madicchayā //
KSS, 2, 2, 80.1 mayaiva nagaraṃ caitadgrastamadya ca me cirāt /
KSS, 2, 5, 110.1 taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam /
KSS, 5, 1, 215.1 graseta kupitaḥ so 'smān iti sākṣād bhayānna te /
Narmamālā
KṣNarm, 1, 21.1 kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ /
KṣNarm, 2, 120.2 āsthānadivireṇeyaṃ grastā bhagavatī mahī //
KṣNarm, 2, 121.2 āsthānadivirairgrastā yadiyaṃ noddhṛtā kṣitiḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 47.0 uddīpanasambhave tāḍanādigrasta eva raktanayanādyadhikībhavati //
Rasahṛdayatantra
RHT, 4, 26.2 kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //
RHT, 5, 29.2 vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca //
RHT, 6, 10.2 grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //
RHT, 6, 11.1 yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
RHT, 10, 1.3 śuddhā api no dvandve milanti na ca tān raso grasati //
Rasamañjarī
RMañj, 4, 19.2 yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //
RMañj, 9, 75.2 sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam //
RMañj, 9, 78.2 biḍālī nāma tadgraste cakṣuḥśūlaṃ jvaro'ruciḥ //
RMañj, 9, 97.2 tadgraste cihnam ityādi dakṣiṇasyāṃ baliṃ kṣipet //
Rasaprakāśasudhākara
RPSudh, 11, 25.2 evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ //
Rasaratnasamuccaya
RRS, 2, 12.2 grasitaśca niyojyo 'sau lohe caiva rasāyane //
RRS, 8, 81.0 grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā //
RRS, 15, 37.1 rasagrastasamudgīrṇagandhakasya palatrayam /
Rasaratnākara
RRĀ, R.kh., 3, 18.3 anena mardayetsūtaṃ grasate taptakhalvake //
RRĀ, V.kh., 7, 28.1 prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ /
RRĀ, V.kh., 9, 124.2 grasantyeva na saṃdehas tīvradhmātānalena ca //
RRĀ, V.kh., 9, 131.2 kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //
RRĀ, V.kh., 10, 65.2 etairvimarditaṃ sūtaṃ grasate sarvalohakam //
RRĀ, V.kh., 10, 85.0 anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //
RRĀ, V.kh., 10, 86.2 anena biḍayogena gaganaṃ grasate rasaḥ //
RRĀ, V.kh., 14, 28.3 gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam //
RRĀ, V.kh., 15, 16.2 ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //
RRĀ, V.kh., 16, 20.1 grasate sarvalohāni satvāni vividhāni ca /
RRĀ, V.kh., 18, 108.2 grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //
RRĀ, V.kh., 18, 141.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 148.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 156.1 tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /
RRĀ, V.kh., 20, 60.2 grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //
RRĀ, V.kh., 20, 103.2 yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 109.1 grasate sarvalohāni satvāni vividhāni ca /
RRĀ, V.kh., 20, 109.2 yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 115.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
RRĀ, V.kh., 20, 119.1 grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /
RRĀ, V.kh., 20, 121.2 stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //
RRĀ, V.kh., 20, 123.2 bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //
RRĀ, V.kh., 20, 129.2 sarvavadgrasate datte guhyākhyaṃ yogamuttamam //
RRĀ, V.kh., 20, 142.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
Rasendracintāmaṇi
RCint, 3, 56.2 grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 59.2 grasate sarvalohāni sarvasattvāni vajrakam //
RCint, 3, 65.2 svarṇādisarvalohāni sattvāni grasate kṣaṇāt //
RCint, 3, 76.2 etair vimarditaḥ sūto grasate sarvalohakam //
RCint, 3, 87.1 saṃruddho lohapātryātha dhmāto grasati kāñcanam /
RCint, 7, 33.2 yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //
RCint, 7, 49.2 mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //
Rasendracūḍāmaṇi
RCūM, 4, 51.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /
RCūM, 4, 98.2 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā //
RCūM, 14, 214.2 tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //
RCūM, 16, 9.1 kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /
RCūM, 16, 9.2 grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //
RCūM, 16, 31.2 saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
Rasādhyāya
RAdhy, 1, 110.1 grasate cābhrakādīni sūtenāsyaṃ prasāritam /
RAdhy, 1, 110.2 vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati //
RAdhy, 1, 146.1 lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /
RAdhy, 1, 174.1 tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /
RAdhy, 1, 191.1 anena mardayetsūtaṃ grasate taptakhalvake /
RAdhy, 1, 191.2 svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
RAdhyṬ zu RAdhy, 150.2, 15.0 iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam //
Rasārṇava
RArṇ, 11, 40.1 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
RArṇ, 11, 74.2 tadā grasati lohāni tyajecca gatimātmanaḥ //
RArṇ, 11, 116.1 ahorātreṇa tadbījaṃ sūtako grasati priye /
RArṇ, 11, 119.2 tṛtīye divase sūto jarate grasate tataḥ //
RArṇ, 11, 124.2 tataḥ śalākayā grāsān agnistho grasate rasaḥ //
RArṇ, 11, 149.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
RArṇ, 11, 149.2 haṭhāgninā dhāmyamāno grasate sarvamādarāt //
RArṇ, 11, 216.2 kramate vyādhisaṃghāte grasate duṣṭam āmayam //
RArṇ, 12, 180.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
RArṇ, 15, 85.3 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 139.1 mukhena grasate grāsaṃ jāraṇā tena sundari /
RArṇ, 15, 201.3 prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ //
Skandapurāṇa
SkPur, 5, 25.2 devamānuṣatiryakṣu grasāmi visṛjāmi ca //
SkPur, 5, 41.2 saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata //
SkPur, 12, 31.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
SkPur, 12, 34.1 śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ /
SkPur, 12, 37.2 grāheṇa grasyamānaṃ taṃ vepamānamavasthitam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Tantrasāra
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 11.1 tadgrastasarvabāhyāntarbhāvamaṇḍalam ātmani /
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
Tantrāloka
TĀ, 4, 153.2 āmṛśatyeva yenaiṣā mayā grastamiti sphuret //
TĀ, 4, 255.2 dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti //
TĀ, 6, 108.1 grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan /
TĀ, 11, 55.2 tathāhi cidvimarśena grastā vācyadaśā yadā //
TĀ, 16, 182.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
TĀ, 19, 8.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
Ānandakanda
ĀK, 1, 4, 71.2 samukho grasati grāsaṃ nirmukho grasanākṣamaḥ //
ĀK, 1, 4, 86.2 grasate guhyasūto'yaṃ sarvasiddhiprado bhavet //
ĀK, 1, 4, 180.1 evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 182.1 kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 5, 23.2 ahorātreṇa tadbījaṃ sūtako grasati priye //
ĀK, 1, 5, 27.1 tṛtīyadivase sūto jarate grasate tataḥ /
ĀK, 1, 5, 33.1 tataḥ śalākayā grāsamagnistho grasate rasaḥ /
ĀK, 1, 5, 57.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
ĀK, 1, 5, 57.2 haṭhāgninā dhāmyamāno grasate sarvamādarāt //
ĀK, 1, 5, 58.1 grasate jarate sūtam āyurdravyapradāyakaḥ /
ĀK, 1, 5, 67.2 abhrakādimapāṣāṇasattvānyātmasamaṃ grasan //
ĀK, 1, 5, 73.1 tadā grasati lohāni tyajecca gatim ātmanaḥ /
ĀK, 1, 15, 370.3 māsāduddhṛtya vidhivad grasedāmalakopamam /
ĀK, 1, 20, 41.1 bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā /
ĀK, 1, 20, 134.1 tāṃ grasatyūrdhvavadano bhāskaraḥ kiraṇatviṣā /
ĀK, 1, 23, 399.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
ĀK, 1, 24, 75.2 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 25, 49.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /
ĀK, 1, 25, 98.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā /
ĀK, 2, 1, 221.2 suvarṇādīni lohāni raktāni grasati kṣaṇāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 9.1, 2.0 anātmany ātmatājñaptir annaṃ grasyata ity ataḥ //
Śukasaptati
Śusa, 5, 14.1 rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ /
Śusa, 7, 10.5 manobhavagrahagrasto 'samañjasamīdṛśam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 21.1 mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /
Gheraṇḍasaṃhitā
GherS, 1, 41.2 caturaṅgulavistāraṃ sūkṣmavastraṃ śanair graset /
GherS, 3, 33.2 amṛtaṃ grasate sūryas tato mṛtyuvaśo naraḥ //
GherS, 3, 62.2 śanair grased amṛtaṃ tan māṇḍukīṃ mudrikāṃ viduḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 66.1 jagrāsa rudradaṇḍaṃ taṃ vasiṣṭho munipuṅgavaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.0 etairmarditaḥ sūtaḥ chinnapakṣaḥ jāyate mukhaṃ dhātugrasanaśīlam ato dhātūn tvarayā grasate //
Haribhaktivilāsa
HBhVil, 1, 66.1 asūyāmatsaragrastāḥ śaṭhāḥ paruṣavādinaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 24.2 gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset //
HYP, Tṛtīya upadeshaḥ, 77.2 tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ //
HYP, Caturthopadeśaḥ, 44.1 iḍāpiṅgalayor madhye śūnyaṃ caivānilaṃ graset /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 12.1 sthāpayedravitāpe tu nirmukho grasate kṣaṇāt /
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 17.2, 8.2 grasate tatkṣaṇāt sūto golakastu vidhīyate //
MuA zu RHT, 3, 18.2, 5.0 evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ //
MuA zu RHT, 4, 20.2, 11.0 abhrasattvamevaṃ kṛtaṃ sat carati grasati rasaḥ ityadhyāhāraḥ //
MuA zu RHT, 4, 22.2, 9.0 tataḥ śulvābhraṃ rasendraḥ pāradaścarati grasati //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 26.2, 6.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā bahireva dravīkṛtya ghanasatvādikaṃ khalu /
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 32.2, 3.0 punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 4.0 tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 10, 1.3, 6.0 punastān śuddhānapi rasaḥ sūto na grasati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 50.1 hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet /
ParDhSmṛti, 12, 30.1 sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare /
Rasakāmadhenu
RKDh, 1, 5, 16.5 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 79.2, 4.0 bhuñjīta graset //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
RRSṬīkā zu RRS, 4, 34.2, 2.0 grāso grasitaikadeśatvam //
RRSṬīkā zu RRS, 5, 84.1, 3.0 tataḥ pāradaḥ sarvāṃllohādīn grasati //
RRSṬīkā zu RRS, 8, 72.2, 4.0 garbhadrāvaṇaṃ grastabījādeḥ pāradodare drutikaraṇam //
RRSṬīkā zu RRS, 9, 65.3, 4.0 anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati //
RRSṬīkā zu RRS, 11, 71.2, 10.2 sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt /
Rasārṇavakalpa
RAK, 1, 475.2 evaṃ kṛte na sandeho nirmukho gaganaṃ graset //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 8.2 samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā //
SkPur (Rkh), Revākhaṇḍa, 11, 50.1 janmodvignaṃ mṛtestrastaṃ grastaṃ kāmādibhirnaram /
SkPur (Rkh), Revākhaṇḍa, 15, 9.1 te grastā mṛtyunā sarve bhūtairmātṛgaṇaistathā /
SkPur (Rkh), Revākhaṇḍa, 17, 4.2 grasatsamudranihitavātavārimayaṃ haviḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 28.1 grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam /
SkPur (Rkh), Revākhaṇḍa, 51, 59.1 ye prayacchanti kṛtino graste sūrye niśākare /
SkPur (Rkh), Revākhaṇḍa, 142, 95.2 kurukṣetre tu rājendra rāhugraste divākare //
SkPur (Rkh), Revākhaṇḍa, 170, 9.2 rājā saṃnāhabaddho 'bhūdganaṃ grasate kila //
SkPur (Rkh), Revākhaṇḍa, 172, 69.2 saṃnihatyāṃ ravigraste māṇḍavyākhye sanātanam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 141.2 mahāsarpamukhagrastatrastanandavimocakaḥ //
Yogaratnākara
YRā, Dh., 392.2 mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //
YRā, Dh., 395.3 saptavārābhijaptaṃ tu pāyayed grastacetanam //