Occurrences

Aitareyopaniṣad
Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Mukundamālā
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śukasaptati
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra

Aitareyopaniṣad
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
Atharvaveda (Paippalāda)
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 3.4 yat kalyāṇaṃ jighrati tad ātmane /
BĀU, 1, 3, 3.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ jighrati /
BĀU, 2, 4, 14.1 yatra hi dvaitam iva bhavati tad itara itaraṃ jighrati tad itara itaraṃ paśyati tad itara itaraṃ śṛṇoti tad itara itaraṃ jighrati tad itara itaram abhivadati tad itara itaraṃ manute tad itara itaraṃ vijānāti /
BĀU, 2, 4, 14.1 yatra hi dvaitam iva bhavati tad itara itaraṃ jighrati tad itara itaraṃ paśyati tad itara itaraṃ śṛṇoti tad itara itaraṃ jighrati tad itara itaram abhivadati tad itara itaraṃ manute tad itara itaraṃ vijānāti /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 3, 2, 2.3 prāṇena hi gandhāñ jighrati //
BĀU, 4, 3, 24.1 yad vai tan na jighrati jighran vai tan na jighrati /
BĀU, 4, 3, 24.1 yad vai tan na jighrati jighran vai tan na jighrati /
BĀU, 4, 3, 24.1 yad vai tan na jighrati jighran vai tan na jighrati /
BĀU, 4, 3, 24.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 4, 2.2 ekībhavati na jighratīty āhuḥ /
BĀU, 4, 5, 15.1 yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati tad itara itaraṃ jighrati tad itara itaraṃ rasayate tad itara itaram abhivadati tad itara itaraṃ śṛṇoti tad itara itaraṃ manute tad itara itaraṃ spṛśati tad itara itaraṃ vijānāti /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
Chāndogyopaniṣad
ChU, 1, 2, 2.3 tasmāt tenobhayaṃ jighrati surabhi ca durgandhi ca /
ChU, 8, 12, 4.2 atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 60, 5.3 tasmād bahu kiṃ ca kiṃ cāpānena jighrati /
JUB, 1, 60, 5.4 surabhi cainena jighrati durgandhi ca //
JUB, 2, 3, 9.5 surabhi ca hy enena jighrati durgandhi ca //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
Aṣṭasāhasrikā
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
Buddhacarita
BCar, 4, 43.1 atha lolekṣaṇā kācijjighrantī nīlamutpalam /
Lalitavistara
LalVis, 7, 83.19 na cāpsaraso mānuṣīṇāmāmagandhaṃ jighranti sma /
Mahābhārata
MBh, 1, 88, 12.15 dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi /
MBh, 1, 134, 13.3 jighran somya vasāgandhaṃ sarpir jatuvimiśritam //
MBh, 2, 5, 56.2 ghreyāṇi ca mahārāja rakṣantyanumatāstava //
MBh, 3, 239, 10.2 utthāpya sampariṣvajya prītyājighrata mūrdhani //
MBh, 4, 5, 2.12 jighrantaḥ puṣpagandhāṃśca susugandhānmanoramān //
MBh, 6, BhaGī 5, 8.2 paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan //
MBh, 12, 177, 14.2 arogāḥ puṣpitāḥ santi tasmājjighranti pādapāḥ //
MBh, 12, 180, 17.1 na paśyati na ca brūte na śṛṇoti na jighrati /
MBh, 12, 187, 10.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇāstrayaḥ /
MBh, 12, 187, 18.2 jighrati ghrāṇam ityāhū rasaṃ jānāti jihvayā //
MBh, 12, 188, 7.1 ghreyāṇyapi ca sarvāṇi jahyād dhyānena yogavit /
MBh, 12, 239, 11.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇāstrayaḥ /
MBh, 12, 240, 5.2 jighratī bhavati ghrāṇaṃ buddhir vikriyate pṛthak //
MBh, 12, 326, 20.2 na ghreyaścaiva gandhena rasena ca vivarjitaḥ //
MBh, 12, 339, 16.2 mantā mantavyaṃ prāśitā prāśitavyaṃ ghrātā ghreyaṃ sparśitā sparśanīyam //
MBh, 14, 20, 20.1 ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca /
MBh, 14, 20, 22.1 ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca /
MBh, 14, 22, 14.2 na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate /
MBh, 14, 25, 13.1 sparśena spṛśyate yacca ghrāṇena ghrāyate ca yat /
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
Manusmṛti
ManuS, 2, 98.1 śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ /
ManuS, 5, 125.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
Rāmāyaṇa
Rām, Bā, 13, 30.1 dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ /
Rām, Su, 7, 16.2 divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 36.1 sarvaśo vā na yo yaśca dīpagandhaṃ na jighrati /
AHS, Kalpasiddhisthāna, 1, 18.2 vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī //
AHS, Utt., 20, 5.1 jighreccorakatarkārīvacājājyupakuñcikāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 8.2 tathaiva kagiti ghrāto gandho 'smābhir amānuṣaḥ //
BKŚS, 13, 17.2 ghrātvā hariśikho veśma saṃbhrāntamatir uktavān //
BKŚS, 16, 74.2 niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti //
BKŚS, 19, 119.1 upaveśya ca tenāṅke ghrātvā mūrdhni manoharaḥ /
Daśakumāracarita
DKCar, 2, 4, 123.0 ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa //
Divyāvadāna
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Liṅgapurāṇa
LiPur, 1, 86, 75.1 draṣṭavyaṃ caiva śrotavyaṃ ghrātavyaṃ ca yathākramam /
LiPur, 1, 86, 126.2 na ghrāti na śṛṇotyeva līnaḥ svātmani yaḥ svayam //
LiPur, 2, 11, 28.1 rasajātam umārūpaṃ ghreyajātaṃ ca sarvaśaḥ /
Matsyapurāṇa
MPur, 48, 83.1 sadyaḥ sa ghrātamātrastu asito munisattamaḥ /
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Ka., 1, 66.1 jighrataśca śiroduḥkhaṃ vāripūrṇe ca locane /
Su, Utt., 26, 21.2 ghreyaṃ kaṭphalacūrṇaṃ ca kavalāśca kaphāpahāḥ //
Su, Utt., 49, 34.2 ghreyāṇyupahareccāpi manoghrāṇasukhāni ca //
Su, Utt., 50, 22.2 ā tṛpter vā sevyamānaṃ nihanyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ //
Viṣṇusmṛti
ViSmṛ, 23, 38.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
Yājñavalkyasmṛti
YāSmṛ, 1, 168.2 goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ //
YāSmṛ, 1, 189.1 goghrāte 'nne tathā keśamakṣikākīṭadūṣite /
Śatakatraya
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 9.2 paśyan śṛṇvan spṛśan jighrann aśnann āste yathāsukhaṃ //
Aṣṭāvakragīta, 17, 13.1 paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan /
Aṣṭāvakragīta, 18, 47.2 paśyañchṛṇvan spṛśañ jighrann aśnann āste yathāsukham //
Aṣṭāvakragīta, 18, 65.2 paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 37.1 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ /
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 20, 38.1 prahasya bhāvagambhīraṃ jighrantyātmānam ātmanā /
BhāgPur, 4, 25, 60.2 kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit //
BhāgPur, 4, 25, 60.2 kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit //
Bhāratamañjarī
BhāMañj, 13, 532.1 baddhe tasmingatāśaṅkaḥ sa jighraṃścapalānanaḥ /
BhāMañj, 13, 548.1 jighrantaṃ mūṣikāmodam ardhonmīlitalocanam /
Garuḍapurāṇa
GarPur, 1, 96, 66.1 goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ /
GarPur, 1, 97, 4.2 goghrāte 'nne tathā keśamakṣikākīṭadūṣite //
Hitopadeśa
Hitop, 1, 77.2 na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ //
Hitop, 3, 15.14 spṛśann api gajo hanti jighrann api bhujaṅgamaḥ /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Kālikāpurāṇa
KālPur, 53, 7.1 saṃmṛjya savyahastena ghrātvā vāmakareṇa tu /
Mukundamālā
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Rasendracūḍāmaṇi
RCūM, 16, 51.2 nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //
Rasārṇava
RArṇ, 17, 69.1 pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /
Ānandakanda
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
Śukasaptati
Śusa, 5, 7.2 spṛśannapi gajo hanti jighrannapi bhujaṅgamaḥ //
Kokilasaṃdeśa
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 6.1 śunā ghrātāvalīḍhasya nakhair vilikhitasya ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 36.0 jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati //
SDhPS, 18, 36.0 jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati //
SDhPS, 18, 37.0 vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati //
SDhPS, 18, 37.0 vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati //
SDhPS, 18, 38.1 nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati //
SDhPS, 18, 39.0 sattvānāmapi vividhān gandhān ghrāyati tadyathā hastyaśvagaveḍakapaśugandhān ghrāyati //
SDhPS, 18, 39.0 sattvānāmapi vividhān gandhān ghrāyati tadyathā hastyaśvagaveḍakapaśugandhān ghrāyati //
SDhPS, 18, 40.1 vividhānāṃ ca tiryagyonigatānāṃ prāṇinām ātmabhāvagandhān ghrāyati //
SDhPS, 18, 41.1 strīpuruṣātmabhāvagandhān ghrāyati //
SDhPS, 18, 42.1 dārakadārikātmabhāvagandhān ghrāyati //
SDhPS, 18, 43.1 dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati //
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //
SDhPS, 18, 46.1 divyānām agarucūrṇacandanacūrṇānāṃ gandhān ghrāyati //
SDhPS, 18, 47.1 divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati nāmāni caiṣāṃ saṃjānīte //
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
SDhPS, 18, 50.1 anyeṣāṃ ca devaputrāṇāṃ pṛthakpṛthagātmabhāvagandhān ghrāyati //
SDhPS, 18, 51.1 devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 52.1 devakumārāṇāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 53.1 devakumārikāṇām api ātmabhāvagandhān ghrāyati //
SDhPS, 18, 55.1 anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānām ātmabhāvagandhān ghrāyati //
SDhPS, 18, 56.1 brahmakāyikānāmapi devaputrāṇāṃ mahābrahmaṇām api cātmabhāvagandhān ghrāyati //
SDhPS, 18, 57.1 anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 58.1 śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati //
SDhPS, 18, 59.1 tathāgatāsanānāmapi gandhān ghrāyati //