Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 33.0 athāparāhṇe piṇḍapitṛyajñena carati //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 4, 5, 13.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 4, 10, 22.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ hutvā na phalīkaraṇahomena carati //
BaudhŚS, 4, 11, 7.1 athaupayajike 'gnau barhir upoṣati yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi /
BaudhŚS, 4, 11, 10.1 dvitīyaṃ juhoti yāny apāmityāny apratīttāny asmi yamasya balinā carāmi /
BaudhŚS, 8, 21, 21.0 tasyai prasiddhaṃ vapayā caritvā dakṣiṇe vedyante keśaśmaśru vapate //
BaudhŚS, 10, 23, 1.0 atha prāyaṇīyena carati //
BaudhŚS, 10, 23, 2.0 prāyaṇīyena caritvā padena carati //
BaudhŚS, 10, 23, 2.0 prāyaṇīyena caritvā padena carati //
BaudhŚS, 10, 23, 3.0 padena caritvā rājānaṃ krītvohyātithyaṃ nirvapati //
BaudhŚS, 16, 4, 4.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 18, 12, 6.0 dve virūpe carataḥ pūrvāparaṃ carato māyathaitāv iti śukrāmanthinoḥ //
BaudhŚS, 18, 12, 6.0 dve virūpe carataḥ pūrvāparaṃ carato māyathaitāv iti śukrāmanthinoḥ //
BaudhŚS, 18, 16, 5.0 athānvārabdhe yajamāne juhoti vyāghro 'yam agnau carati praviṣṭa iti ṣaṭ sruvāhutīḥ //