Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 13.1 api kṣudramṛgā yatra śāntāśceruḥ samaṃ mṛgaiḥ /
SaundĀ, 2, 47.1 dharmātmānaścarantaste dharmajijñāsayā jagat /
SaundĀ, 3, 4.2 niścayam anadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram //
SaundĀ, 3, 23.1 salile kṣitāviva cacāra jalamiva viveśa medinīm /
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
SaundĀ, 8, 12.2 girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran //
SaundĀ, 8, 40.1 guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat /
SaundĀ, 8, 40.1 guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat /
SaundĀ, 8, 40.2 dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā //
SaundĀ, 8, 40.2 dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā //
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 10, 30.2 vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti //
SaundĀ, 10, 60.2 imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ //
SaundĀ, 11, 2.2 cacāra viraso dharmaṃ niveśyāpsaraso hṛdi //
SaundĀ, 11, 4.2 paramācāryaviṣṭabdho brahmacaryaṃ cacāra saḥ //
SaundĀ, 11, 19.1 apsarobhṛtako dharmaṃ carasītyabhidhīyase /
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
SaundĀ, 12, 1.1 apsarobhṛtako dharmaṃ carasītyatha coditaḥ /
SaundĀ, 13, 6.1 tadvalloke munirjāto lokasyānugrahaṃ caran /
SaundĀ, 13, 20.1 tasmāccāritrasampanno brahmacaryamidaṃ cara /
SaundĀ, 14, 34.1 yāme tṛtīye cotthāya carannāsīna eva vā /
SaundĀ, 14, 39.2 nirṇetā dṛṣṭirahito viṣameṣu caranniva //
SaundĀ, 14, 45.1 tasmāccaran caro 'smīti sthito 'smīti cādhiṣṭhitaḥ /
SaundĀ, 14, 47.2 sa kṣaṇyate hy apratilabdhamārgaś carannivorvyāṃ bahukaṇṭakāyām //
SaundĀ, 14, 52.2 carannātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham //
SaundĀ, 17, 5.2 jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau //
SaundĀ, 18, 54.2 ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi //