Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, 1, 20.2, 7.0 dikṣu daśasu bāhyendriyabhūmiṣu carantyo dikcaryaḥ suprabuddhasyādvayaprathāsārāḥ anyeṣāṃ dvayaprathāhetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //