Occurrences

Sāmavidhānabrāhmaṇa

Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 12.1 prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati /
SVidhB, 1, 2, 12.2 dvitīyaṃ caritvā yat kiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate /
SVidhB, 1, 2, 12.3 tṛtīyaṃ caritvā sarvasmād enaso mucyate //
SVidhB, 1, 2, 13.1 athaitāṃstrīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati /
SVidhB, 1, 3, 2.2 trīn kṛcchrāṃś caritvā pūto bhavati /
SVidhB, 1, 5, 3.1 āpannaḥ prāyaścittaṃ caret //
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 6, 2.0 anyasya hṛtvā kṛcchraṃ carann ayaṃ sahasramānava iti dvitīyam //
SVidhB, 1, 6, 4.0 brāhmaṇadārān gatvā trīn kṛcchrāṃś caran brahma jajñānam iti pūrvam //
SVidhB, 1, 6, 5.0 anyasya gatvā kṛcchraṃ carann araṇyor ity etat //
SVidhB, 1, 6, 8.0 brāhmaṇād vārdhuṣiṃ hṛtvā trīn kṛcchrāṃś caran brahma jajñānam ity uttaram //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 7, 2.0 anyasyāpratigrāhyasya kṛcchraṃ caraṃs trikadrukeṣv ity etat //
SVidhB, 1, 7, 9.0 avakīrṇī trīn kṛcchrāṃś caran parīto ṣiñcatā sutam iti caturtham āvartayet //
SVidhB, 1, 7, 12.0 śūdrajīvikāyāṃ sevitvoparamya trīn kṛcchrāṃś caraṃś cakram ity etad gāyet //
SVidhB, 1, 8, 1.0 rasān vikrīya kṛcchraṃ caran ghṛtavatīdvitīyam //
SVidhB, 1, 8, 2.0 ubhayatodantān vikrīya kṛcchraṃ caran ko adya yuṅkta ity etat //
SVidhB, 1, 8, 4.0 adattāṃ kanyāṃ prakṛtya kṛcchraṃ carann abhrātṛvyo anā tvam ity etad gāyet //
SVidhB, 2, 4, 6.2 svastyardhacaritaḥ punar aiti nādhvani ca pramīyate //
SVidhB, 2, 4, 7.5 svastyardhacaritaḥ punar aiti /
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //