Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 3, 25.1 janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ /
ViPur, 1, 4, 16.2 śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
ViPur, 1, 5, 4.1 sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā /
ViPur, 1, 9, 42.2 yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ //
ViPur, 1, 9, 54.2 paśyanti praṇave cintyaṃ tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 92.1 kim etad iti siddhānāṃ divi cintayatāṃ tataḥ /
ViPur, 1, 9, 119.2 adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ //
ViPur, 1, 11, 34.1 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā /
ViPur, 1, 12, 57.2 tasmai namas te sarvātman yogicintyāvikāravat //
ViPur, 1, 18, 38.2 cintayāmy aripakṣe 'pi jīvantvete tathā dvijāḥ //
ViPur, 1, 19, 5.1 anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
ViPur, 1, 19, 7.2 cintayan sarvabhūtastham ātmanyapi ca keśavam //
ViPur, 1, 19, 43.1 na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati /
ViPur, 1, 19, 73.1 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ /
ViPur, 1, 20, 2.2 aham evāvyayo 'nantaḥ paramātmetyacintayat //
ViPur, 1, 22, 59.2 mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate //
ViPur, 2, 13, 10.2 etatpadaṃ tadarthaṃ ca vinā nānyadacintayat //
ViPur, 2, 13, 32.2 tanmayatvena maitreya nānyatkiṃcidacintayat //
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
ViPur, 2, 15, 1.2 ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim /
ViPur, 3, 11, 5.2 vibuddhaścintayeddharmamarthaṃ cāsyāvirodhinam //
ViPur, 3, 11, 6.1 apīḍayā tayoḥ kāmamubhayorapi cintayet /
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 6, 79.1 antar aṭavyām acintayat aho me 'tīva mūḍhatā kim aham akaravam //
ViPur, 4, 6, 82.1 vyatīte 'rdharātre vinidraś cācintayat //
ViPur, 4, 6, 85.1 śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat //
ViPur, 4, 12, 18.1 taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat //
ViPur, 4, 13, 130.1 kṛṣṇaś cintayāmāsa //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 5, 1, 40.1 tvamavyaktamanirdeśyam acintyānāmavarṇavat /
ViPur, 5, 7, 5.2 vilokya cintayāmāsa bhagavānmadhusūdanaḥ //
ViPur, 5, 7, 37.2 cintyase tvamacintyātman samastaiścaiva yogibhiḥ //
ViPur, 5, 11, 13.2 atīvārtaṃ harirdṛṣṭvā maitreyācintayattadā //
ViPur, 5, 12, 6.3 tvatsamīpaṃ mahābhāga naitaccintyaṃ tvayānyathā //
ViPur, 5, 13, 7.2 cintyamānamameyātmañśaṅkāṃ kṛṣṇa prayacchati //
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 5, 13, 22.1 cintayantī jagatsūtiṃ parabrahmasvarūpiṇam /
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
ViPur, 5, 17, 2.1 cintayāmāsa cākrūro nāsti dhanyataro mayā /
ViPur, 5, 18, 1.2 cintayanniti govindamupagamya sa yādavaḥ /
ViPur, 5, 18, 43.2 so 'cintayadrathācchīghraṃ kathamatrāgatāviti //
ViPur, 5, 19, 18.2 etau kasya kuto vaitau maitreyācintayattataḥ //
ViPur, 5, 23, 9.1 kṛṣṇo 'pi cintayāmāsa kṣapitaṃ yādavaṃ balam /
ViPur, 5, 38, 22.2 na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ //
ViPur, 5, 38, 25.1 acintayacca kaunteyaḥ kṛṣṇasyaiva hi tadbalam /
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
ViPur, 6, 4, 6.2 ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ //
ViPur, 6, 6, 35.2 kṛtakṛtyas tato bhūtvā cintayāmāsa pārthivaḥ //
ViPur, 6, 7, 29.2 cintayen muktaye tena brahmabhūtaṃ pareśvaram //
ViPur, 6, 7, 55.1 na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
ViPur, 6, 7, 55.2 tataḥ sthūlaṃ hare rūpaṃ cintayed viśvagocaram //
ViPur, 6, 7, 73.2 cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam //
ViPur, 6, 7, 79.1 tac ca mūrtaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa /
ViPur, 6, 7, 83.2 cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam //
ViPur, 6, 7, 85.2 cintayet tanmayo yogī samādhāyātmamānasam //
ViPur, 6, 7, 87.2 cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam //