Occurrences

Gopathabrāhmaṇa
Kaṭhopaniṣad
Āpastambadharmasūtra
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Nāṭyaśāstravivṛti
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śāktavijñāna
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Gopathabrāhmaṇa
GB, 1, 1, 30, 2.0 ātmānaṃ nirudhya saṃgamamātrīṃ bhūtārthacintāṃ cintayet //
Kaṭhopaniṣad
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 1.1 ātman paśyan sarvabhūtāni na muhyec cintayan kaviḥ /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 5.2 cintayed ātmano raśmīn pratyāhāraḥ sa ucyate //
Arthaśāstra
ArthaŚ, 1, 15, 1.1 kṛtasvapakṣaparapakṣopagrahaḥ kāryārambhāṃścintayet //
ArthaŚ, 1, 15, 50.1 te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
ArthaŚ, 1, 19, 15.1 aṣṭame senāpatisakho vikramaṃ cintayet //
ArthaŚ, 1, 19, 20.1 ṣaṣṭhe tūryaghoṣeṇa pratibuddhaḥ śāstram itikartavyatāṃ ca cintayet //
Avadānaśataka
AvŚat, 4, 3.5 cintayati ca mayā īdṛśānāṃ ratnānāṃ śramaṇasya gautamasya upārdhaṃ dātavyaṃ bhaviṣyati /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 18, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti /
AvŚat, 18, 6.3 api yac cintayāmi yat prārthaye tat sarvaṃ samṛdhyati /
AvŚat, 21, 4.2 tasyaivaṃ cintayatas tulayata uparīkṣamāṇasya saptatriṃśad bodhipakṣyadharmā abhimukhībhūtāḥ /
Aṣṭasāhasrikā
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 6.1 naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
Brahmabindūpaniṣat, 1, 6.1 naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
Buddhacarita
BCar, 1, 3.1 sārdhaṃ tayāsau vijahāra rājā nācintayadvaiśravaṇasya lakṣmīm /
BCar, 4, 52.2 na tu cintayato 'cintyaṃ janasya prājñamāninaḥ //
BCar, 4, 55.2 samaṃ vignena dhīreṇa cintayāmāsa cetasā //
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 13, 64.2 yaścedamuttārayituṃ pravṛttaḥ kaścintayettasya tu pāpamāryaḥ //
Carakasaṃhitā
Ca, Sū., 8, 16.1 manasastu cintyamartham /
Ca, Sū., 10, 4.2 yataśca pratikurvan sidhyati pratikurvan mriyate apratikurvan sidhyati apratikurvan mriyate tataścintyate bheṣajamabheṣajenāviśiṣṭamiti //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 30, 4.2 ātmā ca saguṇaścetaścintyaṃ ca hṛdi saṃśritam //
Ca, Vim., 5, 11.2 rasavāhīni duṣyanti cintyānāṃ cāticintanāt //
Ca, Śār., 1, 20.1 cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca /
Ca, Śār., 8, 69.1 śarīraṃ cintyate sarvaṃ daivamānuṣasaṃpadā /
Ca, Indr., 12, 13.1 kathayatyapraśastāni cintayatyathavā punaḥ /
Ca, Cik., 1, 22.2 vidhūya mānasāndoṣān maitrīṃ bhūteṣu cintayan //
Ca, Cik., 3, 323.2 jvarasya vegaṃ kālaṃ ca cintayañjvaryate tu yaḥ //
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Lalitavistara
LalVis, 3, 10.2 rājñaścakravartinaścintitamātreṇa udyojayitavyaṃ senāmudyojayati sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 13, 142.3 sattvapramokṣaṃ ca cintayati sma /
Mahābhārata
MBh, 1, 1, 63.5 katham adhyāpayānīha śiṣyān ittham acintayat /
MBh, 1, 1, 63.6 tasya cintayataścāpi ṛṣer dvaipāyanasya ca /
MBh, 1, 7, 12.1 cintayitvā tato vahniścakre saṃhāram ātmanaḥ /
MBh, 1, 9, 2.2 abravīd vacanaṃ śocan priyāṃ cintya pramadvarām //
MBh, 1, 12, 4.5 tad ṛṣer vacanaṃ tathyaṃ cintayānaḥ punaḥ punaḥ //
MBh, 1, 13, 31.2 na sa tāṃ pratijagrāha na sanāmnīti cintayan //
MBh, 1, 15, 11.2 cintayatsu sureṣvevaṃ mantrayatsu ca sarvaśaḥ //
MBh, 1, 16, 15.15 tadātha cintito devastajjñātvā drutam āyayau /
MBh, 1, 17, 19.2 cintayāmāsa vai cakraṃ viṣṇur dānavasūdanam //
MBh, 1, 17, 20.1 tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam /
MBh, 1, 33, 1.3 vāsukiścintayāmāsa śāpo 'yaṃ na bhavet katham //
MBh, 1, 39, 22.1 sa cintayāmāsa tadā māyāyogena pārthivaḥ /
MBh, 1, 43, 14.2 ahnaḥ parikṣaye brahmaṃstataḥ sācintayat tadā /
MBh, 1, 46, 25.11 cintayāmāsa pāpātmā manasā pannagādhamaḥ /
MBh, 1, 57, 38.17 bhāryāṃ cintayamānasya manmathāgnir avardhata //
MBh, 1, 57, 57.5 saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ /
MBh, 1, 57, 68.7 sa cintayāmāsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet /
MBh, 1, 57, 68.34 evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ /
MBh, 1, 57, 69.38 cintayitvā lokavṛttaṃ mātur aṅkam athāviśat /
MBh, 1, 65, 40.2 rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam //
MBh, 1, 67, 21.2 manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ //
MBh, 1, 68, 1.5 śakuntalā cintayantī rājānaṃ kāryagauravāt /
MBh, 1, 68, 1.19 patnīnāṃ vacanaṃ śrutvā sādhu sādhvityacintayat /
MBh, 1, 68, 13.103 cintayāmāsa sahasā kāryagauravakāraṇāt /
MBh, 1, 68, 13.106 evam uktvā tu kṛpaṇā cintayantī śakuntalā //
MBh, 1, 68, 15.8 duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt /
MBh, 1, 78, 1.12 cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata //
MBh, 1, 91, 7.1 sa cintayitvā nṛpatir nṛpān sarvāṃstapodhanān /
MBh, 1, 94, 22.1 tāṃ dṛṣṭvā cintayāmāsa śaṃtanuḥ puruṣarṣabhaḥ /
MBh, 1, 94, 53.1 sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ /
MBh, 1, 98, 19.3 cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān //
MBh, 1, 99, 21.2 kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim /
MBh, 1, 100, 3.2 sācintayat tadā bhīṣmam anyāṃśca kurupuṃgavān /
MBh, 1, 104, 9.35 codyamāno mayā cāpi na kṣamaṃ cintayiṣyati /
MBh, 1, 104, 12.4 ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet //
MBh, 1, 104, 17.19 karṇaḥ prabuddhastaṃ svapnaṃ cintayāno 'bhavat tadā //
MBh, 1, 107, 37.26 manasācintayad devī etat putraśataṃ mama /
MBh, 1, 110, 26.2 āvābhyāṃ saha saṃvastuṃ dharmam āśritya cintitaḥ /
MBh, 1, 111, 21.10 brāhmaṇaṃ guṇavantaṃ vai cintayāmāsa dharmavit //
MBh, 1, 111, 25.2 anapatyaḥ śubhāṃllokān nāvāpsyāmīti cintayan //
MBh, 1, 115, 15.1 evam uktābravīn mādrīṃ sakṛccintaya daivatam /
MBh, 1, 116, 19.5 acintayitvā tacchāpaṃ praharṣaḥ samajāyata //
MBh, 1, 116, 30.28 bhartāraṃ cintayantī sā bhartāraṃ nistarecchubhā /
MBh, 1, 119, 41.5 cintayan nālabhan nidrāṃ divārātrim atandritaḥ //
MBh, 1, 119, 43.100 yudhiṣṭhirastu dharmātmā cintayan pāpam ātmani /
MBh, 1, 119, 43.139 niḥśvasaṃścintayaṃścaiva ahanyahani tapyate /
MBh, 1, 122, 10.3 muhūrtaṃ cintayāmāsa manyunābhipariplutaḥ //
MBh, 1, 122, 31.29 abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan //
MBh, 1, 122, 38.12 yacca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām /
MBh, 1, 123, 11.1 na sa taṃ pratijagrāha naiṣādir iti cintayan /
MBh, 1, 123, 29.1 muhūrtam iva taṃ droṇaścintayitvā viniścayam /
MBh, 1, 131, 6.5 so 'ham evaṃgate tāta cintayāmi samantataḥ /
MBh, 1, 133, 24.2 abhivādya tataḥ kuntīṃ rudan pāṇḍum acintayat /
MBh, 1, 136, 1.7 cintayāmāsa matimān dharmaputro yudhiṣṭhiraḥ //
MBh, 1, 137, 16.39 etacca cintayānasya bahudhā vyathitaṃ manaḥ /
MBh, 1, 139, 13.3 antargatena manasā cintayāmāsa rākṣasī //
MBh, 1, 143, 19.19 manasā cintayāmāsa pānīyaṃ bhojanaṃ mahat /
MBh, 1, 145, 4.2 yudhiṣṭhiraṃ ca kuntīṃ ca cintayanta upāsate /
MBh, 1, 145, 4.18 bhikṣitvā dvijageheṣu cintayantaśca mātaram //
MBh, 1, 145, 13.1 sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham /
MBh, 1, 150, 1.6 harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ /
MBh, 1, 150, 8.1 yasya duryodhano vīryaṃ cintayann amitaujasaḥ /
MBh, 1, 151, 1.41 taṃ praviśya mahāvṛkṣaṃ cintayāmāsa vīryavān /
MBh, 1, 151, 25.63 cintayāmi divārātram arjunaṃ prati bāndhavāḥ /
MBh, 1, 155, 2.2 nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat //
MBh, 1, 155, 4.2 kṣātreṇa ca balenāsya cintayan nānvapadyata /
MBh, 1, 162, 10.3 cintayānastu tapatīṃ tadrūpākṛṣṭamānasaḥ /
MBh, 1, 176, 7.5 avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat /
MBh, 1, 176, 7.6 sutavairaprasaṅgācca bhīṣmād bhayam acintayat /
MBh, 1, 181, 39.2 ityevaṃ cintayāmāsa sutasnehānvitā pṛthā /
MBh, 1, 192, 7.86 avamardanakālo 'tra mataścintayato mama /
MBh, 1, 193, 2.2 aham apyevam evaitaccintayāmi yathā yuvām /
MBh, 1, 197, 4.1 cintayaṃśca na paśyāmi rājaṃstava suhṛttamam /
MBh, 1, 199, 9.12 kūrmaścintayate putrān yatra vā tatra vā gataḥ /
MBh, 1, 199, 22.12 sā cintya viduraṃ prāha yuktitaḥ subalātmajā /
MBh, 1, 199, 27.3 vāsudevo jagannāthaścintayāmāsa vāsavam /
MBh, 1, 199, 27.4 mahendraścintito rājan viśvakarmāṇam ādiśat /
MBh, 1, 203, 11.2 nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ //
MBh, 1, 205, 12.3 ākrande tatra kaunteyaścintayāmāsa duḥkhitaḥ //
MBh, 1, 209, 12.3 acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ //
MBh, 1, 209, 14.1 tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata /
MBh, 1, 210, 2.6 cintayāmāsa rātrau tu gadena kathitāṃ kathām /
MBh, 1, 210, 2.8 prāptuṃ tāṃ cintayāmāsa ka upāyo bhaved iti /
MBh, 1, 210, 2.19 cintayāmāsa deveśaṃ keśavaṃ kleśanāśanam /
MBh, 1, 210, 2.32 subhadrāṃ cintayānastu tadarthe cāpi māṃ punaḥ /
MBh, 1, 210, 2.33 cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat /
MBh, 1, 212, 1.10 cintayānastato bhadrām upaviṣṭaḥ śilātale /
MBh, 1, 212, 1.16 punaḥ punaścintayānaḥ subhadrāṃ bhadrabhāṣiṇīm /
MBh, 1, 212, 1.51 baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ /
MBh, 1, 212, 1.76 iti cintayamānānāṃ pārtho duḥkham apānudat /
MBh, 1, 212, 1.164 tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ /
MBh, 1, 212, 1.269 arjunasya vacaḥ śrutvā cintayantī janārdanam /
MBh, 1, 212, 1.272 cintayāmāsa pitaraṃ praviśya ca latāgṛham /
MBh, 1, 212, 1.273 cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ /
MBh, 1, 212, 1.276 cintitaṃ ca subhadrāyāścintayitvā janārdanaḥ /
MBh, 1, 213, 12.16 mama śokaṃ vivardhanti tasmāt pāpaṃ na cintaya /
MBh, 1, 216, 1.3 cintayāmāsa varuṇaṃ lokapālaṃ didṛkṣayā /
MBh, 1, 220, 15.3 kva nu śīghram apatyaṃ syād bahulaṃ cetyacintayat //
MBh, 1, 220, 16.1 sa cintayann abhyagacchad bahulaprasavān khagān /
MBh, 1, 220, 18.2 apatyasnehasaṃvignā jaritā bahvacintayat //
MBh, 1, 221, 7.2 cintayānā vimokṣaṃ vo nādhigacchāmi kiṃcana /
MBh, 1, 224, 1.2 mandapālo 'pi kauravya cintayānaḥ sutāṃstadā /
MBh, 1, 224, 11.1 tām eva tu mamāmitrīṃ cintayan paritapyase /
MBh, 2, 5, 18.2 kacciccāpararātreṣu cintayasyartham arthavit //
MBh, 2, 11, 73.2 rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa bhārata //
MBh, 2, 12, 1.3 cintayan rājasūyāptiṃ na lebhe śarma bhārata //
MBh, 2, 13, 67.3 jarāsaṃdhavadhopāyaścintyatāṃ bharatarṣabha /
MBh, 2, 16, 45.2 taṃ ca bālaṃ subalinaṃ cintayāmāsa rākṣasī //
MBh, 2, 17, 2.1 sāhaṃ pratyupakārārthaṃ cintayantyaniśaṃ nṛpa /
MBh, 2, 20, 1.3 cintayaṃśca na paśyāmi bhavatāṃ prati vaikṛtam //
MBh, 2, 22, 22.1 cintayāmāsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt /
MBh, 2, 33, 20.1 ityetāṃ nāradaścintāṃ cintayāmāsa dharmavit /
MBh, 2, 39, 17.2 na sa taṃ cintayāmāsa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 2, 41, 4.2 garjatyatīva durbuddhiḥ sarvān asmān acintayan //
MBh, 2, 45, 7.2 cintayaṃśca na paśyāmi śokasya tava saṃbhavam //
MBh, 2, 45, 23.2 śarma naivādhigacchāmi cintayāno 'niśaṃ vibho //
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 50, 14.2 tasmād rājñā prayatnena svārthaścintyaḥ sadaiva hi //
MBh, 2, 67, 16.2 apyayaṃ na vināśaḥ syāt kurūṇām iti cintayan //
MBh, 2, 72, 2.1 taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 3, 2, 43.2 duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet //
MBh, 3, 22, 21.1 so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ /
MBh, 3, 37, 18.1 na nidrām adhigacchāmi cintayāno vṛkodara /
MBh, 3, 40, 36.1 cintayāmāsa jiṣṇus tu bhagavantaṃ hutāśanam /
MBh, 3, 43, 1.3 cintayāmāsa rājendra devarājarathāgamam //
MBh, 3, 43, 2.1 tataś cintayamānasya guḍākeśasya dhīmataḥ /
MBh, 3, 46, 8.2 aniśaṃ cintayāno 'pi ya enam udiyād rathī //
MBh, 3, 51, 6.2 cintayāmāsa tat kāryaṃ sumahat svāṃ sutāṃ prati //
MBh, 3, 54, 12.1 sā cintayantī buddhyātha tarkayāmāsa bhāminī /
MBh, 3, 54, 13.2 śrutāni devaliṅgāni cintayāmāsa bhārata //
MBh, 3, 57, 2.2 cintayāmāsa tat kāryaṃ sumahat pārthivaṃ prati //
MBh, 3, 58, 12.1 sa cintayāmāsa tadā niṣadhādhipatir balī /
MBh, 3, 58, 24.2 tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ //
MBh, 3, 58, 26.1 śrāntasya te kṣudhārtasya cintayānasya tat sukham /
MBh, 3, 59, 14.2 cintayitvādhyagād rājā vastrārdhasyāvakartanam //
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 60, 37.1 yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye /
MBh, 3, 69, 4.2 asmadarthe bhavedvāyam upāyaścintito mahān //
MBh, 3, 69, 23.2 vārṣṇeyaś cintayāmāsa bāhukasya hayajñatām //
MBh, 3, 69, 33.2 cintayan mumude rājā sahavārṣṇeyasārathiḥ //
MBh, 3, 71, 31.1 cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ /
MBh, 3, 94, 16.1 tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ /
MBh, 3, 94, 27.2 manasā cintayāmāsa kasmai dadyāṃ sutām iti //
MBh, 3, 99, 19.1 teṣāṃ tu tatra kramakālayogād ghorā matiś cintayatāṃ babhūva /
MBh, 3, 106, 5.2 muhūrtaṃ vimanā bhūtvā sthāṇor vākyam acintayat /
MBh, 3, 106, 37.2 paryatapyata duḥkhena teṣāṃ gatim acintayat //
MBh, 3, 113, 1.3 atulyarūpāṇyatighoravanti vighnaṃ sadā tapasaś cintayanti //
MBh, 3, 146, 35.1 so 'cintayad gate svargam arjune mayi cāgate /
MBh, 3, 146, 37.1 kathaṃ nu kusumāvāptiḥ syācchīghram iti cintayan /
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 161, 13.1 dṛṣṭvā vicitrāṇi girau vanāni kirīṭinaṃ cintayatām abhīkṣṇam /
MBh, 3, 161, 16.1 tathā tu taṃ cintayatāṃ sitāśvam astrārthinaṃ vāsavam abhyupetam /
MBh, 3, 161, 17.2 vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva //
MBh, 3, 176, 1.3 cintayāmāsa sarpasya vīryam atyadbhutaṃ mahat //
MBh, 3, 178, 33.2 abhimānena mattaḥ san kaṃcin nānyam acintayam //
MBh, 3, 185, 35.1 cintayāmāsa ca manus taṃ matsyaṃ pṛthivīpate /
MBh, 3, 186, 85.1 tapasā cintayaṃścāpi taṃ śiśuṃ nopalakṣaye /
MBh, 3, 186, 111.1 satataṃ dhāvamānaś ca cintayāno viśāṃ pate /
MBh, 3, 187, 16.2 mām eva satataṃ viprāś cintayanta upāsate //
MBh, 3, 190, 9.1 sa śrutvācintayat /
MBh, 3, 190, 54.1 atharṣiścintayāmāsa /
MBh, 3, 196, 6.3 patiṃ daivatavaccāpi cintayantyaḥ sthitā hi yāḥ //
MBh, 3, 196, 17.2 cintayanti sadā vīra kīdṛśo 'yaṃ bhaviṣyati //
MBh, 3, 198, 1.2 cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ /
MBh, 3, 198, 2.1 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt /
MBh, 3, 198, 14.3 dvitīyam idam āścaryam ityacintayata dvijaḥ //
MBh, 3, 201, 8.2 pāpaṃ cintayate cāpi bravīti ca karoti ca //
MBh, 3, 207, 11.1 katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ /
MBh, 3, 213, 25.2 indras tasyā vacaḥ śrutvā duḥkhito 'cintayad bhṛśam /
MBh, 3, 213, 35.2 yathaitaccintitaṃ kāryaṃ tvayā dānavasūdana /
MBh, 3, 213, 45.1 sa bhūyaś cintayāmāsa na nyāyyaṃ kṣubhito 'smi yat /
MBh, 3, 213, 51.2 tattvataḥ kāmasaṃtaptaṃ cintayāmāsa bhāminī //
MBh, 3, 214, 8.1 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane /
MBh, 3, 218, 43.2 iti cintyānayāmāsa devasenāṃ svalaṃkṛtām //
MBh, 3, 219, 9.2 kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya //
MBh, 3, 225, 23.2 na syāt phalaṃ tasya kutaḥ prasiddhir anyatra daivād iti cintayāmi //
MBh, 3, 231, 4.1 acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham /
MBh, 3, 236, 6.2 śokopahatayā buddhyā cintayānaḥ parābhavam //
MBh, 3, 240, 29.2 svapnabhūtam idaṃ sarvam acintayata bhārata /
MBh, 3, 243, 13.2 rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa kauravaḥ //
MBh, 3, 243, 18.2 cintayantas tam evārthaṃ nālabhanta sukhaṃ kvacit //
MBh, 3, 245, 3.2 cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam //
MBh, 3, 261, 14.1 cintayaṃś ca mahātejā guṇān rāmasya vīryavān /
MBh, 3, 261, 47.2 kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca //
MBh, 3, 262, 9.1 mārīcaścintayāmāsa viśiṣṭān maraṇaṃ varam /
MBh, 3, 263, 12.2 bhrātur āgamanaṃ caiva cintayan paryatapyata //
MBh, 3, 264, 20.1 cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā /
MBh, 3, 266, 44.2 timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ //
MBh, 3, 272, 17.1 tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ /
MBh, 3, 280, 14.2 yathoktaṃ nāradavacaścintayantī suduḥkhitā //
MBh, 3, 281, 84.1 kā tvavasthā tayor adya madartham iti cintaye /
MBh, 3, 290, 1.3 cintayāmāsa sā kanyā mantragrāmabalābalam //
MBh, 3, 291, 6.1 saivaṃ śāpaparitrastā bahu cintayatī tadā /
MBh, 3, 296, 35.3 sa cintayāmāsa tadā yoddhavyaṃ dhruvam adya me //
MBh, 3, 297, 4.3 ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam //
MBh, 3, 297, 8.2 mukhavarṇāḥ prasannā me bhrātṝṇām ityacintayat //
MBh, 4, 16, 3.1 cintayāmāsa rudatī tasya duḥkhasya nirṇayam /
MBh, 4, 16, 4.1 ityevaṃ cintayitvā sā bhīmaṃ vai manasāgamat /
MBh, 4, 17, 14.2 tūṣṇīm āste yathā mūḍhaḥ svāni karmāṇi cintayan //
MBh, 4, 18, 25.1 sahadevasya vṛttāni cintayantī punaḥ punaḥ /
MBh, 4, 21, 23.2 nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam //
MBh, 4, 24, 1.3 atyāhitaṃ cintayitvā vyasmayanta pṛthagjanāḥ //
MBh, 4, 40, 9.1 idaṃ tu cintayann eva parimuhyāmi kevalam /
MBh, 4, 41, 4.1 manasā cintayāmāsa prasādaṃ pāvakasya ca /
MBh, 4, 41, 4.2 sa ca taccintitaṃ jñātvā dhvaje bhūtānyacodayat //
MBh, 4, 42, 7.2 anyathā cintito hyarthaḥ punar bhavati cānyathā //
MBh, 4, 44, 2.1 nayā hi bahavaḥ santi śāstrāṇyāśritya cintitāḥ /
MBh, 5, 1, 13.2 taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca //
MBh, 5, 9, 19.2 cintayāmāsa tasyaiva vadhopāyaṃ mahātmanaḥ //
MBh, 5, 9, 20.1 sa tūṣṇīṃ cintayan vīro devarājaḥ pratāpavān /
MBh, 5, 21, 20.1 cintayitvā tu pārthebhyaḥ preṣayiṣyāmi saṃjayam /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 33, 7.3 abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam //
MBh, 5, 33, 45.1 ekaḥ svādu na bhuñjīta ekaścārthānna cintayet /
MBh, 5, 41, 8.2 cintayāmāsa vidurastam ṛṣiṃ saṃśitavratam /
MBh, 5, 51, 2.2 aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam //
MBh, 5, 59, 21.1 ityevaṃ cintayan kṛtsnam ahorātrāṇi bhārata /
MBh, 5, 61, 1.2 tathā tu pṛcchantam atīva pārthān vaicitravīryaṃ tam acintayitvā /
MBh, 5, 78, 6.1 anyathā cintito hyarthaḥ punar bhavati so 'nyathā /
MBh, 5, 91, 7.1 manasā cintayan pāpaṃ karmaṇā nābhirocayan /
MBh, 5, 94, 2.2 iti sarve manobhiste cintayanti sma pārthivāḥ //
MBh, 5, 102, 14.1 kāraṇasya tu daurbalyāccintayāmi mahāmune /
MBh, 5, 112, 9.1 tathā tau kathayantau ca cintayantau ca yat kṣamam /
MBh, 5, 113, 17.2 cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat //
MBh, 5, 119, 8.2 patiṣyaṃścintayāmāsa gatiṃ gatimatāṃ varaḥ //
MBh, 5, 142, 9.2 cintayanna labhe nidrām ahaḥsu ca niśāsu ca //
MBh, 5, 142, 20.2 cintayantī bahuvidhaṃ hṛdayena vidūyatā //
MBh, 5, 142, 21.2 strībhāvād bālabhāvācca cintayantī punaḥ punaḥ //
MBh, 5, 166, 11.1 cintyatām idam evāgre mama niḥśreyasaṃ param /
MBh, 5, 170, 8.2 anurūpād iva kulād iti cintya mano dadhe //
MBh, 5, 173, 1.2 sā niṣkramantī nagarāccintayāmāsa bhārata /
MBh, 5, 174, 1.3 tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ //
MBh, 5, 174, 14.2 ityevaṃ teṣu vipreṣu cintayatsu tathā tathā /
MBh, 5, 176, 37.2 yad atraupayikaṃ kāryaṃ taccintayitum arhasi //
MBh, 5, 185, 23.2 cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā //
MBh, 5, 187, 10.2 tapase dhṛtasaṃkalpā mama cintayatī vadham //
MBh, 5, 192, 13.1 ayuddhena nivṛttiṃ ca manasā cintayābhibho /
MBh, 5, 192, 18.1 tataḥ sā cintayāmāsa matkṛte duḥkhitāvubhau /
MBh, 5, 193, 1.3 provāca manasā cintya daivenopanipīḍitaḥ /
MBh, 6, 2, 11.2 manasā cintitam api sarvaṃ vetsyati saṃjayaḥ //
MBh, 6, 15, 57.1 putraśokābhisaṃtapto mahad duḥkham acintayan /
MBh, 6, 15, 59.1 nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan /
MBh, 6, BhaGī 6, 25.2 ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet //
MBh, 6, BhaGī 9, 22.1 ananyāścintayanto māṃ ye janāḥ paryupāsate /
MBh, 6, BhaGī 10, 17.2 keṣu keṣu ca bhāveṣu cintyo 'si bhagavanmayā //
MBh, 6, 46, 3.1 śucā paramayā yuktaścintayānaḥ parājayam /
MBh, 6, 54, 37.2 karṇena sahitaḥ kṛtyaṃ cintayānastadaiva hi //
MBh, 6, 55, 66.2 acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam //
MBh, 6, 55, 71.1 tathā cintayatastasya bhūya eva pitāmahaḥ /
MBh, 6, 55, 91.2 sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇām iti cintayitvā //
MBh, 6, 60, 78.2 muhūrtaṃ cintayāmāsa bāṣpaśokasamākulaḥ //
MBh, 6, 69, 7.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ //
MBh, 6, 75, 6.2 acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi //
MBh, 6, 79, 53.2 sarve vimanaso bhūtvā nedam astītyacintayan //
MBh, 6, 81, 31.1 acintayitvā sa śarāṃstarasvī vṛkodaraḥ krodhaparītacetāḥ /
MBh, 6, 82, 26.2 prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ //
MBh, 6, 98, 6.2 nācintayata tān bāṇān pārthacāpacyutān yudhi //
MBh, 6, 103, 4.2 cintayitvā ciraṃ dhyātvā avahāram arocayat //
MBh, 6, 103, 7.1 bhīṣmasya samare karma cintayānāstu pāṇḍavāḥ /
MBh, 6, 103, 74.1 imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam /
MBh, 6, 105, 23.2 cintayitvā muhūrtaṃ tu kṛtvā niścayam ātmanaḥ /
MBh, 6, 108, 16.2 cintayitvā mahābāho bhīṣmārjunasamāgamam //
MBh, 6, 111, 12.1 cintayitvā mahābāhuḥ pitā devavratastava /
MBh, 6, 112, 85.1 acintayitvā tān bāṇān pitā devavratastava /
MBh, 6, 114, 30.2 acintayad raṇe vīro buddhyā parapuraṃjayaḥ //
MBh, 6, 114, 95.2 samprekṣya vai mahābuddhiścintayitvā ca bhārata //
MBh, 7, 1, 6.1 tasya cintayato duḥkham aniśaṃ pārthivasya tat /
MBh, 7, 10, 50.1 anyathā cintitā hyarthā naraistāta manasvibhiḥ /
MBh, 7, 11, 5.1 tato duryodhanaścintya karṇaduḥśāsanādibhiḥ /
MBh, 7, 30, 28.1 acintayaṃśca te sarve pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 34, 11.2 bahudhā cintayāmāsa droṇasya prativāraṇam //
MBh, 7, 52, 30.2 ahaṃ ca saha putreṇa adhruvā iti cintyatām //
MBh, 7, 53, 30.1 bhūyaśca cintayiṣyāmi nītim ātmahitāya vai /
MBh, 7, 54, 2.2 vyathitāś cintayāmāsuḥ kiṃsvid etad bhaviṣyati //
MBh, 7, 57, 78.3 manasā cintayāmāsa tanme saṃpadyatām iti //
MBh, 7, 66, 12.2 tasya cintayatastvevaṃ phalgunasya mahātmanaḥ /
MBh, 7, 66, 28.2 vāsudevo mahābuddhiḥ kāryavattām acintayat //
MBh, 7, 67, 24.2 cintayāmāsa vārṣṇeyo na naḥ kālātyayo bhavet //
MBh, 7, 73, 36.2 yuyudhānasya rājendra manasedam acintayat //
MBh, 7, 85, 37.2 kaśmalābhihato rājā cintayāmāsa pāṇḍavaḥ //
MBh, 7, 85, 42.1 sarveṣvapi ca yodheṣu cintayañ śinipuṃgava /
MBh, 7, 102, 4.2 cintayāmāsa rājendra katham etad bhaviṣyati //
MBh, 7, 102, 8.2 acintayanmahābāhuḥ śaineyasya rathaṃ prati //
MBh, 7, 103, 49.1 evaṃ bahuvidhaṃ tasya cintayānasya pārthiva /
MBh, 7, 105, 9.2 yad gataṃ gatam eveha śeṣaṃ cintaya mānada //
MBh, 7, 105, 11.2 cintyaṃ bahu mahārāja kṛtyaṃ yat tatra me śṛṇu /
MBh, 7, 106, 5.1 bhayānna śete satataṃ cintayan vai mahāratham /
MBh, 7, 106, 34.1 tato 'cintya mahāvegān karṇakārmukaniḥsṛtān /
MBh, 7, 107, 16.1 bālyāt prabhṛti cārighnastāni duḥkhāni cintayan /
MBh, 7, 114, 11.2 samare tam anādṛtya nāsya vīryam acintayat //
MBh, 7, 114, 33.2 acintayitvā bhīmastu kruddhaḥ karṇam upādravat //
MBh, 7, 123, 23.1 na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kvacit /
MBh, 7, 126, 31.1 na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa /
MBh, 7, 137, 48.2 muhūrtaṃ cintayitvā tu tato dāruṇam āhavam //
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 172, 40.2 muhūrtaṃ cintayāmāsa kiṃ tvetad iti māriṣa //
MBh, 7, 172, 41.1 cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ /
MBh, 8, 1, 5.2 cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire //
MBh, 8, 1, 8.1 cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān /
MBh, 8, 5, 45.1 anyathā cintitaṃ kāryam anyathā tat tu jāyate /
MBh, 8, 5, 80.1 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan /
MBh, 8, 6, 26.2 tvatsamaṃ samare yodhaṃ nānyaṃ paśyāmi cintayan //
MBh, 8, 22, 24.2 atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca /
MBh, 8, 40, 115.2 cintayanto bhaved adya lokānāṃ svasty apīty aha //
MBh, 8, 46, 18.1 yasyāyam agamat kālaś cintayānasya me vibho /
MBh, 9, 2, 5.1 cintayitvā vacasteṣāṃ bālakrīḍāṃ ca saṃjaya /
MBh, 9, 2, 49.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam //
MBh, 9, 6, 27.1 yudhyamānasya tasyājau cintayann eva bhārata /
MBh, 9, 12, 34.2 cintayāmāsa samare dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 23, 46.1 evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā /
MBh, 9, 26, 19.1 na hi me mokṣyate kaścit pareṣām iti cintaye /
MBh, 9, 27, 32.1 cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan /
MBh, 9, 28, 75.2 yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat //
MBh, 9, 29, 63.2 nyaviśanta bhṛśaṃ śrāntāścintayanto nṛpaṃ prati //
MBh, 9, 29, 66.1 ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha /
MBh, 9, 31, 60.1 gadāyuddhe na me kaścit sadṛśo 'stīti cintaya /
MBh, 9, 34, 66.1 evam uktastadā cintya prāha vākyaṃ prajāpatiḥ /
MBh, 9, 35, 33.2 ṛco yajūṃṣi sāmāni manasā cintayanmuniḥ /
MBh, 9, 37, 8.1 manasā cintitā hyarthā dharmārthakuśalaistadā /
MBh, 9, 38, 6.3 tatrasthaścintayāmāsa daityadānavavigraham //
MBh, 9, 40, 9.1 ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit /
MBh, 9, 40, 10.1 cintayitvā muhūrtaṃ ca roṣāviṣṭo dvijottamaḥ /
MBh, 9, 40, 15.2 babhūva durmanā rājaṃścintayāmāsa ca prabhuḥ //
MBh, 9, 41, 19.1 tato bhītā saricchreṣṭhā cintayāmāsa bhārata /
MBh, 9, 41, 21.2 cintayitvā mahāśāpam ṛṣivitrāsitā bhṛśam //
MBh, 9, 41, 24.2 cintayāmāsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet //
MBh, 9, 43, 45.2 manasā cintayāmāsa kim ayaṃ labhatām iti //
MBh, 9, 47, 23.1 caraṇau dahyamānau ca nācintayad aninditā /
MBh, 9, 49, 17.1 ityevaṃ cintayāmāsa maharṣir asitastadā /
MBh, 9, 49, 22.1 asito devalo rājaṃścintayāmāsa buddhimān /
MBh, 9, 49, 23.1 cintayāmāsa rājendra tadā sa munisattamaḥ /
MBh, 9, 49, 43.1 so 'cintayanmahābhāgo jaigīṣavyasya devalaḥ /
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 62, 10.1 cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām /
MBh, 9, 62, 11.1 tasya cintayamānasya buddhiḥ samabhavat tadā /
MBh, 10, 2, 29.2 buddhiścintayataḥ kiṃcit svaṃ śreyo nāvabudhyate //
MBh, 10, 3, 8.1 acintyatvāddhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ /
MBh, 10, 4, 21.2 arthāṃścintayataścāpi kāmayānasya vā punaḥ //
MBh, 10, 6, 29.2 na caitad abhijānāmi cintayann api sarvathā //
MBh, 10, 7, 1.2 sa evaṃ cintayitvā tu droṇaputro viśāṃ pate /
MBh, 10, 7, 5.1 manasāpyasucintyena duṣkareṇālpacetasā /
MBh, 10, 13, 17.1 sa tad divyam adīnātmā paramāstram acintayat /
MBh, 11, 2, 17.3 cintyamānaṃ hi na vyeti bhūyaścāpi vivardhate //
MBh, 11, 3, 4.1 aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha /
MBh, 11, 16, 26.2 pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam //
MBh, 11, 16, 28.2 abhimanyor vināśaṃ ca kaścintayitum arhati //
MBh, 11, 21, 7.2 trayodaśa samā nidrāṃ cintayannādhyagacchata //
MBh, 12, 1, 42.2 kāraṇaṃ nādhigacchāmi kathaṃcid api cintayan //
MBh, 12, 2, 7.2 prajānām anurāgaṃ ca cintayāno vyadahyata //
MBh, 12, 9, 25.2 nākalyāṇaṃ na kalyāṇaṃ cintayann ubhayostayoḥ //
MBh, 12, 31, 7.2 uṣitau samaye brahmaṃścintyatām atra sāṃpratam //
MBh, 12, 31, 11.2 āvābhyām abhyanujñāto varaṃ nṛvara cintaya //
MBh, 12, 31, 39.2 taccāhaṃ cintitaṃ jñātvā gatavāṃstasya darśanam //
MBh, 12, 33, 5.1 dahyāmyaniśam adyāhaṃ cintayānaḥ punaḥ punaḥ /
MBh, 12, 37, 1.3 cintayitvā muhūrtaṃ tu pratyuvāca tapodhanam //
MBh, 12, 38, 4.2 yena muhyati me cetaścintayānasya nityaśaḥ //
MBh, 12, 47, 50.2 apāraparimeyāya tasmai cintyātmane namaḥ //
MBh, 12, 52, 19.2 cintayiṣyasi tatrāgryā buddhistava bhaviṣyati //
MBh, 12, 59, 28.2 śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ //
MBh, 12, 94, 24.2 mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī //
MBh, 12, 105, 25.2 yādṛcchikaṃ mamāsīt tad rājyam ityeva cintaye /
MBh, 12, 124, 45.1 tasya cintayatastāta chāyābhūtaṃ mahādyute /
MBh, 12, 138, 25.1 bakavaccintayed arthān siṃhavacca parākramet /
MBh, 12, 139, 34.1 cintayāmāsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet /
MBh, 12, 139, 36.1 sa cintayāmāsa tadā steyaṃ kāryam ito mayā /
MBh, 12, 142, 42.2 cintayāmāsa manasā kim idaṃ nu kṛtaṃ mayā //
MBh, 12, 145, 1.3 dṛṣṭvā tau daṃpatī duḥkhād acintayata sadgatim //
MBh, 12, 151, 30.2 tathā balena rājendra na samo 'stīti cintayet //
MBh, 12, 160, 42.1 mayaitaccintitaṃ bhūtam asir nāmaiṣa vīryavān /
MBh, 12, 165, 28.1 sa bhuktavān suviśrānto gautamo 'cintayat tadā /
MBh, 12, 165, 30.2 kṛtaghnaḥ puruṣavyāghra manasedam acintayat //
MBh, 12, 187, 1.2 adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate /
MBh, 12, 187, 31.2 pravṛttaṃ raja ityeva tannasaṃrabhya cintayet //
MBh, 12, 200, 10.2 so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat //
MBh, 12, 208, 8.2 nāpadhyāyenna spṛhayennābaddhaṃ cintayed asat //
MBh, 12, 212, 36.2 cintayannānuparyeti tribhir evānvito guṇaiḥ //
MBh, 12, 217, 21.2 nāntam asya prapaśyāmi vidher divyasya cintayan //
MBh, 12, 217, 47.1 āhuḥ sarvam idaṃ cintyaṃ janāḥ kecinmanīṣayā /
MBh, 12, 232, 24.2 ekāgraścintayennityaṃ yogānnodvejayenmanaḥ //
MBh, 12, 232, 29.1 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet /
MBh, 12, 238, 6.2 indriyāṇīndriyārthāṃśca bahu cintyam acintayan //
MBh, 12, 238, 6.2 indriyāṇīndriyārthāṃśca bahu cintyam acintayan //
MBh, 12, 242, 5.2 ātmatṛpta ivāsīta bahu cintyam acintayan //
MBh, 12, 245, 5.1 svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam /
MBh, 12, 248, 15.2 cintayannādhyagacchacca saṃhāre hetukāraṇam //
MBh, 12, 249, 19.1 tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca /
MBh, 12, 251, 21.2 yad yad ātmana iccheta tat parasyāpi cintayet //
MBh, 12, 253, 5.1 sa cintayāmāsa munir jalamadhye kadācana /
MBh, 12, 258, 8.2 vimṛśya cirakāritvāccintayāmāsa vai ciram //
MBh, 12, 258, 23.2 pitā hyalpataraṃ sthānaṃ cintayiṣyāmi mātaram //
MBh, 12, 263, 38.2 bhūyaścācintayat siddho yat paraṃ so 'bhyapadyata //
MBh, 12, 265, 10.1 pāpaṃ cintayate caiva prabravīti karoti ca /
MBh, 12, 273, 38.2 grahīṣyāmastrilokeśa mokṣaṃ cintayatāṃ bhavān //
MBh, 12, 273, 43.3 mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha //
MBh, 12, 275, 13.2 iṣṭān bhogānnānurudhyet sukhaṃ vā na cintayed duḥkham abhyāgataṃ vā //
MBh, 12, 306, 13.2 gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm //
MBh, 12, 306, 26.2 cintaye tatra cāgatya gandharvo mām apṛcchata //
MBh, 12, 306, 52.1 ajasraṃ janmanidhanaṃ cintayitvā trayīm imām /
MBh, 12, 306, 97.1 janmamṛtyū ca rājendra prākṛtaṃ tad acintayat /
MBh, 12, 315, 12.2 eko dhyānaparastūṣṇīṃ kim āsse cintayann iva //
MBh, 12, 317, 5.1 dravyeṣu samatīteṣu ye guṇāstānna cintayet /
MBh, 12, 317, 12.2 cintyamānaṃ hi na vyeti bhūyaścāpi pravardhate //
MBh, 12, 317, 18.2 duḥkhena cādhigamyante nāśam eṣāṃ na cintayet //
MBh, 12, 324, 17.2 cintayāmāsur avyagrāḥ sukṛtaṃ hi nṛpasya tat //
MBh, 12, 326, 18.2 ekāgrāścintayeyur māṃ naiṣāṃ vighno bhaved iti //
MBh, 12, 327, 60.3 cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ //
MBh, 12, 327, 71.1 gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi /
MBh, 12, 327, 84.1 lokakāryagatīḥ sarvāstvaṃ cintaya yathāvidhi /
MBh, 12, 329, 35.1 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃbabhūva /
MBh, 12, 333, 17.1 tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param /
MBh, 12, 335, 17.3 jagataścintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām //
MBh, 12, 335, 18.1 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ /
MBh, 12, 336, 24.2 cintayāmāsa puruṣaṃ jagatsargakaraṃ prabhuḥ //
MBh, 12, 336, 25.1 atha cintayatastasya karṇābhyāṃ puruṣaḥ sṛtaḥ /
MBh, 12, 336, 66.1 manīṣitaṃ ca prāpnoti cintayan puruṣottamam /
MBh, 12, 337, 22.2 cintayāmāsa deveśo buddhiṃ buddhimatāṃ varaḥ //
MBh, 12, 337, 35.1 evaṃ sa cintayitvā tu bhagavānmadhusūdanaḥ /
MBh, 12, 338, 5.2 ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam //
MBh, 12, 338, 21.3 atraikāgreṇa manasā puruṣaścintyate virāṭ //
MBh, 12, 338, 23.1 ko hyasau cintyate brahmaṃstvayā vai puruṣottamaḥ /
MBh, 12, 339, 8.1 cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām /
MBh, 12, 341, 6.2 śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā //
MBh, 12, 344, 4.1 manasā cintitasyeva prītisnigdhasya darśanam /
MBh, 13, 1, 3.2 śamaṃ nopalabhe vīra duṣkṛtānyeva cintayan //
MBh, 13, 1, 14.3 ko hyātmānaṃ guruṃ kuryāt prāptavye sati cintayan //
MBh, 13, 2, 66.2 hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan //
MBh, 13, 4, 33.3 kathaṃ viśiṣṭo bhrātā te bhaved ityeva cintaya //
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 12, 24.2 cintayāmāsa devendro manyunābhipariplutaḥ /
MBh, 13, 14, 26.1 prāpyānujñāṃ gurujanād ahaṃ tārkṣyam acintayam /
MBh, 13, 14, 105.2 na prasīdati me rudraḥ kim etad iti cintayan /
MBh, 13, 16, 24.2 viśvāviśvaparo bhāvaścintyācintyastvam eva hi //
MBh, 13, 18, 27.2 prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa /
MBh, 13, 19, 8.1 gahvaraṃ pratibhātyetanmama cintayato 'niśam /
MBh, 13, 27, 69.2 cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet //
MBh, 13, 36, 8.2 samādhim ātmano nityam anulomam acintayan //
MBh, 13, 40, 20.2 bhāryāsaṃrakṣaṇaṃ kāryaṃ kathaṃ syād ityacintayat //
MBh, 13, 42, 30.1 tasya cintayatastāta bahvyo dinaniśā yayuḥ /
MBh, 13, 51, 9.3 dīyatāṃ sadṛśaṃ mūlyam amātyaiḥ saha cintaya //
MBh, 13, 51, 11.3 sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya //
MBh, 13, 51, 13.3 sadṛśaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām //
MBh, 13, 51, 14.3 sa cintayāmāsa tadā sahāmātyapurohitaḥ //
MBh, 13, 53, 3.2 tad eva cintayāmāsa cyavanasya viceṣṭitam //
MBh, 13, 54, 15.1 taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā /
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 54, 30.1 ityevaṃ cintayānaḥ sa viditaścyavanasya vai /
MBh, 13, 55, 8.1 atīva hyatra muhyāmi cintayāno divāniśam /
MBh, 13, 57, 1.2 muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ /
MBh, 13, 82, 37.1 manasā cintitā bhogāstvayā vai divyamānuṣāḥ /
MBh, 13, 98, 12.1 etasya tvapanītasya samādhiṃ tāta cintaya /
MBh, 13, 107, 38.2 vāte ca pūtigandhe ca manasāpi na cintayet //
MBh, 13, 115, 14.1 acintitam anuddiṣṭam asaṃkalpitam eva ca /
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
MBh, 14, 19, 31.1 dṛṣṭapūrvāṃ diśaṃ cintya yasmin saṃnivaset pure /
MBh, 14, 19, 35.2 hṛdayaṃ cintayeccāpi tathā hṛdayabandhanam //
MBh, 14, 21, 5.3 manasā cintitaṃ vākyaṃ yadā samabhipadyate //
MBh, 14, 30, 26.4 susamāhitacetāstu tato 'cintayata prabhuḥ //
MBh, 14, 43, 23.1 manasā cintayāno 'rthān buddhyā caiva vyavasyati /
MBh, 14, 54, 13.3 eṣṭavye sati cintyo 'ham ityuktvā dvārakāṃ yayau //
MBh, 14, 77, 7.3 cintayāmāsa ca tadā phalgunaḥ puruṣarṣabhaḥ //
MBh, 14, 81, 2.1 ulūpī cintayāmāsa tadā saṃjīvanaṃ maṇim /
MBh, 14, 93, 17.2 āhāraṃ cintayāmāsa kathaṃ tuṣṭo bhaved iti //
MBh, 14, 93, 52.2 cintyā mameyam iti vā saktūn ādātum arhasi //
MBh, 14, 94, 16.2 eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate //
MBh, 15, 2, 8.2 śokam asmatkṛtaṃ prāpya na mriyeteti cintyate //
MBh, 15, 28, 11.1 paraṃ nirvedam agamaṃścintayanto narādhipam /
MBh, 15, 28, 14.2 sadaiva cintayantaste na nidrām upalebhire //
MBh, 15, 36, 33.3 iti me cintayānasya pitaḥ śarma na vidyate //
MBh, 15, 46, 10.2 anāthavat kathaṃ dagdhā iti muhyāmi cintayan //
MBh, 16, 5, 1.3 athāpaśyan rāmam anantavīryaṃ vṛkṣe sthitaṃ cintayānaṃ vivikte //
MBh, 16, 5, 16.2 vane śūnye vicaraṃścintayāno bhūmau tataḥ saṃviveśāgryatejāḥ //
MBh, 16, 5, 18.1 sa cintayāno 'ndhakavṛṣṇināśaṃ kurukṣayaṃ caiva mahānubhāvaḥ /
MBh, 16, 7, 20.1 so 'haṃ tau ca mahātmānau cintayan bhrātarau tava /
MBh, 16, 8, 53.2 cintayāmāsa cāstrāṇi na ca sasmāra tānyapi //
MBh, 16, 8, 62.1 dhanaṃjayastu daivaṃ tanmanasācintayat prabhuḥ /
MBh, 16, 9, 12.2 cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ //
MBh, 16, 9, 15.2 mano me dīryate yena cintayānasya vai muhuḥ //
MBh, 18, 1, 16.2 draupadyāśca parikleśaṃ na cintayitum arhasi //
Manusmṛti
ManuS, 1, 3.2 acintyasyāprameyasya kāryatattvārthavit prabho //
ManuS, 4, 109.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
ManuS, 4, 258.1 ekākī cintayen nityaṃ vivikte hitam ātmanaḥ /
ManuS, 4, 258.2 ekākī cintayāno hi paraṃ śreyo 'dhigacchati //
ManuS, 7, 56.1 taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham /
ManuS, 7, 106.1 bakavac cintayed arthān siṃhavac ca parākrame /
ManuS, 7, 151.2 cintayed dharmakāmārthān sārdhaṃ tair eka eva vā //
ManuS, 7, 160.2 dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃś cintayet sadā //
ManuS, 7, 221.2 vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet //
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
Rāmāyaṇa
Rām, Bā, 2, 16.1 cintayan sa mahāprājñaś cakāra matimān matim /
Rām, Bā, 2, 19.2 tam eva cintayann artham upāvartata vai muniḥ //
Rām, Bā, 4, 2.2 cintayāmāsa ko nv etat prayuñjīyād iti prabhuḥ //
Rām, Bā, 4, 3.1 tasya cintayamānasya maharṣer bhāvitātmanaḥ /
Rām, Bā, 8, 2.1 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ /
Rām, Bā, 8, 20.1 vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān /
Rām, Bā, 14, 12.1 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt /
Rām, Bā, 17, 22.2 cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 17, 23.1 tasya cintayamānasya mantrimadhye mahātmanaḥ /
Rām, Bā, 41, 7.1 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ /
Rām, Bā, 44, 3.2 jagāma cintayānasya viśvāmitrakathāṃ śubhām //
Rām, Bā, 44, 5.3 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava //
Rām, Bā, 44, 16.1 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām /
Rām, Bā, 53, 2.2 duḥkhitā cintayāmāsa rudantī śokakarśitā //
Rām, Bā, 53, 5.1 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ /
Rām, Ay, 12, 22.1 sumantraś cintayāmāsa tvaritaṃ coditas tayā /
Rām, Ay, 16, 8.1 cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ /
Rām, Ay, 24, 9.2 acintayantī trīṃl lokāṃś cintayantī pativratam //
Rām, Ay, 26, 22.1 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān /
Rām, Ay, 46, 34.2 cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ //
Rām, Ay, 51, 5.2 sumantraś cintayāmāsa śokavegasamāhataḥ //
Rām, Ay, 56, 1.2 śrāvitaḥ paruṣaṃ vākyaṃ cintayāmāsa duḥkhitaḥ //
Rām, Ay, 56, 2.1 tasya cintayamānasya pratyabhāt karma duṣkṛtam /
Rām, Ay, 56, 15.1 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate /
Rām, Ay, 58, 1.2 ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet //
Rām, Ay, 94, 12.2 kaccic cāpararātriṣu cintayasy arthanaipuṇam //
Rām, Ay, 110, 36.1 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan /
Rām, Ay, 110, 37.1 tasya buddhir iyaṃ jātā cintayānasya saṃtatam /
Rām, Ār, 8, 9.2 tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam //
Rām, Ār, 22, 19.2 na cintayāmy ahaṃ vīryād balavān durbalān iva //
Rām, Ār, 41, 31.2 manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa //
Rām, Ār, 43, 18.2 hiṃsāvihārā vaidehi na cintayitum arhasi //
Rām, Ār, 49, 10.2 acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat //
Rām, Ār, 52, 17.2 niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan /
Rām, Ār, 53, 2.1 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ /
Rām, Ār, 55, 3.2 cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ //
Rām, Ār, 55, 10.1 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam /
Rām, Ār, 56, 18.1 iti sītāṃ varārohāṃ cintayann eva rāghavaḥ /
Rām, Ār, 68, 10.2 akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan //
Rām, Ār, 71, 1.2 lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ //
Rām, Ār, 71, 2.1 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām /
Rām, Ki, 2, 4.1 cintayitvā sa dharmātmā vimṛśya gurulāghavam /
Rām, Ki, 17, 44.2 kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām //
Rām, Ki, 18, 14.2 putravat te trayaś cintyā dharmaś ced atra kāraṇam //
Rām, Ki, 18, 49.2 sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi //
Rām, Ki, 18, 53.1 na vayaṃ bhavatā cintyā nāpy ātmā harisattama /
Rām, Ki, 21, 4.2 āyatyā ca vidheyāni samarthāny asya cintaya //
Rām, Ki, 26, 22.1 tasmāt puruṣaśārdūla cintayañ śatrunigraham /
Rām, Ki, 29, 4.2 manaḥsthām api vaidehīṃ cintayāmāsa rāghavaḥ //
Rām, Ki, 29, 20.2 nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam //
Rām, Ki, 31, 3.2 lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye //
Rām, Ki, 43, 7.2 viditvā hanumantaṃ ca cintayāmāsa rāghavaḥ //
Rām, Ki, 58, 4.2 svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam //
Rām, Su, 1, 75.2 ikṣvākukulamānārthī cintayāmāsa sāgaraḥ //
Rām, Su, 1, 166.2 manasā cintayāmāsa pravṛddhā kāmarūpiṇī //
Rām, Su, 1, 168.2 chāyāyāṃ saṃgṛhītāyāṃ cintayāmāsa vānaraḥ //
Rām, Su, 2, 23.1 dvāram uttaram āsādya cintayāmāsa vānaraḥ /
Rām, Su, 2, 24.2 rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ //
Rām, Su, 2, 29.2 tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām //
Rām, Su, 2, 30.1 tataḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ /
Rām, Su, 2, 34.2 hanūmāṃścintayāmāsa viniḥśvasya muhur muhuḥ //
Rām, Su, 3, 13.2 anuttamām ṛddhiyutāṃ cintayāmāsa vīryavān //
Rām, Su, 7, 69.1 punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā /
Rām, Su, 10, 2.1 sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām /
Rām, Su, 11, 51.2 dhyānaśokaparītātmā cintayāmāsa vānaraḥ //
Rām, Su, 11, 61.2 uttaraṃ cintayāmāsa vānaro mārutātmajaḥ //
Rām, Su, 11, 62.2 aśokavanikā cintyā sarvasaṃskārasaṃskṛtā //
Rām, Su, 14, 19.2 acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam //
Rām, Su, 19, 2.2 cintayantī varārohā patim eva pativratā //
Rām, Su, 23, 6.2 cintayāmāsa śokena bhartāraṃ bhagnamānasā //
Rām, Su, 23, 7.2 cintayantī na śokasya tadāntam adhigacchati //
Rām, Su, 24, 4.2 cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe //
Rām, Su, 28, 2.2 tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ //
Rām, Su, 29, 1.1 evaṃ bahuvidhāṃ cintāṃ cintayitvā mahākapiḥ /
Rām, Su, 30, 2.2 maithilī cintayāmāsa svapno 'yam iti bhāminī //
Rām, Su, 30, 7.1 manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi /
Rām, Su, 34, 41.2 nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ //
Rām, Su, 35, 33.2 cintayāmāsa lakṣmīvānnavaṃ paribhavaṃ kṛtam //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 39, 1.2 tasmād deśād apakramya cintayāmāsa vānaraḥ //
Rām, Su, 46, 38.2 hanūmāṃścintayāmāsa varadānaṃ pitāmahāt //
Rām, Su, 47, 16.2 manasā cintayāmāsa tejasā tasya mohitaḥ //
Rām, Su, 49, 34.2 svayaṃ skandhāvasaktena kṣamam ātmani cintyatām //
Rām, Su, 50, 3.2 viditvā cintayāmāsa kāryaṃ kāryavidhau sthitaḥ //
Rām, Su, 51, 29.1 dahyamāne ca lāṅgūle cintayāmāsa vānaraḥ /
Rām, Su, 51, 34.1 bhūyaḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ /
Rām, Su, 52, 1.2 vardhamānasamutsāhaḥ kāryaśeṣam acintayat //
Rām, Su, 53, 1.2 avekṣya hanumāṃllaṅkāṃ cintayāmāsa vānaraḥ //
Rām, Su, 53, 17.1 iti cintayatastasya nimittānyupapedire /
Rām, Su, 53, 17.2 pūrvam apyupalabdhāni sākṣāt punar acintayat //
Rām, Su, 53, 24.1 sa tathā cintayaṃstatra devyā dharmaparigraham /
Rām, Su, 56, 4.2 śrutārthāścintayiṣyāmo bhūyaḥ kāryaviniścayam //
Rām, Su, 56, 75.2 cintayāmāsa viśrānto na ca me nirvṛtaṃ manaḥ //
Rām, Su, 56, 76.1 saṃbhāṣaṇārthe ca mayā jānakyāścintito vidhiḥ /
Rām, Su, 61, 5.2 madhūny acintayitvemān bhakṣayanti pibanti ca //
Rām, Su, 64, 7.2 adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye //
Rām, Yu, 11, 3.2 vānaraiḥ saha durdharṣaścintayāmāsa buddhimān //
Rām, Yu, 11, 4.1 cintayitvā muhūrtaṃ tu vānarāṃstān uvāca ha /
Rām, Yu, 32, 5.1 sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ /
Rām, Yu, 33, 40.1 gadāprahāraṃ taṃ ghoram acintya plavagottamaḥ /
Rām, Yu, 36, 14.1 yatkṛte cintayānasya śokārtasya pitur mama /
Rām, Yu, 38, 21.1 sā hi cintayate nityaṃ samāptavratam āgatam /
Rām, Yu, 43, 9.2 tān utpātān acintyaiva nirjagāma raṇājiram //
Rām, Yu, 44, 12.1 acintayitvā bāṇaughāñ śarīre patitāñ śitān /
Rām, Yu, 46, 42.1 tam acintya prahāraṃ sa pragṛhya musalaṃ mahat /
Rām, Yu, 51, 4.1 prathamaṃ vai mahārāja kṛtyam etad acintitam /
Rām, Yu, 53, 45.1 acintayanmahotpātān utthitāṃllomaharṣaṇān /
Rām, Yu, 55, 55.1 hanūmāṃścintayāmāsa matimānmārutātmajaḥ /
Rām, Yu, 55, 63.1 ityevaṃ cintayitvā tu hanūmānmārutātmajaḥ /
Rām, Yu, 59, 74.1 cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ /
Rām, Yu, 65, 20.2 acintya nirgatāḥ sarve yatra tau rāmalakṣmaṇau //
Rām, Yu, 68, 13.1 kiṃ samarthitam asyeti cintayan sa mahākapiḥ /
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 88, 43.1 acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam /
Rām, Yu, 96, 25.2 mārgaṇair bahubhir yuktaścintayāmāsa rāghavaḥ //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 101, 16.1 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama /
Rām, Yu, 106, 8.2 nācintayata tad rakṣastvadgatenāntarātmanā //
Rām, Yu, 113, 1.1 ayodhyāṃ tu samālokya cintayāmāsa rāghavaḥ /
Rām, Yu, 113, 1.2 cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat //
Rām, Utt, 4, 21.2 cintayitvā sutā dattā vidyutkeśāya rāghava //
Rām, Utt, 6, 31.2 pratijñāto vadho 'smākaṃ taccintayatha yat kṣamam //
Rām, Utt, 6, 48.1 tān acintya mahotpātān rākṣasā balagarvitāḥ /
Rām, Utt, 9, 11.1 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt /
Rām, Utt, 10, 35.1 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ /
Rām, Utt, 10, 35.2 cintitā copatasthe 'sya pārśvaṃ devī sarasvatī //
Rām, Utt, 10, 41.1 kumbhakarṇastu duṣṭātmā cintayāmāsa duḥkhitaḥ /
Rām, Utt, 11, 4.1 diṣṭyā te putra samprāptaścintito 'yaṃ manorathaḥ /
Rām, Utt, 11, 18.2 cintayitvā muhūrtaṃ vai bāḍham ityeva so 'bravīt //
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 16, 4.2 rākṣasaścintayāmāsa sacivaistaiḥ samāvṛtaḥ //
Rām, Utt, 16, 17.1 acintayitvā sa tadā nandivākyaṃ niśācaraḥ /
Rām, Utt, 20, 21.2 cintayāmāsa viprendro vidhūma iva pāvakaḥ //
Rām, Utt, 34, 14.2 na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam //
Rām, Utt, 51, 4.1 tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham /
Rām, Utt, 68, 9.1 tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava /
Rām, Utt, 74, 7.1 asminn ahani yacchreyaścintyatāṃ tanmayā saha /
Rām, Utt, 76, 13.1 teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ /
Rām, Utt, 76, 15.2 cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ //
Rām, Utt, 88, 10.1 yathāhaṃ rāghavād anyaṃ manasāpi na cintaye /
Rām, Utt, 95, 8.2 cintayāmāsa manasā tasya vākyasya niścayam //
Saundarānanda
SaundĀ, 4, 2.2 nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam //
SaundĀ, 6, 8.2 sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntam acintayantī //
SaundĀ, 9, 1.2 tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ //
SaundĀ, 12, 8.1 mahatāmapi bhūtānāmāvṛttiriti cintayan /
SaundĀ, 15, 27.2 tyaktvā naiḥśreyasaṃ dharmaṃ cintayedaśubhaṃ tathā //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //
SaundĀ, 18, 56.2 acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'pyupadeṣṭumicchati //
Saṅghabhedavastu
SBhedaV, 1, 142.0 te cintayitvā tulayitvā upaparīkṣya pṛthakśilpasthānakarmasthānāni māpayantīti teṣāṃ manujā manujā iti saṃjñodapādi //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 21.1 madhye madhye jalaṃ spṛśya tattad evaṃ su cintayet /
Śvetāśvataropaniṣad
ŚvetU, 1, 2.1 kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣeti cintyam /
ŚvetU, 6, 2.2 teneśitaṃ karma vivartate ha pṛthivyāptejo'nilakhāni cintyam //
Amaruśataka
AmaruŚ, 1, 56.2 noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā //
AmaruŚ, 1, 103.1 cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 30.2 cintayetāṃ janapadāṃs tadācāraparicchadau //
AHS, Utt., 6, 6.2 bhramatyacintitārambhas tatra vātāt kṛśāṅgatā //
Bhallaṭaśataka
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
Bodhicaryāvatāra
BoCA, 1, 21.1 śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan /
BoCA, 4, 5.1 manasā cintayitvāpi yo na dadyātpunarnaraḥ /
BoCA, 7, 8.2 akasmānmṛtyurāyāto hā hato'smīti cintayan //
BoCA, 8, 137.2 sarvasattvārthamutsṛjya nānyac cintyaṃ tvayādhunā //
BoCA, 10, 49.2 yac cintayanti te nāthāstat sattvānāṃ samṛdhyatu //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 71.2 uttaraṃ cintayāmāsa nāsāgrāhitalocanaḥ //
BKŚS, 2, 42.2 pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan //
BKŚS, 3, 16.2 citrīyamāṇahṛdayaś cintayāmāsa cetasā //
BKŚS, 3, 42.1 iyam evāsti tattvena mithyānyad iti cintayan /
BKŚS, 4, 5.1 acintayac ca kaṣṭeyam āpad āpatitā yataḥ /
BKŚS, 4, 10.1 iti cintitamātraiva purastāc cakravartinaḥ /
BKŚS, 4, 43.1 citrīyamāṇacittena cintitaṃ ca mahībhujā /
BKŚS, 4, 53.2 vicintaś cintayāmāsa citrāṃ yātrām acintayan //
BKŚS, 5, 161.2 muhūrtaṃ cintayitvā tu vihasan prasthito gṛhān //
BKŚS, 8, 34.1 tenoktaṃ bhrātṛjāyā me kīdṛśī cintyamekhalā /
BKŚS, 10, 37.1 apṛṣṭaḥ ko nu kathayec cetasyam iti cintayan /
BKŚS, 10, 44.2 upacāro bhaved eṣa satyam evety acintayam //
BKŚS, 10, 117.1 iti cintayate mahyaṃ tayā dāpitam āsanam /
BKŚS, 10, 183.2 sukhāny anubhaviṣyāmi saṃtatānīty acintayat //
BKŚS, 10, 205.1 cintayitveti tiṣṭhantī jālavātāyanāvṛtā /
BKŚS, 11, 8.2 manonetrāṅgasaṃcārair anāhāryair acintayam //
BKŚS, 12, 49.2 devīṃ vihāya sāvitrīṃ kim anyac cintayāmy aham //
BKŚS, 12, 54.1 nāṣṭāvakrasya duhitā sāvitrī tena cintitā /
BKŚS, 12, 70.1 akāle kim aśokasya kusumānīti cintayan /
BKŚS, 15, 76.2 mantrayantritavīryasya tasmāc cintaya devatām //
BKŚS, 15, 107.2 upāyaṃ cintayann eva smarāmi sma kathām imām //
BKŚS, 15, 120.1 athovāca dvitaḥ prīto yuktam āryeṇa cintitam /
BKŚS, 15, 133.2 nirāśiś cintayāmāsa kṣaṇam uttārakāraṇam //
BKŚS, 15, 153.1 evaṃ ca cintayann eva kūpe kūpataros tale /
BKŚS, 16, 30.1 athāhaṃ cintayitvedam uttarābhāsam uktavān /
BKŚS, 16, 33.1 cintitaṃ ca mayā rātrau na me yakṣyā prayojanam /
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 16, 70.1 cintitaṃ ca mayā jāto mahānayam upadravaḥ /
BKŚS, 18, 133.1 cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ /
BKŚS, 18, 264.2 prasthitaś cintayitvā ca sā ca mām ity abhāṣata //
BKŚS, 18, 308.2 cintitāṃs tān hasāmi sma pratyutpannamahāsukhaḥ //
BKŚS, 18, 524.1 tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat /
BKŚS, 19, 35.1 cintitaṃ ca mayā kāntā yadi me kālikā bhavet /
BKŚS, 20, 70.1 cintayann iti niryātaḥ prākāraṃ samayā vrajan /
BKŚS, 20, 71.1 athācintayam ālokya kṣaṇaṃ bālacikitsitam /
BKŚS, 20, 161.1 tat kim etat kathaṃ nv etad ityādi bahu cintayan /
BKŚS, 21, 7.1 cintitaṃ ca mayā hanta vinaṣṭaḥ khalu gomukhaḥ /
BKŚS, 21, 28.2 teṣāṃ sāhasikaḥ kaścid anarthaṃ cintayed iti //
BKŚS, 21, 83.2 itaraś cintayāmāsa śaṅkākampitamānasaḥ //
BKŚS, 21, 86.1 iti cintayatas tasya dīno gṛhapatir gṛhāt /
BKŚS, 21, 90.2 siddhapravrajitādeśajātabhītir acintayat //
BKŚS, 21, 117.1 evamādi sa tair uktaḥ kṣaṇam etad acintayat /
BKŚS, 21, 139.2 nirviṇṇaś cintayāmāsa kiṃcid dhavalamūrdhajaḥ //
BKŚS, 22, 63.2 athavā paṇḍitenaivam upāyaś cintyatām iti //
BKŚS, 22, 64.1 tayā coktaṃ mayopāyaḥ kīdṛśo 'py atra cintitaḥ /
BKŚS, 22, 153.1 cintayantas tataḥ tatra sarve mohāndhamānasāḥ /
BKŚS, 22, 154.1 asminn acintayat kaṣṭe vṛttānte kundamālikā /
BKŚS, 22, 180.1 ityādi bruvatīṃ śrutvā cintayāmāsa tām asau /
BKŚS, 23, 9.1 tataś cintitavān asmi dhanavidyādidāyinām /
BKŚS, 23, 31.2 pratīhāreṇa kathite tataś cintitavān aham //
BKŚS, 23, 44.1 cintitaṃ ca mayā kaṣṭaḥ khalasaṃdigdhanirṇayaḥ /
BKŚS, 24, 16.2 teṣām atrānayopāyaḥ samarthaś cintyatām iti //
BKŚS, 25, 25.1 athācintayam ātmānam etasyai kathayāmi kim /
BKŚS, 27, 63.1 cintitaṃ ca mayā diṅ māṃ vilakṣakam akāraṇe /
BKŚS, 27, 80.2 tataś cintitamātraiva dadṛśe priyadarśanā //
BKŚS, 28, 88.2 satsv apy anyeṣu sūtreṣu tatredaṃ cintitaṃ tayā //
Daśakumāracarita
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 4, 13.1 caturagūḍhaceṣṭābhir asyā mano'nurāgaṃ samyagjñātvā sukhasaṃgamopāyam acintayam /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 1, 5, 11.2 rājavāhano 'pyevamacintayat nūnameṣā pūrvajanmani me jāyā yajñavatī /
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 216.1 atha mayoktam kimatra cintyam //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 2, 350.1 acintayaṃ ca alamasmi javenāpasartumanāmṛṣṭa evaibhiḥ //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 172.1 manasāpi na cintayeyam itaḥ param itaranāram //
DKCar, 2, 3, 203.1 ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ //
DKCar, 2, 4, 166.0 tadatra prāptarūpaṃ cintyatāṃ kumāreṇaiva iti //
DKCar, 2, 5, 29.1 pratyāsanne ca tasmindevagṛhe punaracintayam kathamiha taruṇenānena saha samājaṃ gamiṣyāmi iti //
DKCar, 2, 6, 40.1 citrīyāviṣṭacittaś cācintayam kimiyaṃ lakṣmīḥ //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 7, 20.0 yathā te caraṇasarasijarajaḥkaṇikā tathāhaṃ cintanīyā //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 205.0 sa sāṃpratamatiprītaḥ prayāto 'rthaścāyaṃ yathācintitamanuṣṭhito 'bhūt //
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
Divyāvadāna
Divyāv, 2, 582.0 sa prasādajātaścintayati yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṣyāmi //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 8, 405.0 dṛṣṭvā ca punarudyānaṃ gatvā cintayati yadyapyahaṃ nagaramadrākṣam tadapi śūnyam //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 13, 18.1 sa caivaṃ cintayati //
Divyāv, 17, 209.1 cintayitvā tulayitvopaparīkṣya pṛthak pṛthaguktāḥ śilpasthānakarmasthānāni māpayitum //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 231.1 uktaṃ cāsya gaccha vatsa manasikāraṃ cintaya //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 568.1 sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Harivaṃśa
HV, 8, 16.1 dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan /
HV, 18, 15.2 yathāsyāsīt pakṣibhāve saṃkalpaḥ pūrvacintitaḥ //
Harṣacarita
Harṣacarita, 1, 87.1 tacchrutvā sarasvatī punaracintayad aham ivānena paryanuyuktā //
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Harṣacarita, 1, 174.1 kā pratipattiridānīm iti cintayantyeva kathaṃ kathamapyupajātanidrā cirātkṣaṇamaśeta //
Kirātārjunīya
Kir, 1, 23.2 sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā //
Kir, 13, 71.2 asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni //
Kumārasaṃbhava
KumSaṃ, 6, 24.2 cintitopasthitāṃs tāvacchādhi naḥ karavāma kim //
Kāmasūtra
KāSū, 5, 4, 4.6 cintayantī niḥśvasiti vijṛmbhate ca /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 56.1 īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām /
Kūrmapurāṇa
KūPur, 1, 2, 4.1 cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu /
KūPur, 1, 7, 1.2 sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā /
KūPur, 1, 9, 8.2 sahasrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ //
KūPur, 1, 15, 76.1 sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ /
KūPur, 1, 27, 38.1 kṛtvā dvandvapratīghātān vārtopāyamacintayan /
KūPur, 1, 34, 41.1 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
KūPur, 1, 42, 12.1 devyā saha mahādevaścintyamāno manīṣibhiḥ /
KūPur, 2, 11, 6.1 śūnyaṃ sarvanirābhāsaṃ svarūpaṃ yatra cintyate /
KūPur, 2, 11, 54.2 svātmanyavasthitaṃ devaṃ cintayet parameśvaram //
KūPur, 2, 11, 56.2 cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam //
KūPur, 2, 11, 58.1 cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram /
KūPur, 2, 11, 59.2 tadātmā sarvago bhūtvā na kiṃcidapi cintayet //
KūPur, 2, 11, 60.2 cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam //
KūPur, 2, 11, 62.1 cintayet paramātmānaṃ tanmadhye gaganaṃ param /
KūPur, 2, 11, 66.3 cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam //
KūPur, 2, 14, 68.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
KūPur, 2, 16, 16.2 dvijanindāratāṃścaiva manasāpi na cintayet //
KūPur, 2, 18, 3.1 brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet /
KūPur, 2, 29, 10.2 saṃdhyāsvahni viśeṣeṇa cintayennityamīśvaram //
KūPur, 2, 44, 42.2 padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ //
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 95.2 sattvasthaṃ cintayedrudraṃ svaśaktyā parimaṇḍitam //
LiPur, 1, 8, 99.1 vidyutkoṭinibhe sthāne cintayetparameśvaram /
LiPur, 1, 8, 108.1 manasyevaṃ mahādevaṃ hṛtpadme vāpi cintayet /
LiPur, 1, 14, 2.2 sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥkhitaḥ //
LiPur, 1, 14, 3.1 tasya cintayamānasya putrakāmasya vai prabhoḥ /
LiPur, 1, 14, 13.2 cintayanti mahādevaṃ gantāro rudramavyayam //
LiPur, 1, 17, 57.1 vedaśabdebhya eveśaṃ viśvātmānamacintayat /
LiPur, 1, 18, 12.1 acetanāya cintyāya cetanāyāsahāriṇe /
LiPur, 1, 28, 3.1 tato bahuvidhaṃ proktaṃ cintyaṃ tatrāsti cedyataḥ /
LiPur, 1, 39, 35.1 kṛtvā dvandvopaghātāṃstān vṛttyupāyamacintayan /
LiPur, 1, 62, 30.1 samāgataṃ vilokyātha ko'sāvityeva cintayan /
LiPur, 1, 63, 49.2 putro gotrakaro mahyaṃ bhavatād iti cintayan //
LiPur, 1, 64, 44.2 adṛśyantyā ca puṇyātmā saṃviveśa sa cintayan //
LiPur, 1, 70, 124.1 tato mahātmā bhagavān divyarūpam acintayat /
LiPur, 1, 71, 40.1 so'pi nārāyaṇaḥ śrīmān cintayāmāsa cetasā /
LiPur, 1, 71, 64.2 tāndṛṣṭvā cintayāmāsa bhagavānpuruṣottamaḥ //
LiPur, 1, 73, 23.1 yatkṣaṇaṃ vā muhūrtaṃ vā śivamekaṃ na cintayet /
LiPur, 1, 81, 55.1 yānyāṃścintayate kāmāṃstāṃstānprāpyeha modate /
LiPur, 1, 85, 122.1 śabdārthaṃ cintayedbhūyaḥ sa tūkto mānaso japaḥ /
LiPur, 1, 86, 134.2 gandhākhyaṃ pārthivaṃ bhūyaścintayedbhāskaraṃ kramāt //
LiPur, 1, 86, 141.2 tadājñayā tataṃ sarvaṃ tasmādvai cintayeddvijāḥ //
LiPur, 1, 87, 10.1 tāmājñāṃ sampraviśyāhaṃ cintayan jagatāṃ hitam /
LiPur, 1, 88, 52.1 tāvatkālaṃ mahādevamarcayāmīti cintayet /
LiPur, 1, 91, 66.1 tasmātpāśupatairyogairātmānaṃ cintayedbudhaḥ /
LiPur, 1, 93, 15.2 sāttvikaṃ bhāvamāsthāya cintayāmāsa cetasā //
LiPur, 1, 96, 41.2 lalāṭe cintayāmāsa tapasyugre vyavasthitaḥ //
LiPur, 2, 1, 81.2 rodamāno muhurvidvān dhiṅ māmiti ca cintayan //
LiPur, 2, 5, 108.1 manasā cintayantau tau māyeyaṃ kasyacid bhavet /
LiPur, 2, 5, 109.2 golāṅgūlatvamityevaṃ cintayāmāsa nāradaḥ //
LiPur, 2, 5, 142.1 tato nārāyaṇaścintya śrīmāñchrīvatsalāñchanaḥ /
LiPur, 2, 11, 41.2 pūjanīyau namaskāryau cintanīyau ca sarvadā //
LiPur, 2, 14, 33.2 śreyo'rthibhir ato nityaṃ cintanīyaḥ prayatnataḥ //
LiPur, 2, 18, 40.2 tṛṣṇāṃ chittvā hetujālasya mūlaṃ buddhyā cintyaṃ sthāpayitvā ca rudre //
LiPur, 2, 24, 41.1 yānyāṃścintayate kāmāṃs tānprāpnoti mānavaḥ //
LiPur, 2, 25, 108.1 hṛdisthaṃ cintayedagniṃ dhyānayajñena homayet /
LiPur, 2, 55, 14.1 śūnyaṃ sarvaṃ nirābhāsaṃ svarūpaṃ yatra cintyate /
Matsyapurāṇa
MPur, 7, 58.2 tataḥ sa cintayāmāsa kimetaditi vṛtrahā //
MPur, 11, 52.1 bhramantī ca vane tasmiṃś cintayāmāsa bhāminī /
MPur, 11, 53.2 cintayantīti dadṛśe somaputreṇa sāṅganā //
MPur, 20, 6.1 iti cintayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ /
MPur, 31, 7.1 cintayāmāsa dharmajñā ṛtuprāptau ca bhāminī /
MPur, 41, 17.1 dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ /
MPur, 103, 3.1 bhrātṛśokena saṃtaptaścintayansa punaḥ punaḥ /
MPur, 103, 8.1 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ /
MPur, 103, 22.2 tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet //
MPur, 104, 17.2 manasā cintayankāmānavāpnoti supuṣkalān //
MPur, 105, 12.1 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
MPur, 129, 28.1 durgaṃ vyavasitaḥ kartumiti cācintayattadā /
MPur, 147, 9.2 cintayaṃstapasā yukto hṛdi brahmamukheritam //
MPur, 150, 23.1 sa cāpi cintayāmāsa kṛte pratikṛtikriyām /
MPur, 150, 40.2 acintayitvā tatkarma grasanasyāntako'rihā //
MPur, 152, 10.2 tatprahāram acintyaiva viṣṇustasminmahāhave //
MPur, 153, 61.2 tatprahāram acintyaiva nimirnirbhayapauruṣaḥ //
MPur, 153, 170.1 sa tān acintya daityendraḥ surabāṇāngatānhṛdi /
MPur, 154, 226.1 cintayitveti madano bhūtabhartustadāśramam /
MPur, 154, 295.2 bhavanāyaiva gacchāmaścintayiṣyāmi tatra vai //
MPur, 154, 298.2 siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām //
MPur, 154, 425.1 ityuktā tapasaḥ satyaṃ phalamastīti cintya sā /
MPur, 156, 35.1 iti cintya harastasyā abhijñānaṃ vidhārayan /
MPur, 158, 2.1 ityuktā tu tadā devī cintayāmāsa cetasā /
MPur, 158, 16.2 praṇatacintitadānavadānavapramathanaikaratistarasā bhuvi //
MPur, 159, 19.3 yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param //
MPur, 159, 29.1 evamukte gate dūte cintayāmāsa dānavaḥ /
MPur, 159, 38.1 cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ /
MPur, 160, 12.2 cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ //
MPur, 164, 20.3 tadadhyātmavidāṃ cintyaṃ narakaṃ ca vikarmiṇām //
MPur, 167, 20.1 cintayañjalamadhyastho mārkaṇḍeyo viśaṅkitaḥ /
MPur, 167, 34.1 sa cintayaṃstathaikānte sthitvā salilasaṃnidhau /
MPur, 168, 2.2 mahatāṃ pañcabhūtānāṃ viśvo viśvamacintayat //
MPur, 168, 3.1 tasya cintayamānasya nirvāte saṃsthite'rṇave /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 59.0 idam idānīṃ cintyam //
PABh zu PāśupSūtra, 1, 8, 5.0 gītam api gāndharvaśāstrasamayānabhiṣvaṅgeṇa yatra bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyante tat //
PABh zu PāśupSūtra, 1, 9, 35.0 yamā asmin tantre ke cintyante //
PABh zu PāśupSūtra, 1, 17, 6.0 rudro vāsyāṃ cintyate rudraprāpakatvād vā raudrī //
PABh zu PāśupSūtra, 1, 17, 19.0 bahurūpo vā asyāṃ cintyata iti bahurūpaprāpakatvād bahurūpī //
PABh zu PāśupSūtra, 1, 21, 6.0 darśanam ity atrāpi ca nastrikaṃ cintyate //
PABh zu PāśupSūtra, 1, 21, 12.0 tathā śravaṇam ity atrāpi nastrikaṃ cintyante //
PABh zu PāśupSūtra, 1, 21, 18.0 tathā mananam ity atrāpi ca nastrikaṃ cintyate //
PABh zu PāśupSūtra, 1, 21, 24.0 tathā vijñānam ity atrāpi nastrikaṃ cintyante //
PABh zu PāśupSūtra, 1, 22.1, 2.0 jñatā ity atrāpi ca nas trikaṃ cintyate //
PABh zu PāśupSūtra, 1, 24, 1.0 kāmarūpī ity atrāpi ca nas trikaṃ cintyate //
PABh zu PāśupSūtra, 1, 40, 1.0 atra sadyaḥ ity asmin pade 'rthadvayaṃ cintyate //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 6, 2.0 kāmika ityatrāpi nastrikaṃ cintyate //
PABh zu PāśupSūtra, 2, 9, 10.0 yaṣṭavya ityatrāpi nastrikaṃ cintyate //
PABh zu PāśupSūtra, 2, 22.1, 7.0 āha kiṃ catuṣkamevātra kāraṇe cintyate //
PABh zu PāśupSūtra, 4, 5, 8.0 tasmādatra trikaṃ cintyate pidhātā pidhānaṃ pidheyamiti tatra pidhātā sādhakaḥ //
PABh zu PāśupSūtra, 4, 6, 10.0 eka ity asaṃvahatā cintyate //
PABh zu PāśupSūtra, 4, 10, 27.0 paśupatirvāsmin cintyata iti pāśupatam //
PABh zu PāśupSūtra, 5, 17, 24.0 āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva //
PABh zu PāśupSūtra, 5, 24, 12.0 dhyeyaṃ cintayamānastu pāpaṃ kṣapayate naraḥ //
PABh zu PāśupSūtra, 5, 26, 17.0 āha ṛṣitvaṃ vipratvaṃ ca kīdṛśe maheśvare cintanīyam //
PABh zu PāśupSūtra, 5, 43, 18.0 āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 96.2 tadvattaṃ praṇidhānena divā rātrau ca cintayet //
Suśrutasaṃhitā
Su, Sū., 34, 11.2 cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 69.2 sthityutpattipralayāścintyante yatra bhūtānām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 43.2, 1.1 bhāvāstrividhāścintyante sāṃsiddhikāḥ prakṛtā vaikṛtāśca /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 69.2, 1.3 yatra jñāne bhūtānāṃ vaikārikāṇāṃ sthityutpattipralayā avasthānāvirbhāvatirobhāvāścintyante vicāryante /
Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 14.1 tāṃ ca dṛṣṭvācintayat //
TAkhy, 1, 18.1 svayaṃ ca kautukād ubhayor mukhayor atāḍayat acintayac ca //
TAkhy, 1, 22.1 pratibaddhaś ca punar apy acintayat //
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
TAkhy, 1, 85.1 dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat //
TAkhy, 1, 142.1 sa tu duṣṭātmācintayat //
TAkhy, 1, 146.1 kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat //
TAkhy, 1, 185.1 sa tu sarvamṛgājñāpito ruṣitamanāś cintayāmāsa //
TAkhy, 1, 249.1 asāv apy acintayat //
TAkhy, 1, 351.1 tac chrutvā krathanako 'cintayat //
TAkhy, 1, 409.1 tac ca śrutvānāgatavidhātrā cintitam //
TAkhy, 1, 442.1 evam ukto mahodadhiś cintayāmāsa //
TAkhy, 1, 524.1 evaṃ gate duṣṭabuddhiś cintayāmāsa //
TAkhy, 1, 553.1 upāyaṃ cintayet prājño hy apāyam api cintayet /
TAkhy, 1, 553.1 upāyaṃ cintayet prājño hy apāyam api cintayet /
TAkhy, 1, 573.1 upāyaṃ cintayet prājño hy apāyam api cintayet //
TAkhy, 1, 573.1 upāyaṃ cintayet prājño hy apāyam api cintayet //
TAkhy, 1, 577.1 tac ca śrutvā dharmabuddhiś cintayāmāsa //
TAkhy, 1, 585.1 cintitaṃ ca mayā //
TAkhy, 1, 612.1 athāsāv acintayat //
TAkhy, 2, 36.1 varṣāsv atītāsu punar vihārārthaṃ praharaśeṣāyāṃ śarvaryāṃ pratibuddho 'cintayam //
TAkhy, 2, 110.1 taṃ cāham ātmano 'vasādaṃ prāpyācintayam //
TAkhy, 2, 148.1 cintitaṃ ca mayā yathā //
TAkhy, 2, 174.1 evam uktvāpy ahaṃ punar apy evam acintayam //
TAkhy, 2, 226.1 ardhapathe sandhyāsamaye prāpte nyagrodhapādam araṇyamadhye samāsāditavān acintayac ca //
TAkhy, 2, 239.1 ity ākarṇya pratibuddho 'sau yāvat dīnāraśataṃ nāpaśyat viṣaṇṇahṛdayaś cācintayat //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
TAkhy, 2, 247.1 tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca //
TAkhy, 2, 251.1 evaṃ cintayan svapnāyamānaḥ paśyati sma dvāvetau puruṣau //
TAkhy, 2, 262.1 evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān //
TAkhy, 2, 304.1 tatas sa kaulikaḥ prabhāte daivacodito 'cintayat //
TAkhy, 2, 314.1 pratibuddhaḥ somilako 'cintayat //
TAkhy, 2, 353.1 cintitaṃ ca mayā //
Viṃśatikākārikā
ViṃKār, 1, 22.2 kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 sarvaprakārā tu sā mādṛśaiścintayituṃ na śakyate //
Viṣṇupurāṇa
ViPur, 1, 3, 25.1 janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ /
ViPur, 1, 4, 16.2 śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
ViPur, 1, 5, 4.1 sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā /
ViPur, 1, 9, 42.2 yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ //
ViPur, 1, 9, 54.2 paśyanti praṇave cintyaṃ tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 92.1 kim etad iti siddhānāṃ divi cintayatāṃ tataḥ /
ViPur, 1, 9, 119.2 adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ //
ViPur, 1, 11, 34.1 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā /
ViPur, 1, 12, 57.2 tasmai namas te sarvātman yogicintyāvikāravat //
ViPur, 1, 18, 38.2 cintayāmy aripakṣe 'pi jīvantvete tathā dvijāḥ //
ViPur, 1, 19, 5.1 anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
ViPur, 1, 19, 7.2 cintayan sarvabhūtastham ātmanyapi ca keśavam //
ViPur, 1, 19, 43.1 na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati /
ViPur, 1, 19, 73.1 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ /
ViPur, 1, 20, 2.2 aham evāvyayo 'nantaḥ paramātmetyacintayat //
ViPur, 1, 22, 59.2 mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate //
ViPur, 2, 13, 10.2 etatpadaṃ tadarthaṃ ca vinā nānyadacintayat //
ViPur, 2, 13, 32.2 tanmayatvena maitreya nānyatkiṃcidacintayat //
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
ViPur, 2, 15, 1.2 ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim /
ViPur, 3, 11, 5.2 vibuddhaścintayeddharmamarthaṃ cāsyāvirodhinam //
ViPur, 3, 11, 6.1 apīḍayā tayoḥ kāmamubhayorapi cintayet /
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 6, 79.1 antar aṭavyām acintayat aho me 'tīva mūḍhatā kim aham akaravam //
ViPur, 4, 6, 82.1 vyatīte 'rdharātre vinidraś cācintayat //
ViPur, 4, 6, 85.1 śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat //
ViPur, 4, 12, 18.1 taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat //
ViPur, 4, 13, 130.1 kṛṣṇaś cintayāmāsa //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 5, 1, 40.1 tvamavyaktamanirdeśyam acintyānāmavarṇavat /
ViPur, 5, 7, 5.2 vilokya cintayāmāsa bhagavānmadhusūdanaḥ //
ViPur, 5, 7, 37.2 cintyase tvamacintyātman samastaiścaiva yogibhiḥ //
ViPur, 5, 11, 13.2 atīvārtaṃ harirdṛṣṭvā maitreyācintayattadā //
ViPur, 5, 12, 6.3 tvatsamīpaṃ mahābhāga naitaccintyaṃ tvayānyathā //
ViPur, 5, 13, 7.2 cintyamānamameyātmañśaṅkāṃ kṛṣṇa prayacchati //
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 5, 13, 22.1 cintayantī jagatsūtiṃ parabrahmasvarūpiṇam /
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
ViPur, 5, 17, 2.1 cintayāmāsa cākrūro nāsti dhanyataro mayā /
ViPur, 5, 18, 1.2 cintayanniti govindamupagamya sa yādavaḥ /
ViPur, 5, 18, 43.2 so 'cintayadrathācchīghraṃ kathamatrāgatāviti //
ViPur, 5, 19, 18.2 etau kasya kuto vaitau maitreyācintayattataḥ //
ViPur, 5, 23, 9.1 kṛṣṇo 'pi cintayāmāsa kṣapitaṃ yādavaṃ balam /
ViPur, 5, 38, 22.2 na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ //
ViPur, 5, 38, 25.1 acintayacca kaunteyaḥ kṛṣṇasyaiva hi tadbalam /
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
ViPur, 6, 4, 6.2 ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ //
ViPur, 6, 6, 35.2 kṛtakṛtyas tato bhūtvā cintayāmāsa pārthivaḥ //
ViPur, 6, 7, 29.2 cintayen muktaye tena brahmabhūtaṃ pareśvaram //
ViPur, 6, 7, 55.1 na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
ViPur, 6, 7, 55.2 tataḥ sthūlaṃ hare rūpaṃ cintayed viśvagocaram //
ViPur, 6, 7, 73.2 cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam //
ViPur, 6, 7, 79.1 tac ca mūrtaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa /
ViPur, 6, 7, 83.2 cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam //
ViPur, 6, 7, 85.2 cintayet tanmayo yogī samādhāyātmamānasam //
ViPur, 6, 7, 87.2 cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam //
Viṣṇusmṛti
ViSmṛ, 1, 19.2 vasudhā cintayāmāsa kā dhṛtir me bhaviṣyati //
ViSmṛ, 96, 23.2 nākalyāṇaṃ na kalyāṇaṃ tayor api ca cintayet //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 115.1 brāhme muhūrte cotthāya cintayed ātmano hitam /
YāSmṛ, 1, 313.2 taiḥ sārdhaṃ cintayed rājyaṃ vipreṇātha tataḥ svayam //
YāSmṛ, 1, 330.2 balānāṃ darśanaṃ kṛtvā senānyā saha cintayet //
YāSmṛ, 1, 332.2 śāstrāṇi cintayed buddhyā sarvakartavyatās tathā //
YāSmṛ, 1, 346.2 kramaśo maṇḍalaṃ cintyaṃ sāmādibhir upakramaiḥ //
YāSmṛ, 3, 134.1 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
Śatakatraya
ŚTr, 2, 52.2 hṛdgataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām //
ŚTr, 3, 68.1 cetaś cintaya mā ramāṃ sakṛd imām asthāyinīm āsthayā bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām /
ŚTr, 3, 72.1 tasmād anantam ajaraṃ paramaṃ vikāsi tad brahma cintaya kim ebhir asadvikalpaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 5.1 nakṣatravat kṣaṇānāṃ parighādi tadīśvaraiḥ samaṃ cintyam /
Acintyastava
Acintyastava, 1, 1.2 taṃ namāmy asamajñānam acintyam anidarśanam //
Acintyastava, 1, 38.2 anālayam athāvyaktam acintyam anidarśanam //
Acintyastava, 1, 59.1 iti stutvā jagannātham acintyam anidarśanam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 7.1 acintyaṃ cintyamāno 'pi cintārūpaṃ bhajaty asau /
Aṣṭāvakragīta, 18, 16.1 yena dṛṣṭaṃ paraṃ brahma so 'haṃ brahmeti cintayet /
Aṣṭāvakragīta, 18, 16.2 kiṃ cintayati niścinto dvitīyaṃ yo na paśyati //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 16.2 ātmanātmānam ātmasthaṃ yathāśrutam acintayam //
BhāgPur, 1, 8, 47.1 āha rājā dharmasutaścintayan suhṛdāṃ vadham /
BhāgPur, 1, 14, 22.1 iti cintayatastasya dṛṣṭāriṣṭena cetasā /
BhāgPur, 1, 15, 28.2 evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham /
BhāgPur, 1, 18, 49.2 svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat //
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 2, 9, 6.1 sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ /
BhāgPur, 3, 4, 29.3 saṃhṛtya svakulaṃ sphītaṃ tyakṣyan deham acintayat //
BhāgPur, 3, 10, 7.2 anena lokān prāglīnān kalpitāsmīty acintayat //
BhāgPur, 3, 12, 50.1 jñātvā taddhṛdaye bhūyaś cintayāmāsa kaurava /
BhāgPur, 3, 26, 72.2 bhaktyā viraktyā jñānena vivicyātmani cintayet //
BhāgPur, 4, 1, 20.2 prajām ātmasamāṃ mahyaṃ prayacchatv iti cintayan //
BhāgPur, 4, 4, 1.2 etāvad uktvā virarāma śaṅkaraḥ patnyaṅganāśaṃ hy ubhayatra cintayan /
BhāgPur, 4, 4, 27.1 tataḥ svabhartuś caraṇāmbujāsavaṃ jagadguroś cintayatī na cāparam /
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 10, 2, 24.2 cintayāno hṛṣīkeśamapaśyattanmayaṃ jagat //
BhāgPur, 10, 2, 37.1 śṛṇvangṛṇansaṃsmarayaṃśca cintayan nāmāni rūpāṇi ca maṅgalāni te /
BhāgPur, 10, 3, 45.2 cintayantau kṛtasnehau yāsyethe madgatiṃ parām //
BhāgPur, 11, 1, 3.1 bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ /
BhāgPur, 11, 6, 7.3 yac cintyate 'ntar hṛdi bhāvayuktair mumukṣubhiḥ karmamayorupāśāt //
BhāgPur, 11, 6, 11.1 yaś cintyate prayatapāṇibhir adhvarāgnau trayyā niruktavidhineśa havir gṛhītvā /
BhāgPur, 11, 13, 19.1 sa mām acintayad devaḥ praśnapāratitīrṣayā /
BhāgPur, 11, 14, 29.2 kṣeme vivikta āsīnaś cintayen mām atandritaḥ //
BhāgPur, 11, 14, 43.2 nānyāni cintayed bhūyaḥ susmitaṃ bhāvayen mukham //
BhāgPur, 11, 14, 44.2 tac ca tyaktvā madāroho na kiṃcid api cintayet //
BhāgPur, 11, 18, 21.2 ātmānaṃ cintayed ekam abhedena mayā muniḥ //
Bhāratamañjarī
BhāMañj, 1, 392.2 pratipasyātmano rājño bhūyāsamityacintayat //
BhāMañj, 1, 461.2 yadatra sāṃprataṃ putra taccintayitumarhasi //
BhāMañj, 1, 533.2 na cintayāmi putro me tvatta eva bhaviṣyati //
BhāMañj, 1, 1246.2 yoṣidvadhe ca satye ca cintyatāṃ gurulāghavam //
BhāMañj, 5, 69.2 acintayatsadā randhraṃ gūḍhaṃ tasya nipātane //
BhāMañj, 5, 111.1 na yasya cintayitvāpi kiṃcitpaśyāmi kilbiṣam /
BhāMañj, 5, 234.2 na gajāśca rathā naiva tatretyahamacintayam //
BhāMañj, 5, 426.1 garuḍo vītanidro 'tha manorathamacintayat /
BhāMañj, 5, 442.2 śeṣaṃ saṃprāptyupāye me sauhārdāccintyatāṃ tvayā //
BhāMañj, 5, 579.1 asmin upasthite kārye rājñaḥ suciracintite /
BhāMañj, 6, 393.2 karṇam ānāyya pārthānāṃ parābhavamacintayat //
BhāMañj, 8, 154.2 mohādasāṃprataṃ kiṃcinna cintayitumarhasi //
BhāMañj, 11, 8.2 tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat //
BhāMañj, 13, 58.2 dhiyā na cintaye kiṃcinmaunī vigalitāgrahaḥ //
BhāMañj, 13, 217.1 sa me bahumataḥ śrīmānyoginaṃ cintayāmi tam /
BhāMañj, 13, 385.2 ātmanastāṃśca gūheta chidraṃ yaccintayedareḥ //
BhāMañj, 13, 399.1 gaṇairvijayate rājā cintitaiḥ svabhṛtaistathā /
BhāMañj, 13, 474.1 anirṇītam asaṃspṛṣṭam anākhyātam acintitam /
BhāMañj, 13, 534.2 mūṣikaḥ kalayansarvā diśaḥ kṣaṇamacintayat //
BhāMañj, 13, 579.1 dīrgham āśāmiṣaṃ dātuṃ cintayejjñānasaṃgraham /
BhāMañj, 13, 596.2 so 'cintayadaho kaṣṭamiyamāpadupasthitā //
BhāMañj, 13, 598.2 etaccintayatastasya kṛṣṇarātriḥ pravartitā //
BhāMañj, 13, 739.1 sadhanaścintyate rājñā dasyunā svajanena ca /
BhāMañj, 13, 741.2 idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām //
BhāMañj, 13, 756.2 na cintayāmi sattvastho lābhālābhau sukhāsukhe //
BhāMañj, 13, 1138.2 chidyate vāsanātanturiti cintayatā satām //
BhāMañj, 13, 1140.2 śūnyatāṃ cintayetpaścādyayā brahmaṇi līyate //
BhāMañj, 13, 1160.1 āpātaramaṇīyāṃstānbhāvānsādhurna cintayet /
BhāMañj, 13, 1218.2 babhāṣe śokavivaśaścintayanbāndhavakṣayam //
BhāMañj, 13, 1500.1 naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha /
BhāMañj, 13, 1718.2 sarvopāyavihīnatvātsāmnā muktimacintayat //
BhāMañj, 13, 1783.2 galitakaraṇavṛttigrāmaniḥsyandalakṣyaḥ sapadi kimapi bhīṣmaścintayansaṃbabhūva //
BhāMañj, 14, 10.1 dhanamūlāṃ kriyāṃ matvā rājyakośamacintayat /
BhāMañj, 14, 117.2 yudhiṣṭhiraḥ sahāmātyo yajñakāryamacintayat //
BhāMañj, 17, 13.1 cintayannapi paśyāmi nāsyāḥ kimapi kilbiṣam /
BhāMañj, 18, 18.2 bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan //
Bījanighaṇṭu
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
Devīkālottarāgama
DevīĀgama, 1, 21.2 tadgatirjāyate yasmān nirālokaṃ tu cintayet //
DevīĀgama, 1, 32.2 sarvasmādbhinna evāhaṃ cintayan labhate citam //
DevīĀgama, 1, 34.2 na kiṃciccintayet tatra sthirameva tu kārayet //
Garuḍapurāṇa
GarPur, 1, 2, 14.2 tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham //
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 24.1 yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 25.1 kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 26.1 anādirādir viśvasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 27.1 mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 28.1 mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 29.1 vaṃśānucaritaṃ yasmāttaṃ devaṃ cintayāmyaham /
GarPur, 1, 9, 6.1 prāṇavaṃ cintayed vyomni śarīre 'nyattu kāraṇam /
GarPur, 1, 11, 3.2 vamityanena bījena cintayedamṛtaṃ tataḥ //
GarPur, 1, 11, 9.1 cintayettatra sarveśaṃ paraṃ tattvamanāmayam /
GarPur, 1, 11, 14.2 hṛdaye cintayetpūrvaṃ yogapīṭhaṃ samāhitaḥ //
GarPur, 1, 11, 18.2 maṇḍalāni kramādevamuparyupari cintayet //
GarPur, 1, 18, 5.2 dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram //
GarPur, 1, 20, 6.1 dhūmārakte karaṃ madhye dhyātvā khe cintayennaraḥ /
GarPur, 1, 23, 51.2 vartulaṃ cintayed vyoma bhūtaśuddhir udāhṛtā //
GarPur, 1, 24, 9.2 padmagarbhe maṇḍale ca trikoṇe cintayeddhṛdi //
GarPur, 1, 29, 5.2 sarve cintyā pṛthag vāpi vyāsātsaṃkṣepato 'thavā //
GarPur, 1, 30, 14.1 parabrahmasvarūpaṃ ca śrīdharaṃ cintayetsudhīḥ /
GarPur, 1, 32, 14.2 tataḥ saṃkarṣaṇaṃ devamātmānaṃ cintayetprabhum //
GarPur, 1, 32, 16.1 cintayecca tato nyāsaṃ kayyāndvai kārayordvayoḥ /
GarPur, 1, 34, 30.1 nyāsaṃ kṛtvā ca tatrasthaṃ cintayetparameśvaram /
GarPur, 1, 50, 1.3 brāhme muhūrte cotthāya dharmamarthaṃ ca cintayet //
GarPur, 1, 50, 2.1 cintayeddhṛdi padmasthamānandamajaraṃ harim /
GarPur, 1, 69, 25.1 cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
GarPur, 1, 89, 4.1 iti cintayatas tasya matirjātā mahātmanaḥ /
GarPur, 1, 92, 18.2 tasmāttvamapi deveśa viṣṇuṃ cintaya śaṅkara //
GarPur, 1, 96, 25.1 kuryād bhṛtyaiḥ samāyuktaiścintayedātmano hitam /
GarPur, 1, 110, 22.1 apakāraparānnityaṃ cintayenna kadācana /
GarPur, 1, 114, 11.2 sutaistāni na cintyāni śīlavipratipattibhiḥ //
GarPur, 1, 143, 31.2 bhava bhāryeti vadatā cintayantīṃ ca rāghavam //
GarPur, 1, 168, 52.1 sthūladehendriyāś cintyā prakṛtiryā tvadhiṣṭhitā /
Gītagovinda
GītGov, 3, 7.1 cintayāmi tadānanam kuṭilabhru kopabhareṇa /
Hitopadeśa
Hitop, 0, 3.1 ajarāmaravat prājño vidyāmarthaṃ ca cintayet /
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 40.1 etac cintayitvā rājā paṇḍitasabhāṃ kāritavān /
Hitop, 1, 3.7 tam ālokyācintayat /
Hitop, 1, 17.5 ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat /
Hitop, 1, 22.1 iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 32.2 tad atra dhairyam avalambya pratīkāraś cintyatām /
Hitop, 1, 37.2 anantaraṃ ca vyādhaḥ sudūrāj jālāpahārakāṃs tān avalokya paścād dhāvito 'cintayat /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 73.8 atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ /
Hitop, 1, 75.1 jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ /
Hitop, 1, 135.1 tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam /
Hitop, 1, 159.3 ālokyācintayac cāho bhāgyam adya mahad bhojyaṃ me samupasthitam /
Hitop, 1, 159.5 acintitāni duḥkhāni yathaivāyānti dehinām /
Hitop, 1, 164.4 sucintitaṃ cauṣadham āturāṇāṃ na nāmamātreṇa karoty arogam //
Hitop, 1, 178.3 labdhanāśo yathā mṛtyus tasmād etan na cintayet //
Hitop, 1, 188.3 tam avalokya sarve śṛgālāś cintayanti sma /
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Hitop, 2, 14.2 tam ālokya vardhamāno 'cintayat /
Hitop, 2, 84.5 tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat /
Hitop, 2, 110.5 tato 'nujīvinām apyāhāradāne śaithilyadarśanād damanakakaraṭakāv anyonyaṃ cintayataḥ /
Hitop, 2, 123.10 so 'cintayat /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 3, 60.7 tato 'sau vane gatvā ātmānaṃ nīlavarṇam avalokyācintayad aham idānīm uttamavarṇaḥ /
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Hitop, 3, 103.7 tato vīravaraś cintayāmāsa gṛhītarājavartanasya nistāraḥ kṛtaḥ /
Hitop, 3, 103.11 tat sarvaṃ dṛṣṭvā rājā sāścaryaṃ cintayāmāsa /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 3, 108.9 tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ /
Hitop, 3, 122.3 gṛdhraḥ svagataṃ cintayati kriyatām atra pratīkāraḥ /
Hitop, 4, 11.14 upāyaṃ cintayet prājño hy apāyam api cintayet /
Hitop, 4, 11.14 upāyaṃ cintayet prājño hy apāyam api cintayet /
Hitop, 4, 12.13 ata āvāṃ brūvaḥ upāyaṃ cintayan ityādi /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Kathāsaritsāgara
KSS, 1, 2, 71.1 ata eva vivṛddhe 'smin bālake cintayāmy aham /
KSS, 1, 3, 50.2 bhājane yo ya āhāraścintyate sa sa tiṣṭhati //
KSS, 1, 3, 63.1 kathaṃ prabodhayāmyetāmiti yāvadacintayat /
KSS, 1, 4, 106.1 deva dīyata ityuktvā sa ca mantrītyacintayat /
KSS, 1, 4, 115.2 jñāto 'si śakaṭālena tadenaṃ cintayādhunā //
KSS, 1, 4, 128.1 iti cācintayat tatra śakaṭālo 'ndhakūpagaḥ /
KSS, 1, 5, 3.1 acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ /
KSS, 1, 5, 18.2 cintitopasthitaikānte sarasvatyevamabravīt //
KSS, 1, 5, 39.2 acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me //
KSS, 1, 5, 63.1 tacchrutvācintayadrājā nūnaṃ drohī sa eva me /
KSS, 1, 5, 109.1 sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
KSS, 1, 6, 71.1 athāhaṃ rājakāryāṇi cintayannavasaṃ sukham /
KSS, 1, 6, 127.2 śarvavarmadvitīyo 'haṃ saṃśayādityacintayam //
KSS, 1, 6, 154.2 rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat //
KSS, 1, 6, 163.2 cintitopasthitā rājñe sarvā vidyāḥ pradattavān //
KSS, 1, 8, 8.2 iti cācintayattatra sa guṇāḍhyo mahākaviḥ //
KSS, 2, 2, 101.1 atha tāṃ cintayan kāntāṃ sa tathā paryatapyata /
KSS, 2, 3, 7.2 so 'pi caṇḍamahāsena ujjayinyām acintayat //
KSS, 2, 3, 15.2 saha caṇḍamahāsenastamevārthamacintayat //
KSS, 2, 4, 17.1 ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ /
KSS, 2, 4, 181.2 iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat //
KSS, 2, 5, 77.2 upāyamiha devo me nirdiśatviti cintayan //
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
KSS, 3, 1, 13.2 kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan //
KSS, 3, 1, 66.2 sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik //
KSS, 3, 1, 112.2 prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām //
KSS, 3, 1, 120.2 tatrāntaḥ puramādīpya kriyate yadi cintitam //
KSS, 3, 2, 30.1 acintayacca kāpyeṣā channā nūnamiha sthitā /
KSS, 3, 2, 51.2 kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat //
KSS, 3, 2, 61.2 pracchāditaitadarthaṃ syāddevī jātviti cintayan //
KSS, 3, 2, 103.2 nūnaṃ vāsavadattā sā bhavedatreti cintayan //
KSS, 3, 3, 85.2 vivāho mama putrasya tāvadastviti cintayan //
KSS, 3, 3, 112.1 tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat /
KSS, 3, 3, 114.1 iti cintayati svairaṃ tasmiṃste divyakanyake /
KSS, 3, 4, 116.2 cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām //
KSS, 3, 4, 146.2 cintitopasthitāgneyakṛpāṇaikaparigrahaḥ //
KSS, 3, 4, 189.1 tacchrutvā cintayāmāsa sa susattvo vidūṣakaḥ /
KSS, 3, 4, 241.1 acintayacca tasyāḥ sa vacaḥ svapnamiva smaran /
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 4, 307.2 unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat //
KSS, 3, 4, 329.2 kare kṛpāṇamāgneyaṃ cintitopanataṃ dadhat //
KSS, 3, 4, 356.1 iti cintayatastasya tatra toyārthamāyayuḥ /
KSS, 3, 5, 2.2 tad yathācintitaṃ śīghraṃ kuruṣva vijayaṃ diśām //
KSS, 3, 5, 21.2 rajorūkṣaṃ vivastraṃ ca vīkṣyātmānam acintayat //
KSS, 3, 6, 127.2 tathābhibhūtam ātmānaṃ paśyann evam acintayat //
KSS, 4, 1, 55.2 vidhātum icchan nṛpatir matimān ityacintayat //
KSS, 4, 1, 94.1 ityevaṃ cintayantyāś ca durnayavyaktiviklavam /
KSS, 4, 2, 75.1 tatra pratyupakārārthaṃ cintayan prābhṛtaṃ mama /
KSS, 4, 2, 146.1 ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati /
KSS, 4, 2, 229.2 garuḍo bhakṣaṇaṃ muktvā savismayam acintayat //
KSS, 4, 2, 241.1 iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye /
KSS, 4, 2, 243.2 eṣo 'tra hi pratīkāro vṛthānyaccintitaṃ tava //
KSS, 5, 1, 58.2 acintayad rājasutāpradānākarṇanonmanāḥ //
KSS, 5, 1, 103.2 api sūkṣmāṇi lokasya marmasthānāni cintayan //
KSS, 5, 2, 1.2 acintayad abhipretarājakanyāvamānitaḥ //
KSS, 5, 2, 200.2 dṛṣṭvā naktaṃ caturdaśyām ihasthāham acintayam //
KSS, 5, 3, 2.2 brahmaṃstvadiṣṭasiddhyartham upāyaścintito mayā //
KSS, 5, 3, 25.1 ityavasthocitaṃ tasya tataścintayatastadā /
KSS, 5, 3, 80.1 dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
KSS, 5, 3, 91.1 ityādi cintayan so 'tha vāpīmadhyāt samutthitaḥ /
KSS, 5, 3, 111.2 nirgatya rājabhavanāt kṣaṇād evam acintayat //
KSS, 6, 1, 37.2 mṛtyum āyāntam āyāntam anvahaṃ cintayāmyaham //
KSS, 6, 1, 62.1 tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrāriracintayat /
KSS, 6, 1, 126.2 acintayad dhigastvetān kravyādān prāṇighātinaḥ //
KSS, 6, 1, 171.1 tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam /
KSS, 6, 2, 60.2 acintayad aho keyam asaṃbhāvyavapur bhavet //
Kālikāpurāṇa
KālPur, 53, 20.2 cintayettatra sarvāṇi saptadvīpāṃ ca medinīm //
KālPur, 53, 23.1 cintayet svarṇamānāṅkaṃ saptapātālanālakam /
KālPur, 54, 10.2 hṛnmadhye cintayet svarṇadvīpaṃ paryaṅkasaṃbhṛtam //
KālPur, 55, 12.1 cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava /
KālPur, 55, 23.1 hastena srajamādāya cintayenmanasā śivām /
KālPur, 55, 23.2 cintayitvā guruṃ mūrdhni yathā varṇādikaṃ bhavet //
KālPur, 55, 28.1 cintayan sādhako devīṃ japakarma samārabhet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 46.2 yan muhūrtaṃ kṣaṇaṃ vā 'pi vāsudevo na cintyate //
KAM, 1, 51.1 he citta cintayasveha vāsudevam aharniśam /
KAM, 1, 51.2 nūnaṃ yaś cintitaḥ puṃsāṃ hanti saṃsārabandhanam //
KAM, 1, 118.1 yāvac cintayate jantur viṣayān viṣasannibhān /
Mukundamālā
MukMā, 1, 7.2 avadhīritaśāradāravindau caraṇau te maraṇe 'pi cintayāmi //
Mātṛkābhedatantra
MBhT, 9, 5.2 cintayec chivarūpaṃ ca cintayet triguṇātmakam //
MBhT, 9, 5.2 cintayec chivarūpaṃ ca cintayet triguṇātmakam //
Narmamālā
KṣNarm, 2, 92.1 tataḥ prayāte gaṇake cintite śukrapūjane /
KṣNarm, 2, 124.2 diviraḥ kūṭasaṃketapaṭīpātrāṇi cintayan //
KṣNarm, 2, 132.2 acintayatkadāsyāpi ṣaṭir daivādbhavediti //
KṣNarm, 3, 30.2 kaṇṭhagrahaṃ cintayantī manasā tu prahṛṣyati //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 58.0 iha ca naṭagataṃ kiṃ tadupalabdhaṃ sadanukaraṇatayā bhātīti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 6.0 amīṣāṃ dravyādīnām āśrayakarmaṇor bhedaś cintyaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 7.0 evaṃ vipākakarmaṇorapi cintyam //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, Caturdaśam āhnikam, 23.0 tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā samastapāśaviyojikā dīkṣā //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 16, 16.2 ekaśūle 'pyato yāge cintayettadadhiṣṭhitam //
TĀ, 19, 17.2 cintayitvāmunā tasya vedanaṃ bodhanaṃ bhramam //
TĀ, 20, 3.2 kare ca dahyamānaṃ saccintayettajjapaikayuk //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 11.1 cintayet parameśāni kumbhakenāmṛtāmbudhim /
ToḍalT, Caturthaḥ paṭalaḥ, 12.1 tatastu cintayed dhīmān oṃkārād raktapaṅkajam /
ToḍalT, Caturthaḥ paṭalaḥ, 20.2 suvarṇasūtraracitaṃ cintayecchattram uttamam //
ToḍalT, Caturthaḥ paṭalaḥ, 21.1 tadadhaścintayenmantrī ratnasiṃhāsanaṃ priye /
ToḍalT, Caturthaḥ paṭalaḥ, 21.2 tatra devīṃ cintayecca yathoktadhyānayogataḥ //
ToḍalT, Navamaḥ paṭalaḥ, 9.1 dinatrayaṃ pūjayitvā ṣaṭcakraṃ cintayedatha /
Ānandakanda
ĀK, 1, 2, 86.1 cintayedaindavaṃ bimbaṃ tāstatra pūjayet /
ĀK, 1, 2, 110.2 hṛtpadmakarṇikāyāṃ ca rasamūrtiṃ ca cintayet //
ĀK, 1, 2, 203.1 aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam /
ĀK, 1, 2, 259.2 śivo'hamiti sadbhāvaṃ cintayedrasadeśikaḥ //
ĀK, 1, 6, 83.2 sumuhūrte cintya śivānalavipragurūndvijaḥ //
ĀK, 1, 15, 298.2 manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ //
ĀK, 1, 20, 123.2 jvalajjvalanasaṅkāśaṃ nābhisthaṃ cintayetsadā //
ĀK, 1, 20, 167.1 ātmānaṃ cintayedyastu nāsāgragatalocanaḥ /
ĀK, 1, 21, 33.1 tatra cintāmaṇiṃ devaṃ cintitārthapradaṃ likhet /
ĀK, 1, 21, 36.1 idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham /
ĀK, 1, 21, 62.2 āliṅgitaṃ bhaktalokacintitārthasuradrumam //
Āryāsaptaśatī
Āsapt, 2, 124.1 ullasitabhrūḥ kim atikrāntaṃ cintayasi nistaraṅgākṣi /
Āsapt, 2, 402.1 bālāvilāsabandhān aprabhavan manasi cintayan pūrvam /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 4, 3.0 prakṛṣṭo bhāvaḥ prabhāvaḥ śaktirityarthaḥ sa cehācintyaścintyaś ca grāhyaḥ //
ĀVDīp zu Ca, Vim., 1, 4, 4.0 yena tatra khalvanekaraseṣu ityādinā dravyavikārayoḥ prabhāvaṃ rasadvārā doṣadvārā ca cintyamapi vakṣyati //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Śār., 1, 21.2, 1.0 manoguṇamabhidhāya manoviṣayamāha cintyamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 2.0 cintyaṃ kartavyatayā akartavyatayā vā yanmanasā cintyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 2.0 cintyaṃ kartavyatayā akartavyatayā vā yanmanasā cintyate //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
Śukasaptati
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Śusa, 3, 3.1 tato rājā ekānte tayornirṇayamacintayat /
Śusa, 6, 6.4 tataścintitaṃ kimasau mama vidhāsyati uktaṃ ca /
Śusa, 7, 2.3 tena kadāciditi cintitaṃ yadahaṃ pitṛdhanaṃ na bhokṣye /
Śusa, 17, 4.2 tenopāyaścintitaḥ śambalo śambalīti jagāda /
Śāktavijñāna
ŚāktaVij, 1, 12.2 prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm //
Bhāvaprakāśa
BhPr, 6, 2, 27.2 yatastato neti cintyaṃ dhātrīlakucayoryathā //
Caurapañcaśikā
CauP, 1, 1.2 suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi //
CauP, 1, 45.2 gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi //
Dhanurveda
DhanV, 1, 122.2 dhanavaccintayellakṣyaṃ yadīcchetsiddhimātmanaḥ //
DhanV, 1, 161.1 yatropalabhyate śabdaḥ samyak taṃ tatra cintayet /
Gheraṇḍasaṃhitā
GherS, 3, 40.2 nānāsukhaṃ vihāraṃ ca cintayet paramaṃ sukham //
GherS, 7, 14.2 cintayed bhaktiyogena paramāhlādapūrvakam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 46.1 tataḥ rudraś cintayitvā bhaviṣyat kāryaṃ gauravam /
GokPurS, 1, 73.2 viṣṇuṃ samprārthayāmāsur upāyaś cintyatām iti //
GokPurS, 3, 15.1 bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam /
GokPurS, 4, 41.1 kāraṇaṃ cātra rājarṣiś cintayāmāsa duḥkhitaḥ /
GokPurS, 7, 36.1 cintayāmāsa tau dṛṣṭvā brahmā munim uvāca ha /
GokPurS, 10, 13.1 tato brahmā cintayitvā gokarṇaṃ prāpya tatra hi /
Haribhaktivilāsa
HBhVil, 1, 198.3 kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi //
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 2, 237.1 evaṃ jalpanti vibudhā manasā cintayanti ca /
HBhVil, 3, 38.3 yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate //
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 108.2 cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ //
HBhVil, 4, 107.2 kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet //
HBhVil, 4, 112.2 cintayed brahmarandhreṇa praviśantīṃ svakāṃ tanum /
HBhVil, 4, 149.1 śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api /
HBhVil, 5, 69.2 sampūrṇamaṇḍalaṃ śuddhaṃ cintayed amṛtātmakam //
HBhVil, 5, 71.3 tat tejo hṛdaye nyasya cintayed viṣṇum avyayam //
HBhVil, 5, 78.2 nābhisthāne pūrakeṇa cintayet kamalāsanam /
HBhVil, 5, 79.2 caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet //
HBhVil, 5, 81.2 kṛṣṇaḥ priyajanopetaś cintanīyo hi sarvataḥ //
HBhVil, 5, 170.1 athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet /
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 51.1 mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
HYP, Caturthopadeśaḥ, 50.1 nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet /
HYP, Caturthopadeśaḥ, 55.2 sarvaṃ ca khamayaṃ kṛtvā na kiṃcid api cintayet //
HYP, Caturthopadeśaḥ, 57.2 sarvacintāṃ parityajya na kiṃcid api cintayet //
Janmamaraṇavicāra
JanMVic, 1, 108.2 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 36.2 cintitaṃ brāhmaṇārthāya dharmasaṃsthāpanāya ca //
ParDhSmṛti, 7, 38.1 āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet /
Rasārṇavakalpa
RAK, 1, 367.1 kim atra cintyaṃ yadi pītagandhakaṃ palāśaniṣṭhīvitakalkamarditam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 146.1 samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam //
SDhPS, 4, 11.1 bhagavan amārgitam aparyeṣṭam acintitam aprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham //
SDhPS, 4, 29.2 evaṃ ca cintayet /
SDhPS, 4, 45.2 evaṃ ca cintayet /
SDhPS, 4, 54.1 atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet /
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 5, 35.1 yaṃ ca te cintayanti yathā ca te cintayanti yena ca te cintayanti //
SDhPS, 5, 35.1 yaṃ ca te cintayanti yathā ca te cintayanti yena ca te cintayanti //
SDhPS, 5, 35.1 yaṃ ca te cintayanti yathā ca te cintayanti yena ca te cintayanti //
SDhPS, 5, 108.1 atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet /
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 135.1 parvataguhāsu vā niṣaṇṇo dharmaṃ cintaya //
SDhPS, 5, 140.1 pratilabdhābhijñaśca cintayet /
SDhPS, 5, 141.1 idānīṃ yathācintitaṃ gacchāmi //
SDhPS, 5, 203.1 so 'rthaṃ gṛhya gato 'raṇyaṃ cintayet susamāhitaḥ /
SDhPS, 7, 258.1 atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet /
SDhPS, 9, 1.1 atha khalvāyuṣmānānandastasyāṃ velāyāmevaṃ cintayāmāsa /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 10, 68.1 yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhāvayanti tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 197.1 tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum //
SDhPS, 12, 26.1 atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṃs tenāñjaliṃ praṇāmyaivaṃ cintayāmāsuḥ /
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā /
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā //
SDhPS, 15, 73.1 atha khalu sa vaidyapuruṣa evaṃ cintayet /
SDhPS, 17, 14.1 atha khalvajita sa puruṣo dānapatir mahādānapatir evaṃ cintayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 33.1 tato'haṃ duḥkhamūḍhātmā rudramāyeti cintayan /
SkPur (Rkh), Revākhaṇḍa, 13, 1.3 cintayāmāsa sarveṣāṃ dāsyāmi varamuttamam //
SkPur (Rkh), Revākhaṇḍa, 18, 12.1 smarāmi devaṃ hṛdi cintayitvā prabhuṃ śaraṇyaṃ jalasaṃniviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 37.1 pānīyaṃ pātukāmena cintitaṃ ca mayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 75.1 evaṃ vimṛśyamānasya cintayānasya tiṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 10.1 tāsu vai cintitān putrān agryān utpādayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 26, 12.2 cintayāmāsa deveśastasya nāśāya yā kriyā //
SkPur (Rkh), Revākhaṇḍa, 26, 40.2 cintayāmāsa deveśastripurasya vadhaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 26, 49.2 kimarthaṃ cintito deva ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 28, 5.2 cintayāmāsa deveśo bhramaṇaṃ tripurasya hi //
SkPur (Rkh), Revākhaṇḍa, 28, 8.2 cintayitvā sunirvāṇaṃ kāryaṃ prati janeśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 3.2 atra tīrthe vidhānena cintayan vai maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 33, 29.2 tathāpi yūyaṃ sahitā upāyaṃ cintayantviti /
SkPur (Rkh), Revākhaṇḍa, 42, 29.2 cintayāmāsa viśrabdhaḥ kiṃ mama grahagocaram //
SkPur (Rkh), Revākhaṇḍa, 42, 43.1 mahatā krodhavegena mayā tvaṃ cintitā śubhe /
SkPur (Rkh), Revākhaṇḍa, 42, 59.2 krodhāviṣṭena deveśa pippalādena cintitā /
SkPur (Rkh), Revākhaṇḍa, 45, 7.1 etasminn andhakaḥ kāle cintayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 46, 18.1 tattvaṃ cintaya deveśa ka upāyo vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 46, 28.1 tasya tadvacanaṃ śrutvā śakraś cintitavān idam /
SkPur (Rkh), Revākhaṇḍa, 47, 9.2 cintayāmāsa rājendra vadhārthaṃ dānavasya ha //
SkPur (Rkh), Revākhaṇḍa, 48, 3.2 vyasṛjadbāṇamāgneyaṃ dahyatāmiti cintayan //
SkPur (Rkh), Revākhaṇḍa, 48, 5.1 tato 'sau cintayāmāsa kena bāṇo visarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 12.2 ayudhyamānaṃ taṃ dṛṣṭvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 39.1 cintayāmāsa deveśo hyandhako 'yaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 39.2 upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 48, 59.2 andhakaṃ prati deveśaścintayāmāsa nigraham /
SkPur (Rkh), Revākhaṇḍa, 48, 62.2 mūrcchāpannaṃ tu taṃ jñātvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 23.1 cintayannupaviṣṭo 'sau kimadya prakaromyaham /
SkPur (Rkh), Revākhaṇḍa, 53, 26.1 mṛgāndṛṣṭvā tato rājā āhārārtham acintayat /
SkPur (Rkh), Revākhaṇḍa, 54, 59.1 tato vismayamāpannaścintayanvai muhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 95.2 nāhāraṃ cintayāmyadya muktvā devaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 58, 2.2 cintayitvā muhūrtaṃ sā gatā kuṇḍasya sannidhau /
SkPur (Rkh), Revākhaṇḍa, 67, 7.3 svakāryaṃ ca sadā cintyaṃ parakāryaṃ visarjayet //
SkPur (Rkh), Revākhaṇḍa, 67, 15.3 devasya vacanaṃ śrutvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 19.2 yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 67, 21.1 tataścānantaraṃ devaścintayāno maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 39.1 asaṃbhāvyaṃ na vaktavyaṃ manasāpi na cintayet /
SkPur (Rkh), Revākhaṇḍa, 67, 81.1 vane cintayataḥ kiṃcid dhvanigītaṃ suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 78, 10.3 cintitaṃ matprasādena sidhyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 118.1 dūrasthaścintayan paśyan mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 39.2 acintayadgarutmantaṃ śatrusaṅghavināśanam //
SkPur (Rkh), Revākhaṇḍa, 97, 27.2 manmathena tu saṃtaptācintayatsā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 97, 39.1 lekhārthaṃ cintayitvā tu gṛhya vīryaṃ nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 48.1 tataḥ sā cintayāmāsa parāśaravacastadā /
SkPur (Rkh), Revākhaṇḍa, 97, 71.1 vyāsārthaṃ cintayāmāsurdevāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 16.1 ahaśca madhyarātre ca cintayānasya sarvadā /
SkPur (Rkh), Revākhaṇḍa, 103, 81.1 smaramāṇaḥ purāvṛttaṃ cintayāmi punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 125.2 ete manorathāḥ sarve cintitā viphalā gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 8.2 cintayāmāsa bhagavānsaptarṣīnhitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 108, 9.1 kramātte cintitāḥ prājñāḥ pulastyaḥ pulahaḥ kratuḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 11.2 nirgataḥ sa tato dṛṣṭvā śakro 'yamiti cintayan //
SkPur (Rkh), Revākhaṇḍa, 142, 14.1 smṛtvā smṛtvātha nṛpatiścintayāmāsa bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 15.2 narāṇāṃ saphalā yeṣu cintito bhagavānhariḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 10.2 cintayāmāsa manasā tapovighnāyacādiśat //
SkPur (Rkh), Revākhaṇḍa, 150, 29.2 cintayāmāsa kāmasya vigrahaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 180, 24.2 manasā cintayitvā tu purāṇoktaṃ dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 64.3 cintayansamatāṃ gaccha samataiva hi muktaye //
SkPur (Rkh), Revākhaṇḍa, 194, 4.2 vaiśvarūpaṃ paraṃ rūpaṃ vismitācintayat tadā //
SkPur (Rkh), Revākhaṇḍa, 194, 13.1 tato yatheṣṭaṃ te jagmuḥ sa ca viṣṇur acintayat /
SkPur (Rkh), Revākhaṇḍa, 198, 42.1 dināni yāvanti vasetsa kaṣṭe yathākṛtaṃ cintayad devamīśam /
SkPur (Rkh), Revākhaṇḍa, 198, 46.2 śūlasthena tvayā vipra manasā cintito 'smi yat /
SkPur (Rkh), Revākhaṇḍa, 209, 26.1 tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 209, 60.2 ekadā tu samaṃ tena vyavahāramacintayat //
Sātvatatantra
SātT, 5, 18.2 tenaiva vidhinā yukto manasā cintayed yathā //
SātT, 5, 24.2 evaṃ cintayato rūpaṃ viṣṇor lokamanoharam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 33.2 ātmacintitakāryāṇi sādhayaty eva nānyathā //
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /