Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa
Rājanighaṇṭu

Atharvaveda (Śaunaka)
AVŚ, 1, 5, 1.2 mahe raṇāya cakṣase //
AVŚ, 4, 11, 2.1 anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāñchakro vi mimīte adhvanaḥ /
AVŚ, 4, 16, 5.1 sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt /
AVŚ, 5, 11, 2.1 na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnim etām upāje /
AVŚ, 5, 20, 4.1 saṃjayan pṛtanā ūrdhvamāyur gṛhyā gṛhṇāno bahudhā vi cakṣva /
AVŚ, 6, 19, 3.2 asmān punīhi cakṣase //
AVŚ, 6, 68, 2.2 cikitsatu prajāpatir dīrghāyutvāya cakṣase //
AVŚ, 6, 76, 1.1 ya enaṃ pariṣīdanti samādadhati cakṣase /
AVŚ, 7, 25, 2.1 yasyedaṃ pradiśi yad virocate pra cānati vi ca caṣṭe śacībhiḥ /
AVŚ, 8, 4, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
AVŚ, 8, 4, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 9, 10, 26.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
AVŚ, 18, 4, 29.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate rayim /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
Jaiminīyaśrautasūtra
JaimŚS, 12, 1.0 mahe raṇāya cakṣase //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 4.2 mahe raṇāya cakṣase //
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
Taittirīyasaṃhitā
TS, 6, 1, 11, 50.0 namo mitrasya varuṇasya cakṣasa ity āha śāntyai //
Taittirīyāraṇyaka
TĀ, 5, 11, 2.6 gharma iti divā cakṣīta /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 16.2 ārohataṃ varuṇa mitra gartaṃ tataś cakṣāthām aditiṃ ditiṃ ca /
VSM, 11, 50.2 mahe raṇāya cakṣase //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 5.0 rājyaṃ ha vā idam u haiva cakṣate //
Ṛgveda
ṚV, 1, 24, 12.1 tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe /
ṚV, 1, 48, 8.1 viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī /
ṚV, 1, 98, 1.2 ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa //
ṚV, 1, 108, 1.1 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe /
ṚV, 1, 121, 2.2 anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ //
ṚV, 1, 128, 3.2 śataṃ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ /
ṚV, 1, 164, 44.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
ṚV, 1, 164, 44.2 viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam //
ṚV, 1, 190, 6.2 anarvāṇo abhi ye cakṣate no 'pīvṛtā aporṇuvanto asthuḥ //
ṚV, 1, 190, 7.2 sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ //
ṚV, 2, 15, 7.2 prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra //
ṚV, 3, 54, 6.1 kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī /
ṚV, 3, 55, 9.2 vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam //
ṚV, 3, 59, 1.2 mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota //
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 5, 2, 8.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 5, 3, 9.2 kadā cikitvo abhi cakṣase no 'gne kadāṃ ṛtacid yātayāse //
ṚV, 5, 15, 4.1 māteva yad bharase paprathāno janaṃ janaṃ dhāyase cakṣase ca /
ṚV, 5, 19, 1.2 upasthe mātur vi caṣṭe //
ṚV, 5, 62, 8.2 ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca //
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 28, 4.2 prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt //
ṚV, 7, 34, 10.1 ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ //
ṚV, 7, 60, 3.2 dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe //
ṚV, 7, 61, 1.2 abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa //
ṚV, 7, 66, 14.2 yad īm āśur vahati deva etaśo viśvasmai cakṣase aram //
ṚV, 7, 70, 5.1 śuśruvāṃsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām /
ṚV, 7, 81, 1.2 apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī //
ṚV, 7, 104, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
ṚV, 7, 104, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
ṚV, 8, 4, 13.2 adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram //
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 25, 16.1 ayam eka itthā purūru caṣṭe vi viśpatiḥ /
ṚV, 8, 45, 16.1 ima u tvā vi cakṣate sakhāya indra sominaḥ /
ṚV, 8, 62, 6.1 ava caṣṭa ṛcīṣamo 'vatāṁ iva mānuṣaḥ /
ṚV, 8, 101, 6.2 te dhāmāny amṛtā martyānām adabdhā abhi cakṣate //
ṚV, 9, 38, 5.1 eṣa sya madyo raso 'va caṣṭe divaḥ śiśuḥ /
ṚV, 9, 57, 2.1 abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati /
ṚV, 9, 71, 9.2 divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ //
ṚV, 9, 97, 33.1 divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau /
ṚV, 9, 107, 3.1 pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ //
ṚV, 10, 5, 1.1 ekaḥ samudro dharuṇo rayīṇām asmaddhṛdo bhūrijanmā vi caṣṭe /
ṚV, 10, 9, 1.2 mahe raṇāya cakṣase //
ṚV, 10, 30, 2.2 ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ //
ṚV, 10, 32, 6.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 34, 13.2 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ //
ṚV, 10, 55, 3.2 catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena //
ṚV, 10, 74, 2.2 cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ //
ṚV, 10, 79, 5.2 tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam //
ṚV, 10, 92, 6.2 tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ //
ṚV, 10, 92, 15.1 rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram /
ṚV, 10, 107, 4.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ /
ṚV, 10, 114, 4.1 ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe /
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 139, 2.2 sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
ṚV, 10, 139, 3.1 rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ /
ṚV, 10, 164, 1.2 paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ //
ṚV, 10, 177, 1.2 samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ //
Mahābhārata
MBh, 12, 11, 13.2 atha sarvāṇi karmāṇi mantrasiddhāni cakṣate //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 25.1 jalāśayam acakṣāṇaḥ praviveśa tam āśramam /
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 3, 2, 24.2 ye saṃyuge 'cakṣata tārkṣyaputram aṃse sunābhāyudham āpatantam //
BhāgPur, 3, 15, 27.2 devāv acakṣata gṛhītagadau parārdhyakeyūrakuṇḍalakirīṭaviṭaṅkaveṣau //
BhāgPur, 3, 15, 38.1 taṃ tv āgataṃ pratihṛtaupayikaṃ svapuṃbhis te 'cakṣatākṣaviṣayaṃ svasamādhibhāgyam /
BhāgPur, 4, 9, 8.1 tvaddattayā vayunayedam acaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ /
BhāgPur, 4, 22, 2.2 lokānapāpānkurvāṇānsānugo 'caṣṭa lakṣitān //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 125.2 tadguptāni ca dhānyāni śimbīdhānyāni cakṣate //