Occurrences

Hiraṇyakeśigṛhyasūtra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 7.1 sthūrā dṛḍhā jārī cūrṇāni kārayitvā suptāyai yonim upavaped indrāyayāsya śepham alīkam anyebhyaḥ puruṣebhyo 'nyatra mad iti //
Carakasaṃhitā
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Cik., 1, 47.2 vinīya tasminniryūhe cūrṇānīmāni dāpayet //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Rāmāyaṇa
Rām, Yu, 4, 82.1 agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 8.1 dhmānaṃ virecanaścūrṇo yuñjyāt taṃ mukhavāyunā /
AHS, Cikitsitasthāna, 8, 116.1 cūrṇaścale hitaḥ śūle pravṛtte cātiśoṇite /
AHS, Cikitsitasthāna, 8, 159.2 vaḍabāmukha iva jarayati bahugurvapi bhojanaṃ cūrṇaḥ //
AHS, Cikitsitasthāna, 9, 112.2 cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān //
AHS, Cikitsitasthāna, 12, 43.1 saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam /
AHS, Cikitsitasthāna, 19, 65.2 sasarṣapaṃ tumburudhānyavanyaṃ caṇḍā ca cūrṇāni samāni kuryāt //
AHS, Kalpasiddhisthāna, 6, 10.2 cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ //
AHS, Utt., 11, 46.1 uṣitaḥ śoṣitaścūrṇaḥ śukraharṣaṇam añjanam /
AHS, Utt., 13, 22.2 cūrṇāñjanaṃ prayuñjīta tat sarvatimirāpaham //
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 13, 65.2 vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ //
Matsyapurāṇa
MPur, 138, 14.2 kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ //
MPur, 139, 5.2 sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ //
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
Suśrutasaṃhitā
Su, Sū., 11, 13.1 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ /
Su, Sū., 44, 37.1 kuryānniḥkvātham ekasminnekasmiṃścūrṇam eva tu /
Su, Cik., 5, 33.2 snehavarjaṃ pibettatra cūrṇaṃ ṣaḍdharaṇaṃ naraḥ //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 19, 41.1 hareṇukaile ca tathā sūkṣmacūrṇāni kārayet /
Su, Cik., 22, 67.2 vātāt sarvasaraṃ cūrṇair lavaṇaiḥ pratisārayet //
Su, Cik., 22, 70.1 tatsarvaṃ sukṛtaṃ cūrṇaṃ snehenāloḍya yuktitaḥ /
Su, Cik., 26, 24.1 evamāmalakaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Ka., 5, 67.2 sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni //
Su, Ka., 5, 70.2 sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi //
Su, Ka., 6, 23.1 etat saṃbhṛtya saṃbhāraṃ sūkṣmacūrṇāni kārayet /
Su, Utt., 42, 39.2 cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ vā plīhanāśanam //
Su, Utt., 42, 50.2 pathyābhir vā yutaṃ cūrṇaṃ gavāṃ mūtrayutaṃ pacet //
Su, Utt., 42, 96.2 tāni cūrṇāni payasā pibet kāmbalikena vā //
Su, Utt., 42, 97.2 athavaitāni cūrṇāni mātuluṅgarasena vā //
Viṣṇupurāṇa
ViPur, 5, 37, 11.1 tadugraseno musalamayaścūrṇamakārayat /
ViPur, 5, 37, 11.2 jajñe sa cairakāścūrṇaḥ prakṣiptastairmahodadhau //
Yājñavalkyasmṛti
YāSmṛ, 1, 304.2 dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 17.1 carvitā vardhayatyagniṃ peṣitā malaśodhinī /
Mātṛkābhedatantra
MBhT, 9, 25.2 cūrṇaṃ kuryān maheśāni gandhakaṃ sārdhaṃ tolakam //
Rasamañjarī
RMañj, 2, 31.1 saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /
RMañj, 5, 13.1 tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari /
RMañj, 6, 9.1 svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet /
Rasaratnasamuccaya
RRS, 2, 21.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 2, 37.1 paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /
RRS, 5, 125.1 samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
RRS, 8, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 9, 8.1 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 15, 83.1 kāñcanīkusumaṃ cūrṇaṃ śaṅkhacūrṇaṃ manaḥśilām /
Rasaratnākara
RRĀ, R.kh., 4, 19.2 sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ //
RRĀ, R.kh., 10, 19.1 tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet /
RRĀ, R.kh., 10, 55.1 viḍaṅgam aṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /
RRĀ, Ras.kh., 3, 52.2 etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 80.2 sūkṣmacūrṇaṃ samaṃ sarvaṃ cūrṇāṃśaṃ śuddhapāradam //
RRĀ, Ras.kh., 4, 111.2 cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram //
RRĀ, Ras.kh., 4, 113.3 sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, V.kh., 4, 22.2 gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //
RRĀ, V.kh., 4, 78.2 sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //
RRĀ, V.kh., 6, 104.2 sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //
RRĀ, V.kh., 7, 33.1 piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /
RRĀ, V.kh., 7, 84.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
RRĀ, V.kh., 7, 92.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /
RRĀ, V.kh., 7, 110.1 gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /
RRĀ, V.kh., 9, 5.1 mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 9, 33.1 athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /
RRĀ, V.kh., 12, 2.1 gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /
RRĀ, V.kh., 13, 34.1 suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 14, 53.2 vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam //
RRĀ, V.kh., 14, 57.1 abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /
RRĀ, V.kh., 14, 58.2 tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 20, 120.1 bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet /
Rasendracintāmaṇi
RCint, 3, 163.2 śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //
