Occurrences

Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Saundarānanda
Matsyapurāṇa
Hitopadeśa

Ṛgveda
ṚV, 1, 48, 2.2 ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām //
ṚV, 1, 63, 4.1 tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ /
ṚV, 1, 104, 7.1 adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya /
ṚV, 1, 168, 4.1 ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā /
ṚV, 3, 42, 8.1 tubhyed indra sva okye somaṃ codāmi pītaye /
ṚV, 5, 44, 2.1 śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate /
ṚV, 5, 56, 7.2 mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata //
ṚV, 7, 27, 3.2 tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk //
ṚV, 7, 74, 2.1 yuvaṃ citraṃ dadathur bhojanaṃ narā codethāṃ sūnṛtāvate /
ṚV, 7, 96, 2.2 sā no bodhy avitrī marutsakhā coda rādho maghonām //
ṚV, 8, 68, 7.1 taṃ tam id rādhase maha indraṃ codāmi pītaye /
ṚV, 8, 75, 6.2 vṛṣṇe codasva suṣṭutim //
ṚV, 9, 69, 2.1 upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani /
Ṛgvedakhilāni
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
Mahābhārata
MBh, 1, 44, 6.2 kiṃ tu kāryagarīyastvāt tatastvāham acūcudam //
MBh, 1, 68, 69.16 vāgbhistvaṃ sūnṛtābhir mām apatyārtham acūcudaḥ /
MBh, 1, 151, 1.30 cucoda sa balīvardau yuktau sarvāṅgakālakau /
MBh, 1, 212, 1.426 cucoda cāśvān viśrabdhā tataste viviśur balam /
MBh, 3, 178, 42.2 brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam //
MBh, 5, 133, 4.3 tān evābhisamīkṣyāhaṃ saṃjaya tvām acūcudam //
MBh, 7, 95, 30.3 śaśāṅkasaṃnikāśān vai vājino 'cūcudad bhṛśam //
MBh, 13, 1, 28.2 asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat //
MBh, 13, 1, 43.1 kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam /
MBh, 13, 29, 16.1 mataṅga sampradhāryaitad yad ahaṃ tvām acūcudam /
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 14, 16, 41.3 acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam //
MBh, 15, 23, 18.1 sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam /
Rāmāyaṇa
Rām, Ār, 21, 26.2 acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān //
Saundarānanda
SaundĀ, 2, 27.2 randhrairnācūcudad bhṛtyān karair nāpīpiḍat prajāḥ //
Matsyapurāṇa
MPur, 53, 35.1 yatra brahmavarāhasya codantaṃ varṇitaṃ muhuḥ /
Hitopadeśa
Hitop, 2, 49.6 udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ /