Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 61.1 kailāse rāvaṇas tīvraṃ tapaś carati duścaram /
GokPurS, 1, 71.1 daśānano 'pi madhyāhne tatra sthitvāhnikaṃ caran /
GokPurS, 2, 67.2 muṇḍanaṃ copavāsaṃ ca śrāddhaṃ ca vidhivac caret //
GokPurS, 2, 73.2 kṣauraṃ kṛtvā vidhānena snānaṃ daśavidhaṃ caret //
GokPurS, 2, 75.2 tataḥ samudre vidhivat snātvā piṇḍādikaṃ caret //
GokPurS, 3, 5.2 gṛhītvā khe caraṃs tasya śataśṛṅgasya mūrdhani //
GokPurS, 4, 16.1 dhyāyanty ekākinī rudraṃ girau tatra cacāra ha /
GokPurS, 6, 17.2 madbhaktir dhriyatāṃ vipra cara tvaṃ tapa āyuṣe //
GokPurS, 6, 74.1 siddhāhaṃ sarvabhūteṣu cariṣye śāśvatīḥ samāḥ /
GokPurS, 7, 6.2 tyaktvā śarīraṃ sā devī vāyubhūtā cacāra ha //
GokPurS, 7, 7.1 tato gokarṇam āsādya cacāra tapa uttamam /
GokPurS, 7, 74.2 loke śreṣṭhatamo bhūtvā cacāra sa mahāmuniḥ //
GokPurS, 8, 36.1 dṛṣṭvā hariharau tatra tapaś cara suduścaram /
GokPurS, 10, 20.1 tatrāśramapadaṃ kṛtvā cacāra sumahat tapaḥ /
GokPurS, 10, 37.2 tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ //
GokPurS, 10, 51.1 vārṣikāṃś caturo māsāṃś cacāra sumahat tapaḥ /
GokPurS, 10, 61.1 vyāsaḥ parāśarasutas tīrthayātrāṃ kramāc caran /
GokPurS, 10, 79.2 tapaś cacāra suciraṃ ghoram uddiśya śaṅkaram //
GokPurS, 10, 90.3 adhigamya paraṃ brahma brahmabhūtāś cariṣyatha //
GokPurS, 11, 19.1 tapaś cacāra suciraṃ kurvan dānāni pārthiva /
GokPurS, 12, 6.1 siddhas tapaś carann āsīd dhyāyan viśveśvaraṃ prabhum /
GokPurS, 12, 9.2 ūrdhvapādo nirālambaś cacāra suciraṃ tapaḥ //
GokPurS, 12, 26.1 tayā sārdhaṃ nṛpavaraḥ siddhim icchaṃs tapo 'carat /
GokPurS, 12, 49.1 tapaś caritum icchāmi upadeśaṃ kuru prabho /
GokPurS, 12, 53.1 vṛkṣamūlam upāśritya nirāhāro 'carat tapaḥ /
GokPurS, 12, 92.1 mahābalaṃ ca sampūjya tatra sthitvācarat tapaḥ /