RCint, 8, 150.2 mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //
RCint, 8, 161.2 kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta //
RCint, 8, 248.2 viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /
Rasendracūḍāmaṇi
RCūM, 4, 37.1 cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /
RCūM, 10, 126.1 aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /
Rasendrasārasaṃgraha
RSS, 1, 63.1 saṃrudhya mṛtkarpaṭakair ghaṭīṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca dattvā /
Rasādhyāya
RAdhy, 1, 337.2 kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //
RAdhy, 1, 406.2 maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā //
RAdhy, 1, 414.1 śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam /
RAdhy, 1, 421.2 tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 1.0 tatastasya cūrṇasya madhye gandhakasya gadyāṇakaḥ //
Rasārṇava
RArṇ, 6, 20.1 śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /
RArṇ, 7, 142.1 pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /
RArṇ, 8, 25.2 cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /
RArṇ, 8, 38.1 khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /
RArṇ, 11, 92.1 śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye /
RArṇ, 12, 16.1 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
RArṇ, 12, 19.1 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /
RArṇ, 12, 157.0 tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //
RArṇ, 14, 58.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 93.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 111.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 15, 92.1 gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi /
RArṇ, 16, 2.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //
RArṇ, 16, 31.1 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet /
RArṇ, 18, 89.2 dvātriṃśanmilataḥ khoṭān sūkṣmacūrṇaṃ tu kārayet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 59.2, 1.0 tasyā varāhyā mūlaṃ ślakṣṇacūrṇaṃ vā svarasena suṣṭhu bhāvitaṃ ghṛtamākṣikāplutaṃ lihyāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Ānandakanda
ĀK, 1, 4, 16.2 cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam //
ĀK, 1, 4, 208.2 sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam //
ĀK, 1, 4, 235.2 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet //
ĀK, 1, 4, 493.1 sutāratāmratīkṣṇānāṃ cūrṇānām ekabhāgakam /
ĀK, 1, 14, 27.1 mardayecchlakṣṇacūrṇaṃ tatkārayecca viśudhyati /
ĀK, 1, 15, 5.1 pariśoṣyātape tīvre sūkṣmacūrṇāni kārayet /
ĀK, 1, 15, 129.1 chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam /
ĀK, 1, 15, 422.2 tanmātrasevitā cūrṇā pāmākiṭṭibhanāśinī //
ĀK, 1, 15, 618.1 cūrṇaṃ vellarikāmūlaṃ phalaṃ pippalikābhavam /
ĀK, 1, 16, 75.1 cūrṇaṃ siddhārthakaṃ sarjo yavakṣāraṃ ca kāñjikaiḥ /
ĀK, 1, 23, 230.1 sūkṣmacūrṇaṃ haredrogānyogavāho mahārasaḥ /
ĀK, 1, 23, 254.1 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
ĀK, 1, 23, 256.2 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet //
ĀK, 1, 23, 649.1 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golayet /
ĀK, 1, 23, 676.1 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam /
ĀK, 1, 24, 82.1 gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena pārvati /
ĀK, 1, 25, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
ĀK, 1, 26, 222.1 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /
ĀK, 2, 3, 23.1 mākṣikaṃ cūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ /
ĀK, 2, 7, 75.2 evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet //
Śyainikaśāstra
Śyainikaśāstra, 5, 45.2 śleṣmaje māricaṃ cūrṇaṃ nasye prāk saṃprayojayet //
Śyainikaśāstra, 5, 55.2 añjayeccākṣiṇī nityaṃ dantacarvitajīrakaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 83.1 evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet /
ŚdhSaṃh, 2, 12, 84.2 tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.4 cūrṇābhraṃ śālisaṃyuktaṃ baddhvā kambalake tathā /
Bhāvaprakāśa
BhPr, 6, 2, 30.1 carvitā vardhayatyagniṃ peṣitā malaśodhinī /
BhPr, 7, 3, 100.2 tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //
BhPr, 7, 3, 256.2 māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 2.0 indravāruṇikāphalaṃ śuṣkaṃ cūrṇaṃ kāryam //
Kokilasaṃdeśa
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
KokSam, 2, 5.2 ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś cañcatprothaṃ taraṇituragāścarvituṃ prārabhante //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 1.0 dhānyābhravidhimāha cūrṇābhramiti //
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
Rasārṇavakalpa
RAK, 1, 191.2 tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //
RAK, 1, 319.2 sūkṣmacūrṇaṃ tataḥ kṛtvā ghṛtena madhunā saha //
RAK, 1, 396.1 carvitaṃ pītakaṃ yuktaṃ tārapatrāṇi lepayet /
RAK, 1, 424.2 sūkṣmacūrṇaṃ tataḥ kṛtvā prativāpaṃ ca dāpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 45.1 vihiṃsamānā bhūtāni carvamāṇācarānapi /
Uḍḍāmareśvaratantra
UḍḍT, 1, 56.1 etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 1, 58.2 gṛhītvā samabhāgāni sūkṣmacūrṇāni kārayet //
UḍḍT, 2, 32.2 mūlaṃ kanakabījasya ghṛtacūrṇaṃ samantataḥ /
UḍḍT, 2, 61.1 mūṣakasya tu netraṃ ca sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 11, 12.2 cūrṇaṃ bhūmandarā śākhā dantanakhaṃ karoti vai //