Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Bhāratamañjarī
Dhanurveda

Mahābhārata
MBh, 1, 37, 5.3 sasāra mṛgam ekākī viddhvā bāṇena patriṇā //
MBh, 1, 45, 21.1 sa kadācid vanacaro mṛgaṃ vivyādha patriṇā /
MBh, 1, 219, 26.1 śatenaikaṃ ca vivyādha śataṃ caikena patriṇā /
MBh, 3, 20, 4.1 tvaṃ hi śālvaprayuktena pattriṇābhihato bhṛśam /
MBh, 6, 45, 9.1 sa tālaketostīkṣṇena ketum āhatya patriṇā /
MBh, 6, 45, 32.2 dhvajam ekena cicheda bhīmasenasya patriṇā //
MBh, 6, 51, 7.1 ārjuniṃ tu tatastūrṇaṃ drauṇir vivyādha patriṇā /
MBh, 6, 51, 11.1 lakṣmaṇo 'pi tatastasya dhanuś cicheda patriṇā /
MBh, 6, 57, 9.2 śitenoragasaṃkāśāṃ patriṇā vijahāra tām //
MBh, 6, 78, 14.1 bhāradvājastu samare matsyaṃ vivyādha patriṇā /
MBh, 6, 78, 17.2 aṣṭābhir bharataśreṣṭha sūtam ekena patriṇā //
MBh, 6, 90, 28.1 sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā /
MBh, 6, 91, 68.1 pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā /
MBh, 7, 40, 4.1 tasyābhimanyur āyamya smayann ekena patriṇā /
MBh, 7, 67, 19.1 tam arjunaḥ śitenājau rājan vivyādha patriṇā /
MBh, 7, 68, 64.2 cichedendradhvajākārau śiraścānyena patriṇā //
MBh, 7, 83, 17.3 punaścatuḥśatān hatvā bhīmaṃ vivyādha patriṇā //
MBh, 7, 93, 14.1 athāpareṇa bhallena hemapuṅkhena patriṇā /
MBh, 7, 93, 21.1 tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā /
MBh, 7, 114, 15.2 kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā //
MBh, 7, 114, 88.1 tam antarikṣe nārācaṃ drauṇiścicheda patriṇā /
MBh, 7, 117, 62.2 sakhaḍgaṃ yajñaśīlasya patriṇā bāhum achinat //
MBh, 7, 121, 12.2 aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā //
MBh, 7, 130, 19.2 viśokaṃ tribhir ājaghne dhvajam ekena patriṇā //
MBh, 7, 145, 20.1 drumasenastu saṃkruddho rājan vivyādha patriṇā /
MBh, 7, 146, 19.2 sārathiṃ ca rathāt tūrṇaṃ pātayāmāsa patriṇā //
MBh, 8, 11, 1.2 bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā /
MBh, 8, 18, 2.1 yuyutsus tu tato rājañ śitadhāreṇa patriṇā /
MBh, 8, 21, 19.2 hatvā saptabhir ekaikaṃ chatraṃ cicheda patriṇā //
MBh, 8, 34, 33.1 tasya karṇo dhanurmadhye dvidhā cicheda patriṇā /
MBh, 8, 45, 12.1 tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā /
MBh, 8, 60, 32.2 lalāṭam apy asya bibheda patriṇā śiraś ca kāyāt prajahāra sāratheḥ //
MBh, 10, 18, 13.1 tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā /
MBh, 14, 78, 33.1 tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā /
MBh, 14, 85, 11.1 tasya pārthaḥ śirastrāṇam ardhacandreṇa patriṇā /
Rāmāyaṇa
Rām, Yu, 63, 7.2 tena hāṭakapuṅkhena patriṇā patravāsasā //
Daśakumāracarita
DKCar, 2, 2, 316.1 ākṛṣṭadhanvanā ca manasijena viddhaḥ saṃdigdhaphalena patriṇātimugdhaḥ kathaṃkathamapyapāsarat //
Kirātārjunīya
Kir, 13, 49.2 nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā //
Kir, 13, 55.2 kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam //
Matsyapurāṇa
MPur, 150, 235.1 caturbhiḥ sārathiṃ cāsya dhvajaṃ caikena pattriṇā /
MPur, 150, 235.2 dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā //
MPur, 151, 13.1 ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā /
Bhāratamañjarī
BhāMañj, 7, 539.2 chinddhi sindhupateḥ kṣipraṃ śiro divyena patriṇā //
BhāMañj, 14, 159.1 atha tīkṣṇena hṛdaye pattriṇā babhruvāhanaḥ /
Dhanurveda
DhanV, 1, 22.1 prathamaṃ puṣpavedhaṃ ca phalahīnena patriṇā /