Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harṣacarita
Laṅkāvatārasūtra
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Gheraṇḍasaṃhitā
Haṃsadūta
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 8, 3.8 tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam //
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
Aṣṭasāhasrikā
ASāh, 3, 12.12 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭhante /
ASāh, 3, 12.13 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 3, 12.14 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante /
ASāh, 3, 12.15 te te kauśika bodhisattvā mahāsattvā ye avinivartanīyāyāṃ bodhisattvabhūmau sthitvā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya anyeṣāmadhyāśayasampannānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca prajñāpāramitāyāṃ śikṣamāṇānāṃ ghaṭamānānāṃ prajñāpāramitāmupadiśanti ca uddiśanti /
Mahābhārata
MBh, 1, 39, 14.2 ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet //
MBh, 1, 143, 36.2 vikīrṇakeśo ghaṭate pitror agre yatastataḥ /
MBh, 2, 28, 16.3 sahadevasya yajñārthaṃ ghaṭamānasya vai dvija //
MBh, 3, 36, 6.2 prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe //
MBh, 3, 40, 24.2 ghaṭasva parayā śaktyā muñca tvam api sāyakān //
MBh, 3, 222, 52.2 upāsanaratāḥ sarve ghaṭante sma śubhānane //
MBh, 3, 222, 53.2 sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai //
MBh, 3, 266, 11.1 athāpi ghaṭate 'smākam arthe vānarapuṃgavaḥ /
MBh, 5, 9, 25.1 abhitastatra takṣāṇaṃ ghaṭamānaṃ śacīpatiḥ /
MBh, 5, 167, 12.2 tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa //
MBh, 6, 58, 4.1 yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati /
MBh, 6, 79, 7.1 ghaṭamānān yathāśakti kurvāṇān karma duṣkaram /
MBh, 6, 94, 4.2 ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam /
MBh, 7, 32, 9.2 nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye //
MBh, 7, 64, 50.1 yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān /
MBh, 7, 160, 10.1 sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave /
MBh, 7, 165, 6.2 ghaṭate ca yathāśakti bhāradvājasya nāśane //
MBh, 7, 168, 13.2 ghaṭāmaśca yathāśakti tvaṃ tu no 'dya jugupsase //
MBh, 9, 4, 39.1 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ /
MBh, 10, 2, 8.2 prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ //
MBh, 11, 8, 18.2 ghaṭatāpi ciraṃ kālaṃ niyantum iti me matiḥ //
MBh, 12, 2, 24.1 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam /
MBh, 12, 56, 16.2 ghaṭate vinayastāta rājñām eṣa nayaḥ paraḥ //
MBh, 12, 148, 19.2 ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param //
MBh, 12, 208, 2.2 dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭenmokṣāya buddhimān //
MBh, 12, 271, 39.1 sa vai yadā sattvaguṇena yuktas tamo vyapohan ghaṭate svabuddhyā /
MBh, 12, 309, 44.2 vicālayanti darśanād ghaṭasva putra yat param //
MBh, 14, 87, 4.1 ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān /
Rāmāyaṇa
Rām, Ki, 11, 46.2 yatraikaṃ ghaṭate vālī niṣpattrayitum ojasā //
Saundarānanda
SaundĀ, 16, 47.1 tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāsravasaṃkṣayāya /
SaundĀ, 18, 13.2 muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṃ ghaṭante //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 1.1 ṣaḍviṃśatiḥ sukarmārair ghaṭitāni yathāvidhi /
Bhallaṭaśataka
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
Bodhicaryāvatāra
BoCA, 5, 7.1 śastrāṇi kena narake ghaṭitāni prayatnataḥ /
BoCA, 5, 61.2 amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam //
Daśakumāracarita
DKCar, 2, 3, 31.1 anujāḥ punaratibahavaḥ tairapi ghaṭante paurajānapadāḥ //
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
Divyāvadāna
Divyāv, 2, 575.0 tairyujyamānairghaṭamānair vyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 50.1 tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 141.1 tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 478.1 tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ prāptam //
Divyāv, 18, 89.1 pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Laṅkāvatārasūtra
LAS, 2, 143.36 ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante /
Matsyapurāṇa
MPur, 83, 21.2 kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam //
MPur, 133, 50.1 dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ /
MPur, 153, 123.1 yadāśritya ghaṭāmo'sya dānavasya yuyutsavaḥ /
MPur, 154, 322.2 kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ //
MPur, 154, 475.2 nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante //
Saṃvitsiddhi
SaṃSi, 1, 91.2 vyavasthā ghaṭate vitter vyomavad vaibhavāśrayāt //
Suśrutasaṃhitā
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 12.2 varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ //
BhāgPur, 2, 7, 6.2 dṛṣṭvātmano bhagavato niyamāvalopaṃ devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ //
BhāgPur, 2, 9, 1.3 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā //
BhāgPur, 3, 18, 12.1 tvaṃ padrathānāṃ kila yūthapādhipo ghaṭasva no 'svastaya āśv anūhaḥ /
BhāgPur, 3, 19, 10.1 āha cāyudham ādhatsva ghaṭasva tvaṃ jigīṣasi /
BhāgPur, 11, 13, 22.2 kathaṃ ghaṭeta vo viprā vaktur vā me ka āśrayaḥ //
BhāgPur, 11, 20, 14.1 etad vidvān purā mṛtyor abhavāya ghaṭeta saḥ /
Bhāratamañjarī
BhāMañj, 13, 356.1 tairghaṭyamānāṃ pṛthivīṃ rakṣedvetālaceṣṭitaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 28.0 tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 2.0 anyathā kṣaṇikajñānānāṃ svātmamātrakṣīṇatvāt tatsaṃskārajanmanām api vikalpānāmanubhavāgocare pravṛttyabhāvādanusaṃdhānam idaṃ na ghaṭeta //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
Tantrasāra
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
Ānandakanda
ĀK, 1, 10, 114.2 hemābhrabījaghaṭitā ghuṭikā yuktapāradā //
ĀK, 1, 10, 117.2 kāntābhrahemaghaṭitā ghuṭikā rasasaṃyutā //
ĀK, 1, 11, 13.2 kaṭāhaṃ tāmraghaṭitaṃ piṇḍasthaulyaṃ ṣaḍaṅgulam //
Āryāsaptaśatī
Āsapt, 2, 192.2 tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo 'yam //
Āsapt, 2, 218.1 ghaṭitajaghanaṃ nipīḍitapīnoru nyastanikhilakucabhāram /
Āsapt, 2, 219.1 ghaṭitapalāśakapāṭaṃ niśi niśi sukhino hi śerate padmāḥ /
Āsapt, 2, 295.1 dīpyantāṃ ye dīptyai ghaṭitā maṇayaś ca vīrapuruṣāś ca /
Āsapt, 2, 312.1 niviḍaghaṭitoruyugalāṃ śvāsottabdhastanārpitavyajanām /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 6.0 triguṇitamānena ghaṭitaṃ vidyāt śuddheneti //
Caurapañcaśikā
CauP, 1, 26.1 adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitām avanīśaputrīm /
Gheraṇḍasaṃhitā
GherS, 2, 7.1 yonisthānakam aṅghrimūlaghaṭitaṃ saṃpīḍya gulphetaram /
Haṃsadūta
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /
Kokilasaṃdeśa
KokSam, 1, 70.2 dṛṣṭvā dūre sakṛdapi janā yanna paśyantyavaśyaṃ mṛtyorvaktraṃ niṭilaghaṭitabhrūkuṭīkaṃ kadācit //
KokSam, 1, 93.2 ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te prāyaḥ prajñābharaṇa sugamā syād anāveditāpi //
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 39.2, 5.0 yattu dvitīyam uttānapātraghaṭitaṃ tadatra vidyādharaśabdena grāhyam //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 8.0 pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 129.1 teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ //
SDhPS, 4, 132.1 bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā //
SDhPS, 11, 219.2 dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān //