Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 19, 1.1 iyattikā śakuntikā sakā jaghāsa te viṣam /
AVP, 4, 19, 3.0 triṣaptā visphuliṅgakā viṣasya puṣpakam akṣan //
AVP, 4, 21, 6.1 jaghāsa tvā lomakarṇas tan ny āsa paruṣṇiyām /
AVP, 5, 28, 6.1 yad ājyaṃ pratijagrabha yāṃś ca vrīhīn ajaṃ candreṇa saha yaj jaghāsa /
AVP, 10, 1, 1.2 na tad vido yad icchasi yad u vittaṃ na tad ghasaḥ //
AVP, 12, 18, 3.2 piśāco asya yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVP, 12, 18, 4.1 yo 'sya dideva yatamo jaghāsa yathā so asya paridhiṣ patāti /
AVP, 12, 18, 5.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati taṃ śṛṇīhi //
Atharvaveda (Śaunaka)
AVŚ, 4, 7, 3.2 kṣudhā kila tvā duṣṭano jakṣivānt sa na rūrupaḥ //
AVŚ, 5, 29, 2.2 yo no dideva yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVŚ, 5, 29, 4.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi //
AVŚ, 6, 117, 2.2 apamitya dhānyaṃ yajjaghāsāham idaṃ tad agne anṛṇo bhavāmi //
AVŚ, 7, 97, 3.2 jakṣivāṃsaḥ papivāṃso madhūny asmai dhatta vasavo vasūni //
AVŚ, 18, 3, 42.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 4, 61.1 akṣann amīmadanta hy ava priyāṁ adhūṣata /
AVŚ, 18, 4, 65.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 20.0 noccairjakṣuḥ //
DrāhŚS, 13, 2, 7.1 akṣannamīmadanta hīti prathamā /
Gopathabrāhmaṇa
GB, 2, 1, 21, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavāñ jakṣuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 42, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainaṃ jaghāsa //
JB, 1, 42, 12.0 puruṣa eva puruṣam ākrandayantaṃ jaghāsa //
JB, 1, 42, 16.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantaṃ jaghāsa //
JB, 1, 43, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainam aghad iti //
JB, 1, 43, 14.0 puruṣa eva puruṣam ākrandayantam aghad iti //
JB, 1, 43, 20.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantam aghad iti //
Kauśikasūtra
KauśS, 11, 9, 27.1 akṣann ity uttarasicam avadhūya //
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 21.0 yajñopavītinaḥ sarve niṣkramyodañco 'kṣann amīmadantety āhavanīyam upatiṣṭhante dvābhyām //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 38, 4.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'sme dhatta vasavo vasūni //
MS, 1, 10, 3, 9.1 akṣann amīmadanta hy ava priyā adhūṣata /
MS, 2, 3, 7, 24.0 sarvā vāvāsyaitad devatā annam ajīghasat //
MS, 3, 16, 1, 15.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
Taittirīyasaṃhitā
TS, 1, 5, 2, 5.1 na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 1, 8, 5, 8.1 akṣann amīmadanta hy ava priyā adhūṣata /
TS, 1, 8, 5, 10.1 akṣan pitaraḥ //
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
Vaitānasūtra
VaitS, 7, 3, 5.1 brahmodyād gāvo yavaṃ prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 51.1 akṣann amīmadanta hy ava priyā adhūṣata /
VSM, 8, 19.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'suṃ gharmaṃ svarātiṣṭhatānu svāhā //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 34.4 akṣann amīmadanteti ca //
VārŚS, 1, 7, 4, 55.1 akṣann amīmadanteti patnyagniṃ manasvatīś ca pratyāyanti //
VārŚS, 3, 2, 7, 50.1 akṣan pitaraḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 26.1 tṛptāñjñātvā madhumatīḥ śrāvayed akṣann amīmadanteti ca //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 10.1 tān hovāca ete vai yūyam pṛthag vaiśvānarān vidvāṃsaḥ pṛthag annam aghasta /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 3.0 atha rathākṣasyopāñjanaṃ patnī kurute 'kṣann amīmadantety etayā sarpiṣā //
Ṛgveda
ṚV, 1, 82, 2.1 akṣann amīmadanta hy ava priyā adhūṣata /
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 191, 11.1 iyattikā śakuntikā sakā jaghāsa te viṣam /
ṚV, 1, 191, 12.1 triḥ sapta viṣpuliṅgakā viṣasya puṣyam akṣan /
ṚV, 3, 52, 3.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 4, 32, 16.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 5, 29, 8.1 trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ /
ṚV, 8, 12, 8.1 yadi pravṛddha satpate sahasram mahiṣāṁ aghaḥ /
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 27, 8.1 gāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 5.5 ghastu ghasantu /
ŚāṅkhŚS, 6, 1, 5.5 ghastu ghasantu /
ŚāṅkhŚS, 6, 1, 5.6 aghasad aghasan /
ŚāṅkhŚS, 6, 1, 5.6 aghasad aghasan /
ŚāṅkhŚS, 6, 1, 5.7 aghad akṣann iti vā /
ŚāṅkhŚS, 6, 1, 5.7 aghad akṣann iti vā /