Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 3.2 bhartur ārādhanaparā tapa ugraṃ cacāra ha //
MPur, 7, 21.1 anena vidhinā sarvaṃ māsi māsi vrataṃ caret /
MPur, 23, 16.2 tapaścacāra śītāṃśurviṣṇudhyānaikatatparaḥ //
MPur, 24, 61.2 yauvanenātha bhavatāṃ careyaṃ viṣayānaham //
MPur, 25, 23.1 brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ guro /
MPur, 25, 30.1 pañca varṣaśatānyevaṃ kacasya carato bhṛśam /
MPur, 29, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MPur, 30, 2.2 tameva deśaṃ samprāptā yathākāmaṃ cacāra sā //
MPur, 31, 21.3 tvatto'patyavatī loke careyaṃ dharmamuttamam //
MPur, 32, 20.3 nyāyato dharmataścaiva carantī na bibhemi te //
MPur, 33, 3.2 yauvanena tvadīyena careyaṃ viṣayānaham //
MPur, 33, 9.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MPur, 33, 21.3 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MPur, 33, 27.1 kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava /
MPur, 33, 29.2 gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān //
MPur, 33, 30.2 yauvanaṃ bhavate dattvā cariṣyāmi yathecchayā //
MPur, 34, 2.2 prītiyukto naraśreṣṭhaścacāra viṣayānpriyān //
MPur, 34, 7.2 avirodhena dharmasya cacāra sukhamuttamam //
MPur, 40, 1.2 carangṛhasthaḥ kathameti devānkathaṃ bhikṣuḥ katham ācāryakarmā /
MPur, 40, 5.2 anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ //
MPur, 41, 2.3 grāma eva caranbhikṣustayoḥ pūrvataraṃ gataḥ //
MPur, 41, 3.1 aprāpyaṃ dīrghamāyuśca yaḥ prāpto vikṛtiṃ caret /
MPur, 41, 3.2 tapyeta yadi tatkṛtvā caretsograṃ tapastataḥ //
MPur, 41, 16.3 daivādeśādāpadaṃ prāpya vidvāṃścarennṛśaṃsaṃ hi na jātu rājā //
MPur, 43, 16.2 adharmaṃ caramāṇasya sadbhiścāpi nivāraṇam //
MPur, 44, 51.2 aputrastvabhavadrājā cacāra paramaṃ tapaḥ /
MPur, 47, 77.1 vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane /
MPur, 47, 82.1 evamukto'bravīddevo vrataṃ tvaṃ cara bhārgava /
MPur, 47, 83.3 vrataṃ carāmyahaṃ deva tvayādiṣṭo'dya vai prabho //
MPur, 47, 122.2 etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit /
MPur, 48, 45.1 yajñārthamāhṛtāndarbhāṃścacāra surabhīsutaḥ /
MPur, 61, 21.3 bhūtvā dharmasuto viṣṇuścacāra vipulaṃ tapaḥ //
MPur, 74, 15.2 anena vidhinā sarvaṃ māsi māsi vrataṃ caret //
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 101, 2.1 naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine /
MPur, 101, 42.2 naktaṃ caredabdamekamabdānte goprado bhavet //
MPur, 124, 33.1 bhramanvai bhramamāṇāni ṛkṣāṇi carate raviḥ /
MPur, 124, 48.1 kṣīrodasya samudrasyottarato'pi diśaṃ caran /
MPur, 124, 50.2 gomedasya paradvīpe uttarāṃ ca diśaṃ caran //
MPur, 124, 64.2 lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoścaran //
MPur, 124, 66.1 carannasāvudīcyāṃ ca hyaśītyā maṇḍalāñchatam /
MPur, 124, 69.1 ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt /
MPur, 124, 71.2 trayodaśārdhamṛkṣāṇāṃ madhye carati maṇḍalam //
MPur, 124, 72.1 muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran /
MPur, 124, 74.2 trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ /
MPur, 124, 74.3 muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiścaran //
MPur, 125, 36.2 grahannivṛttyā sūryāttu carate ṛkṣamaṇḍalam //
MPur, 125, 42.1 tenāsau carati vyomni bhāsvānanudinaṃ divi /
MPur, 125, 57.1 aśītimaṇḍalaśataṃ kāṣṭhayorubhayoścaran /
MPur, 126, 47.2 vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī //
MPur, 128, 71.2 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī //
MPur, 133, 3.2 carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ //
MPur, 138, 36.2 cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram //
MPur, 139, 14.2 pradoṣe muditā bhūtvā cerurmanmathacāratām //
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
MPur, 144, 59.1 vidrāvya sarvabhūtāni cacāra vasudhāmimām /
MPur, 145, 39.1 śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha /
MPur, 146, 59.1 ūrdhvabāhuḥ sa daityendro'caradabdasahasrakam /
MPur, 148, 10.2 prāpya tatkandaraṃ daityaścacāra vipulaṃ tapaḥ //
MPur, 151, 1.2 taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ /
MPur, 153, 27.3 cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ //
MPur, 153, 173.1 śarairyathā kucaritaiḥ prakhyātaṃ paramāgatam /
MPur, 154, 69.2 prayāsyati tapaścartuṃ tattasmāttapase punaḥ //
MPur, 154, 102.1 tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām /
MPur, 154, 367.2 tasmāddivaścarānsarvānmalinānsvalpabhūtikān //
MPur, 155, 5.1 tapobhirdīrghacaritairyacca prārthitavatyaham /
MPur, 156, 32.2 yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam /
MPur, 161, 82.2 sragviṇo vāgminaḥ sarve sadaiva caritavratāḥ //
MPur, 163, 35.1 ayogataścāpyacaranmārgaṃ niśi niśācaraḥ /
MPur, 167, 30.2 carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ //
MPur, 167, 63.1 śuśrūṣurmama dharmāṃśca kukṣau cara sukhaṃ mama /
MPur, 167, 67.3 śanaiścaranprabhurapi haṃsasaṃjñito'sṛjajjagadviharati kālaparyaye //
MPur, 170, 22.2 ceratustau vigalitau śakunāviva pīvarau //
MPur, 171, 21.1 na reme'tha tato brahmā prabhurekastapaścaran /
MPur, 171, 23.1 tayā samāhitastatra reme brahmā tapaścaran /
MPur, 174, 23.2 cacāra madhye lokānāṃ dvādaśātmā dineśvaraḥ //
MPur, 174, 28.2 saptadhātugato lokāṃstrīndadhāra cacāra ca //
MPur, 174, 33.2 śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi //