Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 114.2 taduttaṃsāvataṃsābhyāṃ carcitānucarājiraḥ //
Daśakumāracarita
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
Liṅgapurāṇa
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
Matsyapurāṇa
MPur, 7, 11.2 sitavastrayugacchannaṃ sitacandanacarcitam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 6.1 payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 22.1 kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ /
ṚtuS, Caturthaḥ sargaḥ, 5.1 gātrāṇi kālīyakacarcitāni sapattralekhāni mukhāmbujāni /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 62.2 yayau madhuvanaṃ puṇyaṃ hareś caraṇacarcitam //
BhāgPur, 4, 9, 57.1 mṛṣṭacatvararathyāṭṭamārgaṃ candanacarcitam /
Garuḍapurāṇa
GarPur, 1, 15, 41.2 nānālaṅkārasaṃyukto nānācandanacarcitaḥ //
GarPur, 1, 39, 19.1 tilataṇḍulasaṃyuktaṃ raktacandanacarcitam /
GarPur, 1, 43, 19.1 carcitaṃ kuṅkumenaiva haridrācandanena vā /
GarPur, 1, 92, 14.1 sarvālaṅkārasaṃyuktaścārucandanacarcitaḥ /
GarPur, 1, 119, 4.1 saptadhānyayutaṃ pātraṃ dadhicandanacarcitam /
Gītagovinda
GītGov, 1, 45.1 candanacarcitanīlakalevarapītavasanavanamālī /
Kathāsaritsāgara
KSS, 2, 6, 28.2 sakampasvedadigdhāṅgī gāḍharomāñcacarcitā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
Tantrāloka
TĀ, 1, 139.2 samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate //
TĀ, 1, 186.1 aniyantreśvarecchāta ityetaccarcayiṣyate /
TĀ, 1, 192.1 rudraśaktisamāveśaḥ pañcadhā nanu carcyate /
TĀ, 1, 290.2 niṣedhavidhitulyatvaṃ śāktopāye 'tra carcyate //
TĀ, 4, 165.2 kalpito dehabuddhyādivyavacchedena carcitaḥ //
TĀ, 4, 247.2 bhakṣyādividhayo 'pyenaṃ nyāyamāśritya carcitāḥ //
TĀ, 5, 64.1 sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet /
TĀ, 6, 31.1 iha sarvatra śabdānāmanvarthaṃ carcayedyataḥ /
TĀ, 8, 364.1 icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 1.0 akathanakathābalaṃ gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate //
Ānandakanda
ĀK, 1, 15, 269.2 raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ //
ĀK, 1, 19, 106.2 śrīkhaṇḍacandrakastūrīpaṅkacarcitavigrahaḥ //
ĀK, 1, 19, 170.1 maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 17.2 raktamālyānuśobhāḍhyā raktacandanacarcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 40.2 raktamālyāṃ tadā bālāṃ raktacandanacarcitām /
SkPur (Rkh), Revākhaṇḍa, 85, 44.3 raktāmbaradharā tanvī raktacandanacarcitā //
SkPur (Rkh), Revākhaṇḍa, 103, 193.1 guṇṭhitaṃ sitavastreṇa sitacandanacarcitam /
SkPur (Rkh), Revākhaṇḍa, 148, 3.2 saṃsthāpyasthaṇḍile devaṃ raktacandanacarcitam //