Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Madanapālanighaṇṭu
Rājanighaṇṭu
Āryāsaptaśatī
Śyainikaśāstra
Dhanurveda
Haribhaktivilāsa
Kokilasaṃdeśa
Yogaratnākara

Mahābhārata
MBh, 1, 17, 27.2 vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā //
MBh, 1, 37, 5.3 sasāra mṛgam ekākī viddhvā bāṇena patriṇā //
MBh, 1, 45, 21.1 sa kadācid vanacaro mṛgaṃ vivyādha patriṇā /
MBh, 1, 219, 26.1 śatenaikaṃ ca vivyādha śataṃ caikena patriṇā /
MBh, 2, 68, 33.2 karṇaṃ karṇānugāṃścaiva raṇe hantāsmi patribhiḥ //
MBh, 3, 18, 17.2 bibheda hṛdayaṃ pattrī sa papāta mumoha ca //
MBh, 3, 20, 4.1 tvaṃ hi śālvaprayuktena pattriṇābhihato bhṛśam /
MBh, 3, 155, 74.2 pattriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān //
MBh, 3, 155, 77.2 bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca pattriṇaḥ //
MBh, 3, 270, 10.2 dhūmrākṣaḥ kapisainyaṃ tad drāvayāmāsa pattribhiḥ //
MBh, 3, 273, 21.1 tasyāsūn pāvakasparśaiḥ saumitriḥ pattribhis tribhiḥ /
MBh, 4, 48, 19.2 nāpaśyannāvṛtāṃ bhūmim antarikṣaṃ ca patribhiḥ //
MBh, 4, 59, 31.2 āgacchan puṅkhasaṃśliṣṭāḥ śvetavāhanapatriṇaḥ //
MBh, 6, 45, 9.1 sa tālaketostīkṣṇena ketum āhatya patriṇā /
MBh, 6, 45, 32.2 dhvajam ekena cicheda bhīmasenasya patriṇā //
MBh, 6, 51, 7.1 ārjuniṃ tu tatastūrṇaṃ drauṇir vivyādha patriṇā /
MBh, 6, 51, 11.1 lakṣmaṇo 'pi tatastasya dhanuś cicheda patriṇā /
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 57, 9.2 śitenoragasaṃkāśāṃ patriṇā vijahāra tām //
MBh, 6, 69, 4.2 avidhyacca bhṛśaṃ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ //
MBh, 6, 78, 14.1 bhāradvājastu samare matsyaṃ vivyādha patriṇā /
MBh, 6, 78, 17.2 aṣṭābhir bharataśreṣṭha sūtam ekena patriṇā //
MBh, 6, 78, 32.3 śitaiḥ subahuśo rājaṃstaṃ ca vivyādha patribhiḥ //
MBh, 6, 80, 21.2 cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ //
MBh, 6, 84, 16.1 mahodarastu samare bhīmaṃ vivyādha patribhiḥ /
MBh, 6, 90, 28.1 sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā /
MBh, 6, 91, 68.1 pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā /
MBh, 6, 91, 70.2 nirbibheda tribhiścānyaiḥ sārathiṃ cāsya patribhiḥ //
MBh, 6, 97, 17.2 mahendrapratimaṃ kārṣṇiṃ chādayāmāsa patribhiḥ //
MBh, 7, 25, 11.2 kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ //
MBh, 7, 26, 26.1 jajvālālaṃkṛtaiḥ senā patribhiḥ prāṇabhojanaiḥ /
MBh, 7, 37, 13.2 yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ //
MBh, 7, 40, 4.1 tasyābhimanyur āyamya smayann ekena patriṇā /
MBh, 7, 66, 23.2 dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ //
MBh, 7, 67, 19.1 tam arjunaḥ śitenājau rājan vivyādha patriṇā /
MBh, 7, 68, 10.1 tāvarjunaṃ sahasreṇa patriṇāṃ nataparvaṇām /
MBh, 7, 68, 64.2 cichedendradhvajākārau śiraścānyena patriṇā //
MBh, 7, 73, 33.2 patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute //
MBh, 7, 74, 53.2 velābhūtastadā pārthaḥ patribhiḥ samavārayat //
MBh, 7, 78, 6.2 tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ //
MBh, 7, 83, 17.3 punaścatuḥśatān hatvā bhīmaṃ vivyādha patriṇā //
MBh, 7, 93, 14.1 athāpareṇa bhallena hemapuṅkhena patriṇā /
MBh, 7, 93, 21.1 tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā /
MBh, 7, 107, 19.2 vyadhamad bhīmasenasya śarajālāni patribhiḥ //
MBh, 7, 109, 29.1 te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ /
MBh, 7, 114, 15.2 kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā //
MBh, 7, 114, 36.2 āhatāni vyaśīryanta bhīmasenasya patribhiḥ //
MBh, 7, 114, 88.1 tam antarikṣe nārācaṃ drauṇiścicheda patriṇā /
MBh, 7, 115, 24.1 nivārya tāṃstūrṇam amitraghātī naptā śineḥ patribhir agnikalpaiḥ /
MBh, 7, 117, 62.2 sakhaḍgaṃ yajñaśīlasya patriṇā bāhum achinat //
MBh, 7, 121, 12.2 aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā //
MBh, 7, 130, 19.2 viśokaṃ tribhir ājaghne dhvajam ekena patriṇā //
MBh, 7, 141, 43.1 atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ /
MBh, 7, 142, 29.2 madrarājarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 142, 39.1 tam arjunaḥ śatenaiva patriṇām abhyatāḍayat /
MBh, 7, 145, 20.1 drumasenastu saṃkruddho rājan vivyādha patriṇā /
MBh, 7, 146, 19.2 sārathiṃ ca rathāt tūrṇaṃ pātayāmāsa patriṇā //
MBh, 7, 150, 46.2 ghaṭotkacarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 166, 39.2 āvṛtāḥ patribhistīkṣṇair draṣṭāro māmakair iha //
MBh, 7, 171, 36.2 droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām //
MBh, 7, 171, 41.1 taṃ drauṇiḥ samare kruddhaśchādayāmāsa patribhiḥ /
MBh, 7, 171, 60.1 yuvarājastu viṃśatyā drauṇiṃ vivyādha patriṇām /
MBh, 8, 5, 66.2 aśeta nihataḥ patrī candaneṣv arisūdanaḥ //
MBh, 8, 10, 4.2 navatyā jagatīpālaṃ chādayāmāsa patribhiḥ //
MBh, 8, 11, 1.2 bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā /
MBh, 8, 18, 2.1 yuyutsus tu tato rājañ śitadhāreṇa patriṇā /
MBh, 8, 21, 19.2 hatvā saptabhir ekaikaṃ chatraṃ cicheda patriṇā //
MBh, 8, 27, 57.2 ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ //
MBh, 8, 34, 32.1 sa viddhaḥ sūtaputreṇa chādayāmāsa patribhiḥ /
MBh, 8, 34, 33.1 tasya karṇo dhanurmadhye dvidhā cicheda patriṇā /
MBh, 8, 40, 14.2 pāṇḍuputrau maheṣvāsau vārayāmāsa patribhiḥ //
MBh, 8, 42, 49.1 arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ /
MBh, 8, 44, 16.2 bhīṣmahantā mahārāja vārayāmāsa patribhiḥ //
MBh, 8, 45, 3.2 arjunaṃ vāsudevaṃ ca chādayāmāsa patribhiḥ //
MBh, 8, 45, 12.1 tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā /
MBh, 8, 57, 62.2 kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayān dhvajaṃ sārathim eva patribhiḥ //
MBh, 8, 60, 32.2 lalāṭam apy asya bibheda patriṇā śiraś ca kāyāt prajahāra sāratheḥ //
MBh, 8, 62, 44.1 kuṇindarājāvarajād anantaraḥ stanāntare patrivarair atāḍayat /
MBh, 8, 65, 36.1 sa pārthabāṇāsanaveganunnair dṛḍhāhataḥ patribhir ugravegaiḥ /
MBh, 8, 66, 30.2 paraṃ śaraiḥ patribhir indravikramas tathā yathendro balam ojasāhanat //
MBh, 8, 66, 32.2 praviddham urvyāṃ nipapāta patribhir dhanaṃjayenottamakuṇḍale 'pi ca //
MBh, 8, 66, 36.1 dṛḍhāhataḥ patribhir ugravegaiḥ pārthena karṇo vividhaiḥ śitāgraiḥ /
MBh, 9, 14, 15.2 nakulaṃ pīḍayāmāsa patribhir nataparvabhiḥ //
MBh, 9, 14, 20.2 madrarājarathaṃ tūrṇaṃ pūrayāmāsa patribhiḥ //
MBh, 9, 16, 8.2 āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhir ugravegaiḥ //
MBh, 9, 16, 9.2 madrādhipaṃ patribhir ugravegaiḥ stanāntare dharmasuto nijaghne //
MBh, 9, 16, 82.2 caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ /
MBh, 10, 18, 13.1 tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā /
MBh, 12, 149, 104.1 tayor vijñānaviduṣor dvayor jambukapatriṇoḥ /
MBh, 14, 78, 33.1 tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā /
MBh, 14, 85, 11.1 tasya pārthaḥ śirastrāṇam ardhacandreṇa patriṇā /
Rāmāyaṇa
Rām, Ki, 8, 21.1 ime hi me mahāvegāḥ pattriṇas tigmatejasaḥ /
Rām, Yu, 63, 7.2 tena hāṭakapuṅkhena patriṇā patravāsasā //
Rām, Yu, 71, 19.1 tasyaite niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ /
Rām, Yu, 75, 19.1 patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ /
Rām, Yu, 91, 28.2 rāghavaḥ paramāyatto lalāṭe patribhistribhiḥ //
Agnipurāṇa
AgniPur, 248, 21.1 adhaḥkaṭiṃ tu dhanuṣaḥ phaladeśaṃ tu patriṇaḥ /
AgniPur, 248, 22.2 yasya bāṇaṃ dhanuḥ śreṣṭhaṃ puṅgadeśe ca patriṇaḥ //
AgniPur, 249, 17.2 lakṣyaṃ sa yojayettatra patripatragataṃ dṛḍham //
Amarakośa
AKośa, 2, 235.1 patrī śyena ulūkastu vāyasārātipecakau /
AKośa, 2, 254.1 patatripatripatagapatatpatrarathāṇḍajāḥ /
AKośa, 2, 553.2 kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 164.2 āgacchat kalarāsānāṃ nānāpattrisrajām iva //
Daśakumāracarita
DKCar, 2, 2, 316.1 ākṛṣṭadhanvanā ca manasijena viddhaḥ saṃdigdhaphalena patriṇātimugdhaḥ kathaṃkathamapyapāsarat //
Kirātārjunīya
Kir, 13, 49.2 nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā //
Kir, 13, 55.2 kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam //
Kir, 14, 9.1 dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ śiloccaye tasya vimārgaṇaṃ nayaḥ /
Kir, 14, 54.2 javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ //
Kir, 15, 37.1 avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ /
Kir, 15, 44.1 vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ /
Kir, 17, 53.2 vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ //
Matsyapurāṇa
MPur, 148, 92.2 kiṃnarāḥ śvetavasanāḥ sitapattripatākinaḥ //
MPur, 148, 102.2 camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā //
MPur, 150, 235.1 caturbhiḥ sārathiṃ cāsya dhvajaṃ caikena pattriṇā /
MPur, 150, 235.2 dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā //
MPur, 151, 13.1 ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā /
MPur, 153, 78.1 śakraṃ vivyādha daśabhirjatrudeśe tu pattribhiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 135.2 kapitthapattrī jharasī nirjharā jharapattrikā //
Bhāratamañjarī
BhāMañj, 1, 228.1 kapolapatrarahitāḥ patribhiḥ śatruyoṣitaḥ /
BhāMañj, 7, 167.2 gajavājirathānīke dārite tena pattribhiḥ //
BhāMañj, 7, 425.2 hemacitratanutrāṇaḥ pattrirāja ivādravat //
BhāMañj, 7, 457.1 tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ /
BhāMañj, 7, 539.2 chinddhi sindhupateḥ kṣipraṃ śiro divyena patriṇā //
BhāMañj, 13, 1284.1 taṃ parityajya yāteṣu niṣphalaṃ sarvapatriṣu /
BhāMañj, 14, 159.1 atha tīkṣṇena hṛdaye pattriṇā babhruvāhanaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 166.1 aparā vṛścikā pattrī tathā carmakavṛntikā /
Rājanighaṇṭu
RājNigh, Śālm., 21.1 khadiro bālapattraś ca khādyaḥ pattrī kṣitī kṣamā /
RājNigh, Prabh, 83.1 tālas tāladrumaḥ patrī dīrghaskandho dhvajadrumaḥ /
RājNigh, Kar., 7.1 arjakaś ca caturgaṅgā pattrī pācī ca bālakaḥ /
RājNigh, Kar., 145.1 tāpasapattraḥ pattrī pavitrako devaśekharaś caiva /
RājNigh, Kar., 162.1 gaṅgāpattrī tu pattrī syāt sugandhā gandhapattrikā /
RājNigh, Kar., 163.1 pācī marakatapattrī haritalatā haritapattrikā pattrī /
RājNigh, Siṃhādivarga, 101.1 khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ /
Āryāsaptaśatī
Āsapt, 2, 332.2 acireṇa kair na taruṇair durgāpattrīva muktāsi //
Śyainikaśāstra
Śyainikaśāstra, 4, 31.2 śyene patrīti vājīti śabdo vaiśiṣṭyasūcakaḥ //
Śyainikaśāstra, 4, 51.2 pakṣatī cāyate vakṣo vistīrṇaṃ sarvapatriṇām //
Śyainikaśāstra, 4, 56.1 patrī vineturasamaṃ buddhikauśalavaibhavam /
Śyainikaśāstra, 5, 51.1 dhenvāśca navanītena patriṇāṃ miśramāmiṣam /
Śyainikaśāstra, 6, 5.1 pūrvasaṃskārabodhāya rajjuyantritapatriṣu /
Śyainikaśāstra, 6, 27.1 bahavaḥ patriṇo dhāryā vinītaiḥ kālavedibhiḥ /
Śyainikaśāstra, 6, 61.1 dundubhyāstāḍanaṃ kāryaṃ vārityāgāya patriṇām /
Śyainikaśāstra, 7, 14.2 etasya patrī na tathā virodhamupapadyate //
Dhanurveda
DhanV, 1, 22.1 prathamaṃ puṣpavedhaṃ ca phalahīnena patriṇā /
Haribhaktivilāsa
HBhVil, 5, 170.14 kapotaśukaśārikāparabhṛtādibhiḥ patribhir virāṇitam itas tato bhujagaśatrunṛtyākulam //
Kokilasaṃdeśa
KokSam, 1, 13.2 saṃskartāsi dhruvamupagato yatra patrīndra teṣām uddāmānāmapi navanavodyānalīlāyitānām //
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
Yogaratnākara
YRā, Dh., 273.1 lavaṅgaṃ kuṅkumaṃ patrī hiṅgulaṃ karahāṭikā /