Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 18.1 kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ /
AHS, Sū., 3, 35.1 kāyamāne cite cūtapravālaphalalumbibhiḥ /
AHS, Sū., 7, 4.2 hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ //
AHS, Sū., 12, 25.2 cīyate laghurūkṣābhir oṣadhibhiḥ samīraṇaḥ //
AHS, Sū., 12, 27.2 cīyate snigdhaśītābhir udakauṣadhibhiḥ kaphaḥ //
AHS, Sū., 13, 34.1 grīṣmavarṣāhimacitān vāyvādīn āśu nirharet /
AHS, Śār., 5, 93.2 rājīcitaḥ sravaṃśchardijvaraśvāsātisāriṇam //
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Nidānasthāna, 10, 33.2 putriṇī mahatī bhūrisusūkṣmapiṭikācitā //
AHS, Nidānasthāna, 13, 49.2 svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ //
AHS, Nidānasthāna, 13, 52.2 śāntāṅgārāsito nīlo rakto vāśu ca cīyate //
AHS, Nidānasthāna, 13, 66.1 visarpaṃ mārutaḥ kuryāt kulatthasadṛśaiścitam /
AHS, Nidānasthāna, 14, 14.1 vistṛtāsamaparyantaṃ hṛṣitair romabhiścitam /
AHS, Nidānasthāna, 14, 15.1 pakvodumbaratāmratvagroma gaurasirācitam /
AHS, Nidānasthāna, 14, 19.1 satodadāharukkledaṃ karkaśaiḥ piṭikaiścitam /
AHS, Nidānasthāna, 14, 22.2 prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam //
AHS, Nidānasthāna, 14, 23.2 tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ //
AHS, Nidānasthāna, 14, 27.2 puṇḍarīkaṃ tanutvagbhiścitaṃ sphoṭaiḥ sitāruṇaiḥ //
AHS, Cikitsitasthāna, 14, 38.1 pūtīkapattragajacirbhaṭacavyavahni vyoṣaṃ ca saṃstaracitaṃ lavaṇopadhānam /
AHS, Cikitsitasthāna, 21, 11.2 snigdhāmlalavaṇoṣṇādyairāhārair hi malaścitaḥ //
AHS, Utt., 8, 12.1 raktā raktena piṭikā tattulyapiṭikācitā /
AHS, Utt., 8, 19.1 bahalaṃ bahalair māṃsaiḥ savarṇaiścīyate samaiḥ /
AHS, Utt., 21, 5.1 pittāt tīkṣṇāsahau pītau sarṣapākṛtibhiścitau /
AHS, Utt., 21, 6.1 śītāsahau gurū śūnau savarṇapiṭikācitau /
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 28, 12.1 cīyate 'ṇumukhaiśchidraiḥ śataponakavat kramāt /
AHS, Utt., 29, 17.1 māṃsāṅkuraiścitaṃ yāti vṛddhiṃ cāśu sravet tataḥ /
AHS, Utt., 29, 21.1 kaphād guru snigdham aruk citaṃ māṃsāṅkurair bṛhat /
AHS, Utt., 31, 6.2 cīyate nīrujaiḥ śvetaiḥ śarīraṃ kaphavātajaiḥ //
AHS, Utt., 33, 22.1 chidrairaṇumukhair yat tu mehanaṃ sarvataścitam /
AHS, Utt., 36, 5.2 jñeyā maṇḍalino 'bhogā maṇḍalair vividhaiścitāḥ //
AHS, Utt., 38, 7.2 śūnavastiṃ vivarṇauṣṭham ākhvābhair granthibhiścitam //