Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Ṛgveda
Bhāratamañjarī

Atharvaveda (Śaunaka)
AVŚ, 7, 89, 1.1 apo divyā acāyiṣam rasena sam apṛkṣmahi /
AVŚ, 9, 1, 1.2 tāṃ cāyitvāmṛtaṃ vasānāṃ hṛdbhiḥ prajāḥ prati nandanti sarvāḥ //
AVŚ, 10, 5, 46.1 apo divyā acāyiṣaṃ rasena sam apṛkṣmahi /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 3.0 paridhāpyābhimantrayate parīdaṃ vāso adhidhāḥ svastaye bhūr āpīṇām abhiśastipāvā śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajā sa jīvan iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 31, 3.2 taṃ ha cāyamānaḥ prajahau //
Jaiminīyabrāhmaṇa
JB, 1, 79, 11.0 īśe svānām apainaṃ svāś cāyanty anantaravaruddho bhavati //
Kāṭhakasaṃhitā
KS, 9, 11, 6.0 sa trivṛtam evāyatanam acāyat prāṇān //
KS, 9, 11, 38.0 ta ekaviṃśam evāyatanam acāyan //
KS, 9, 11, 45.0 te triṇavam evāyatanam acāyan //
KS, 9, 12, 58.0 te trayastriṃśam evāyatanam acāyan //
KS, 13, 3, 34.0 tam avavṛktaṃ śayānam aditir acāyat //
KS, 13, 3, 40.0 taṃ viṣṇur acāyat //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 3, 6.0 sa vai trivṛta eva prāṇān āyatanam acāyat //
MS, 1, 9, 3, 28.0 sa vā indram evāntar ātmanāyatanam acāyat //
MS, 1, 9, 4, 6.0 ta ekaviṃśam āyatanam acāyan //
MS, 1, 9, 4, 15.0 te triṇavam āyatanam acāyan //
MS, 1, 9, 5, 16.0 te trayastriṃśam āyatanam acāyan //
MS, 2, 5, 3, 24.0 tam acāyad ayaṃ vāva māsmād aṃhaso muñced iti //
MS, 2, 5, 6, 8.0 tam acāyat //
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 2, 1, 4, 6.1 acāyat /
TS, 2, 2, 1, 1.3 so 'cāyat prajāpatiḥ /
TS, 6, 1, 3, 6.3 tad indro 'cāyat /
Vārāhagṛhyasūtra
VārGS, 5, 9.5 śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajāya jīyān /
VārGS, 12, 3.2 śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajāya jīyām /
Ṛgveda
ṚV, 7, 18, 8.2 mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ //
ṚV, 10, 94, 14.2 vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ //
Bhāratamañjarī
BhāMañj, 7, 646.1 prekṣya cāyatsahasrāraṃ tejaḥpiñjaritāmbaram /