Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 2, 20.2 deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //
RHT, 3, 5.2 sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati //
RHT, 3, 6.2 ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //
RHT, 3, 10.1 ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /
RHT, 3, 11.2 carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ //
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 3, 18.2 prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //
RHT, 4, 2.2 tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //
RHT, 4, 13.1 yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /
RHT, 4, 13.2 milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //
RHT, 4, 15.1 mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /
RHT, 4, 17.1 lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /
RHT, 4, 18.1 vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /
RHT, 4, 18.2 abhiṣavayogāccarati vrajati raso nātra sandehaḥ //
RHT, 4, 20.2 sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati //
RHT, 4, 21.2 tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //
RHT, 4, 22.2 carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ //
RHT, 5, 2.1 garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /
RHT, 5, 12.2 pācitahemavidhānāccarati rasendro dravati garbhe ca //
RHT, 8, 12.2 triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //
RHT, 8, 15.2 triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //
RHT, 8, 16.2 triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //
RHT, 8, 18.1 taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /
RHT, 12, 1.3 tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //
RHT, 19, 40.1 ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya /