Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 88, 12.15 dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi /
MBh, 1, 134, 13.3 jighran somya vasāgandhaṃ sarpir jatuvimiśritam //
MBh, 2, 5, 56.2 ghreyāṇi ca mahārāja rakṣantyanumatāstava //
MBh, 3, 239, 10.2 utthāpya sampariṣvajya prītyājighrata mūrdhani //
MBh, 4, 5, 2.12 jighrantaḥ puṣpagandhāṃśca susugandhānmanoramān //
MBh, 6, BhaGī 5, 8.2 paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan //
MBh, 12, 177, 14.2 arogāḥ puṣpitāḥ santi tasmājjighranti pādapāḥ //
MBh, 12, 180, 17.1 na paśyati na ca brūte na śṛṇoti na jighrati /
MBh, 12, 187, 10.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇāstrayaḥ /
MBh, 12, 187, 18.2 jighrati ghrāṇam ityāhū rasaṃ jānāti jihvayā //
MBh, 12, 188, 7.1 ghreyāṇyapi ca sarvāṇi jahyād dhyānena yogavit /
MBh, 12, 239, 11.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇāstrayaḥ /
MBh, 12, 240, 5.2 jighratī bhavati ghrāṇaṃ buddhir vikriyate pṛthak //
MBh, 12, 326, 20.2 na ghreyaścaiva gandhena rasena ca vivarjitaḥ //
MBh, 12, 339, 16.2 mantā mantavyaṃ prāśitā prāśitavyaṃ ghrātā ghreyaṃ sparśitā sparśanīyam //
MBh, 14, 20, 20.1 ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca /
MBh, 14, 20, 22.1 ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca /
MBh, 14, 22, 14.2 na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate /
MBh, 14, 25, 13.1 sparśena spṛśyate yacca ghrāṇena ghrāyate ca yat /
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /