Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 23.1 kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ /
ManuS, 2, 48.2 pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi //
ManuS, 2, 49.1 bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ /
ManuS, 2, 163.2 sukhaṃ carati loke 'sminn avamantā vinaśyati //
ManuS, 2, 182.2 āhared yāvad arthāni bhaikṣaṃ cāharahaś caret //
ManuS, 2, 185.1 sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave /
ManuS, 2, 187.2 anāturaḥ saptarātram avakīrṇivrataṃ caret //
ManuS, 2, 249.1 evaṃ carati yo vipro brahmacaryam aviplutaḥ /
ManuS, 3, 1.1 ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam /
ManuS, 3, 30.1 sahobhau caratāṃ dharmam iti vācānubhāṣya ca /
ManuS, 4, 172.1 nādharmaś carito loke sadyaḥ phalati gaur iva /
ManuS, 4, 198.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ManuS, 4, 199.2 chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati //
ManuS, 5, 20.1 amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāṃtapanaṃ caret /
ManuS, 5, 21.1 saṃvatsarasyaikam api caret kṛcchraṃ dvijottamaḥ /
ManuS, 5, 90.1 pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ /
ManuS, 6, 24.2 tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ //
ManuS, 6, 32.1 āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum /
ManuS, 6, 42.1 eka eva caren nityaṃ siddhyartham asahāyavān /
ManuS, 6, 55.1 ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare /
ManuS, 6, 56.2 vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret //
ManuS, 6, 66.1 dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ /
ManuS, 6, 68.2 śarīrasyātyaye caiva samīkṣya vasudhāṃ caret //
ManuS, 7, 25.1 yatra śyāmo lohitākṣo daṇḍaś carati pāpahā /
ManuS, 8, 8.1 eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṝṇām /
ManuS, 8, 236.1 tāsāṃ ced avaruddhānāṃ carantīnāṃ mitho vane /
ManuS, 9, 234.2 careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ //
ManuS, 9, 259.2 stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau //
ManuS, 9, 284.1 samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā /
ManuS, 9, 300.2 candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //
ManuS, 9, 301.2 tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran //
ManuS, 9, 303.1 praviśya sarvabhūtāni yathā carati mārutaḥ /
ManuS, 9, 321.1 evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ /
ManuS, 10, 55.1 divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ /
ManuS, 11, 41.2 cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat //
ManuS, 11, 53.1 caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye /
ManuS, 11, 87.1 hatvā garbham avijñātam etad eva vrataṃ caret /
ManuS, 11, 102.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
ManuS, 11, 106.2 prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ //
ManuS, 11, 117.1 vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ /
ManuS, 11, 123.2 saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan //
ManuS, 11, 125.2 caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā //
ManuS, 11, 128.2 vṛṣabhaikasahasrā gā dadyāt sucaritavrataḥ //
ManuS, 11, 129.1 tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam /
ManuS, 11, 130.1 etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ /
ManuS, 11, 131.1 etad eva vrataṃ kṛtsnaṃ ṣaṇmāsān śūdrahā caret /
ManuS, 11, 132.2 śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret //
ManuS, 11, 140.2 ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye //
ManuS, 11, 141.2 pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret //
ManuS, 11, 155.2 prāśya mūtrapurīṣāṇi dvijaś cāndrāyaṇaṃ caret //
ManuS, 11, 156.2 ajñātaṃ caiva sūnāstham etad eva vrataṃ caret //
ManuS, 11, 165.2 caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye //
ManuS, 11, 172.2 mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret //
ManuS, 11, 174.2 retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret //
ManuS, 11, 187.1 prāyaścitte tu carite pūrṇakumbham apāṃ navam /
ManuS, 11, 209.1 avagūrya caret kṛcchram atikṛcchraṃ nipātane /
ManuS, 11, 212.2 tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ //
ManuS, 11, 214.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ManuS, 11, 215.1 taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān /
ManuS, 11, 218.2 śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam //
ManuS, 11, 219.2 niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran //