Occurrences

Atharvaveda (Paippalāda)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāśikāvṛtti
Matsyapurāṇa
Suśrutasaṃhitā
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 4, 5, 10.2 atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 3.1 taṃ hābhyavekṣyovācaivam eṣa brāhmaṇo moghāya vādāya nāglāyat /
Jaiminīyabrāhmaṇa
JB, 2, 23, 13.0 tasmād dīkṣopasatsu vīva glāyanti //
JB, 2, 23, 15.0 tasmād u strī durhṛdinī vīva glāyati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 10, 3.0 yady etasyai glāyāt //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 4.0 glāyann udapātraṃ niṣicya pūrveṇa yūpaṃ yathoktam upagūhati //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 25.0 abhimṛśati na nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasīti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 8.1 so 'yaṃ viṣṇurglānaḥ /
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 3, 8.0 eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt //
Arthaśāstra
ArthaŚ, 1, 20, 8.1 krauñco viṣābhyāśe mādyati glāyati jīvaṃjīvakaḥ mriyate mattakokilaḥ cakorasyākṣiṇī virajyete //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Aṣṭasāhasrikā
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
Carakasaṃhitā
Ca, Sū., 13, 55.2 durbalāśca pratāntāśca snehaglānā madāturāḥ //
Ca, Indr., 8, 10.1 glāyate nāsikāvaṃśaḥ pṛthutvaṃ yasya gacchati /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Lalitavistara
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 61.15 antato māyādevī tṛṇagulmakamapi dharaṇitalādabhyutkṣipya glānebhyaḥ sattvebhyo 'nuprayacchati sma /
Mahābhārata
MBh, 1, 76, 32.3 asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te //
MBh, 2, 43, 13.1 pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ /
MBh, 3, 33, 8.1 svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ /
MBh, 3, 198, 28.2 daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam //
MBh, 3, 207, 9.2 bhṛśaṃ glānaś ca tejasvī na sa kiṃcit prajajñivān //
MBh, 3, 220, 27.2 prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt //
MBh, 7, 74, 36.1 śarārditāśca glānāśca hayā dūre ca saindhavaḥ /
MBh, 7, 160, 2.2 sapatnā glānamanaso labdhalakṣyā viśeṣataḥ //
MBh, 12, 54, 16.2 na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ //
MBh, 12, 128, 17.1 yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā /
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
MBh, 12, 177, 11.1 ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca /
MBh, 12, 199, 28.2 tair evāyaṃ cendriyair vardhamānair glāyadbhir vā vartate karmarūpaḥ //
MBh, 12, 257, 13.2 yathā śarīraṃ na glāyenneyānmṛtyuvaśaṃ yathā /
MBh, 12, 312, 28.2 pratāmyati glāyati vā nāpaiti ca tathātapāt //
MBh, 12, 329, 35.1 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃbabhūva /
MBh, 13, 5, 7.1 niṣpracāro nirāhāro glānaḥ śithilavāg api /
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 72, 38.1 vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām /
MBh, 13, 143, 11.1 yadā dharmo glāyati vai surāṇāṃ tadā kṛṣṇo jāyate mānuṣeṣu /
MBh, 14, 93, 20.1 jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm /
MBh, 15, 6, 20.1 glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati /
MBh, 15, 7, 4.2 tato glānamanāstāta naṣṭasaṃjña ivābhavam //
MBh, 15, 7, 12.1 glāyate me manastāta bhūyo bhūyaḥ prajalpataḥ /
MBh, 18, 2, 38.2 glānānāṃ duḥkhitānāṃ ca nābhyajānata pāṇḍavaḥ //
Manusmṛti
ManuS, 2, 98.2 na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ //
Rāmāyaṇa
Rām, Su, 60, 10.2 atyarthaṃ ca madaglānāḥ parṇānyāstīrya śerate //
Saundarānanda
SaundĀ, 6, 34.1 ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau /
Amarakośa
AKośa, 2, 322.2 glānaglāsnū āmayāvī vikṛto vyādhito 'paṭuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 42.1 ādānaglānavapuṣām agniḥ sanno 'pi sīdati /
Bodhicaryāvatāra
BoCA, 3, 7.1 glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca /
Daśakumāracarita
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Divyāvadāna
Divyāv, 2, 14.0 yāvadapareṇa samayena bhavo gṛhapatir glānaḥ saṃvṛttaḥ //
Divyāv, 2, 18.0 sa idānīṃ glānaḥ saṃvṛttaḥ //
Divyāv, 2, 78.0 yāvadapareṇa samayena bhavo gṛhapatirglānaḥ saṃvṛttaḥ //
Divyāv, 2, 614.0 katame pañca āgantukasya gamikasya glānasya glānopasthāyakasyopadhivārikasya ca //
Divyāv, 2, 614.0 katame pañca āgantukasya gamikasya glānasya glānopasthāyakasyopadhivārikasya ca //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 13, 486.1 so 'dhvapariśramāddhātuvaiṣamyācca glānaḥ piṇḍārthī tadudyānaṃ praviṣṭaḥ //
Divyāv, 17, 465.1 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya //
Kirātārjunīya
Kir, 4, 24.1 vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ /
Kāśikāvṛtti
Matsyapurāṇa
MPur, 154, 160.2 aho muhyāmi śuṣyāmi glāmi sīdāmi nārada //
Suśrutasaṃhitā
Su, Utt., 39, 291.1 glānaṃ vā dīnamanasam āśliṣeyur varāṅganāḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 32.1 vyādhito vikṛto glāsnurglāno mandastathāturaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 104.1 ahaṃ bāḍhaglānaḥ //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 14, 22.3 kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca /
SDhPS, 14, 27.1 sukhasaṃsparśavihāro 'smi alpābādho mandaglānaḥ //
SDhPS, 15, 82.1 tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet te tasmin samaye 'tīva śocayeyur atīva parideveyuḥ /
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //