Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
Aitareyabrāhmaṇa
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 6, 22, 10.0 na śunaṃhuvīyayāhīnasya paridadhyāt kṣatriyo ha rāṣṭrāccyavate yo haiva paro bhavati tam abhihvayati //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 5, 2.0 yat prāñcam udvartayati tenāyatanāc cyavate yat pratyañcam asuravad yajñaṃ tanoti //
Atharvaveda (Paippalāda)
AVP, 4, 14, 3.2 asno gandhāt puvasaḥ pra cyavasva vi mucyasva yonyā yā te atra //
AVP, 4, 14, 4.1 pra cyavasvāto abhy ehy arvāṅ arthāṃs te vidma bahudhā bahir ye /
AVP, 12, 14, 9.2 yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 87, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācalat /
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 25.1 indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 4, 49.1 ā pra cyavethām apa tan mṛjethāṃ yad vām abhibhā atrocuḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 1.2 ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś cyavate brahmalokāt //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 17.0 acyutakṣid asi divaṃ dṛṃhety uttaram //
BaudhŚS, 8, 21, 14.0 no tu diśaś cyavante //
Gautamadharmasūtra
GautDhS, 1, 1, 45.0 cyuteṣvāsrāvavad vidyān nigirann eva tacchuciḥ //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
Gopathabrāhmaṇa
GB, 1, 1, 26, 10.0 ko vikārī cyavate //
GB, 2, 2, 4, 16.0 pra vā etasmāllokāc cyavante ye somam āpyāyayanti //
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
Jaiminīyabrāhmaṇa
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 214, 10.0 tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 329, 5.0 devatāgāyinaḥ kurupañcālā āyatanād acyavanteti ha smāha śāṭyāyaniḥ //
Kauśikasūtra
KauśS, 11, 1, 32.0 pra cyavasveti triḥ saṃhāpayati yāvatkṛtvaś cotthāpayati //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 3, 40.1 ā pra cyavethām iti gāvāv upayacchati //
Kauṣītakibrāhmaṇa
KauṣB, 7, 10, 4.0 preva vā eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti //
KauṣB, 9, 3, 46.0 cyoṣyata iti tathā ha syāt //
KauṣB, 10, 9, 26.0 tad vanaspatir acyutaḥ //
KauṣB, 10, 10, 1.0 tasmād acyuto bhavati //
KauṣB, 12, 8, 9.0 api kevalaṃ saṃvatsaraṃ saṃvatsarasadām āgneya eva na cyaveteti //
Kāṭhakasaṃhitā
KS, 6, 6, 33.0 acyutenaivainaṃ cyāvayati //
KS, 20, 1, 7.0 uvāca ha sanācchava etan mā katipayathaṃ yajurāyatanād acucyavad iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 3.1 ā samudrā acucyavur divo dhārā asaścata //
MS, 1, 3, 37, 4.1 etat te agne rādha eti somacyutam /
MS, 2, 4, 7, 5.1 āyan naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
MS, 2, 12, 4, 5.1 agne cyavasva sam anu prayāhy āviṣ patho devayānān kṛṇuṣva /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 9.2 yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante //
Mānavagṛhyasūtra
MānGS, 1, 14, 10.1 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema sarvataḥ /
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 4.0 tām etāṃ bhāllavaya upāsate tasmāt te pratigṛhṇantaḥ parīvartān na cyavante //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 16, 5.0 tām etāṃ prāvāhaṇya upāsate tasmāt te purodhāyā na cyavanta //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 11, 5, 22.0 sāmārṣeyavat svargāya yujyate svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 9, 6.0 mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 10, 5.0 sāmārṣeyavat svargāya yujyate svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 4.2 pra vā ete 'smāl lokāc cyavante /
Taittirīyasaṃhitā
TS, 1, 5, 8, 21.1 pra vā eṣo 'smāl lokāc cyavate ya āhavanīyam upatiṣṭhate //
TS, 1, 7, 6, 14.1 pra vā eṣo 'smāl lokāc cyavate yo viṣṇukramān kramate //
TS, 5, 4, 10, 20.0 pra vā eṣo 'smāl lokāc cyavate yo 'gniṃ cinute //
TS, 6, 2, 2, 53.0 pra vā ete 'smāl lokāc cyavante ye somam āpyāyayanti //
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 6, 1, 20.0 etat te agne rādha aiti somacyutam ity āha //
TS, 6, 6, 1, 21.0 somacyutaṃ hy asya rādha aiti //
Taittirīyāraṇyaka
TĀ, 5, 9, 11.11 pra vā eṣo 'smāllokāccyavate /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 2.0 divaś cyutair gāṅgeyair ādhāvaiḥ sātapair varṣair vāsecanaṃ divyam //
Vaitānasūtra
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan /
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan /
Vasiṣṭhadharmasūtra
VasDhS, 8, 17.2 ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt //
VasDhS, 14, 29.2 ghṛtaṃ vā yadi vā tailaṃ vipro nādyān nakhaścyutam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 3.1 etā ha vai prācyai diśo na cyavante /
ŚBM, 2, 1, 2, 3.2 sarvāṇi ha vā anyāni nakṣatrāṇi prācyai diśaś cyavante /
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 7, 3, 4.4 tad yat tāvad eva syāt pra hāsmāllokād yajamānaś cyaveta /
ŚBM, 10, 2, 3, 15.1 tad āhuḥ yat trayodaśa puruṣā atiyanti katham ete sampado na cyavanta iti /
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 11, 11.0 sa ya enaṃ nirbhujaṃ bruvan param upavaded acyoṣṭhā avarābhyāṃ sthānābhyām ityenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 12.0 atha yadi pratṛṇṇam bruvan param upavaded acyoṣṭhā uttarābhyāṃ sthānābhyām ityevainaṃ brūyāt //
Ṛgveda
ṚV, 1, 33, 14.2 śaphacyuto reṇur nakṣata dyām ucchvaitreyo nṛṣāhyāya tasthau //
ṚV, 1, 37, 12.1 maruto yaddha vo balaṃ janāṁ acucyavītana /
ṚV, 1, 37, 12.2 girīṃr acucyavītana //
ṚV, 1, 45, 8.1 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ /
ṚV, 1, 48, 2.1 aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave /
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 166, 5.1 yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ /
ṚV, 1, 167, 8.2 uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ //
ṚV, 1, 168, 4.2 areṇavas tuvijātā acucyavur dṛᄆhāni cin maruto bhrājadṛṣṭayaḥ //
ṚV, 2, 41, 10.1 indro aṅga mahad bhayam abhī ṣad apa cucyavat /
ṚV, 4, 30, 22.2 yas tā viśvāni cicyuṣe //
ṚV, 5, 53, 6.1 ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
ṚV, 5, 59, 7.2 aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ //
ṚV, 8, 9, 8.2 ā vāṃ stomā ime mama nabho na cucyavīrata //
ṚV, 8, 33, 18.1 saptī cid ghā madacyutā mithunā vahato ratham /
ṚV, 8, 42, 4.1 ā vāṃ grāvāṇo aśvinā dhībhir viprā acucyavuḥ /
ṚV, 8, 45, 25.1 yā vṛtrahā parāvati sanā navā ca cucyuve /
ṚV, 8, 72, 8.1 ā daśabhir vivasvata indraḥ kośam acucyavīt /
ṚV, 8, 95, 2.1 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ /
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 9, 11, 5.1 hastacyutebhir adribhiḥ sutaṃ somam punītana /
ṚV, 9, 69, 7.1 sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata /
ṚV, 9, 98, 3.1 pari ṣya suvāno akṣā indur avye madacyutaḥ /
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 97, 10.2 oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ //
ṚV, 10, 124, 4.2 agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan //
ṚV, 10, 173, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ /
Avadānaśataka
AvŚat, 1, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 3, 3.14 anyatamaś ca sattvo 'nyatamasmāt sattvanikāyāc cyutvā tasyāḥ prajāpatyāḥ kukṣim avakrāntaḥ /
AvŚat, 3, 9.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 3, 9.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ /
AvŚat, 4, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 4, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 6, 7.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 6, 7.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 7, 8.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 7, 8.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 8, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 8, 5.7 teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 9, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 9, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 10, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 10, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 17, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 17, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 20, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 20, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 22, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 22, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 23, 4.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 23, 4.7 teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
Aṣṭasāhasrikā
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 10.30 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ tataścyutāḥ samānāḥ punareva anyeṣu lokadhātuṣu ye mahānirayāstatra kṣepsyante /
ASāh, 7, 10.34 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante /
Buddhacarita
BCar, 1, 11.1 krameṇa garbhādabhiniḥsṛtaḥ san babhau cyutaḥ khādiva yonyajātaḥ /
BCar, 7, 7.1 kaścidvasūnāmayamaṣṭamaḥ syātsyād aśvinor anyataraścyuto vā /
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 13, 5.2 śūnyastato 'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ //
BCar, 14, 3.1 amutrāhamayaṃ nāma cyutastasmādihāgataḥ /
Carakasaṃhitā
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 6, 5.2 annaṃ ca cyavate bhuktaṃ sthitaṃ cāpi na jīryati //
Ca, Indr., 6, 15.2 satataṃ cyavate yasya dūrāttaṃ parivarjayet //
Ca, Indr., 8, 26.2 lalāṭaprasrutasvedo mumūrṣuścyutabandhanaḥ //
Ca, Indr., 10, 6.1 bhruvau yasya cyute sthānādantardāhaśca dāruṇaḥ /
Ca, Indr., 12, 4.1 nikaṣanniva yaḥ pādau cyutāṃsaḥ paridhāvati /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 7.1 cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā /
LalVis, 2, 7.1 cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā /
LalVis, 4, 6.2 tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṃhaḥ /
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
Mahābhārata
MBh, 1, 6, 2.2 roṣān mātuścyutaḥ kukṣeścyavanastena so 'bhavat //
MBh, 1, 6, 3.1 taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam /
MBh, 1, 26, 28.2 sadhūmā cāpatat sārcir divolkā nabhasaścyutā //
MBh, 1, 53, 2.1 indrahastāccyuto nāgaḥ kha eva yad atiṣṭhata /
MBh, 1, 58, 30.2 diteḥ putrā danoścaiva tasmāllokād iha cyutāḥ //
MBh, 1, 60, 44.2 yaḥ sa roṣāccyuto garbhān mātur mokṣāya bhārata /
MBh, 1, 69, 15.1 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva /
MBh, 1, 83, 5.2 satāṃ sakāśe patitāsi rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MBh, 1, 83, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MBh, 1, 87, 14.3 madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti //
MBh, 1, 91, 8.1 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam /
MBh, 1, 122, 3.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ //
MBh, 1, 122, 31.23 iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat /
MBh, 1, 122, 36.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ /
MBh, 1, 189, 46.8 hatvā vṛtraṃ surapatistvāṣṭraṃ svargāt sa ha cyutaḥ /
MBh, 1, 204, 19.2 rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau //
MBh, 1, 215, 11.117 etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam /
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 62, 18.2 dharmyānmārgānna cyavante yathā nastvaṃ vadhūḥ sthitā //
MBh, 3, 31, 26.2 srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ //
MBh, 3, 107, 21.2 vegaṃ tu mama durdhāryaṃ patantyā gaganāccyutam //
MBh, 3, 108, 6.2 īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā //
MBh, 3, 108, 12.1 evaṃ prakārān subahūn kurvantī gaganāccyutā /
MBh, 3, 116, 9.1 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām /
MBh, 3, 146, 25.2 muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ //
MBh, 3, 154, 60.1 saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam /
MBh, 3, 155, 51.2 padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ //
MBh, 3, 170, 50.1 gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān /
MBh, 3, 178, 38.1 tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ /
MBh, 3, 181, 4.1 bhavatyeva hi me buddhir dṛṣṭvātmānaṃ sukhāccyutam /
MBh, 3, 181, 31.1 cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ /
MBh, 3, 184, 2.2 kiṃ nu śreyaḥ puruṣasyeha bhadre kathaṃ kurvan na cyavate svadharmāt /
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 189, 20.2 kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ //
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 219, 9.1 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāccyutam /
MBh, 3, 226, 14.1 sthito rājye cyutān rājyācchriyā hīnāñśriyā vṛtaḥ /
MBh, 3, 226, 20.3 vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā //
MBh, 3, 247, 33.1 ayaṃ tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune /
MBh, 3, 247, 39.2 svargabhājaścyavantīha tasmāt svargaṃ na kāmaye //
MBh, 3, 251, 15.1 gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ /
MBh, 3, 264, 38.2 tārā dadarśa taṃ bhūmau tārāpatim iva cyutam //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 3, 294, 24.1 amoghā hanti śataśaḥ śatrūn mama karacyutā /
MBh, 3, 297, 1.2 sa dadarśa hatān bhrātṝṃllokapālān iva cyutān /
MBh, 4, 33, 15.1 dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 52, 10.1 cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ /
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 67, 19.2 buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ //
MBh, 5, 68, 7.1 yataḥ sattvaṃ na cyavate yacca sattvānna hīyate /
MBh, 5, 109, 6.1 atra gaṅgāṃ mahādevaḥ patantīṃ gaganāccyutām /
MBh, 5, 119, 17.2 yayātir asmi rājarṣiḥ kṣīṇapuṇyaścyuto divaḥ /
MBh, 5, 119, 27.2 mātāmahaṃ nṛpatayastārayanto divaścyutam //
MBh, 5, 151, 2.2 kathaṃ ca vartamānā vai svadharmānna cyavemahi //
MBh, 5, 163, 7.2 gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ //
MBh, 6, 8, 7.1 devalokacyutāḥ sarve jāyante tatra mānavāḥ /
MBh, 6, 8, 28.2 brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ //
MBh, 6, 9, 13.2 devalokacyutāḥ sarve tathā virajaso nṛpa //
MBh, 6, BhaGī 9, 24.2 na tu māmabhijānanti tattvenātaścyavanti te //
MBh, 6, 45, 23.2 sa tāṃścicheda samare bhīṣmacāpacyutāñ śarān //
MBh, 6, 48, 50.1 bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ /
MBh, 6, 55, 25.2 viśikhān eva paśyanti bhīṣmacāpacyutān bahūn //
MBh, 6, 79, 32.1 nihatya tāñ śarān rājā rākṣasasya dhanuścyutān /
MBh, 6, 82, 10.2 cicheda samare rājan bhīṣmastasya dhanuścyutam //
MBh, 6, 90, 38.1 vimukhāṃścaiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ /
MBh, 6, 98, 6.2 nācintayata tān bāṇān pārthacāpacyutān yudhi //
MBh, 6, 102, 15.2 nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 6, 112, 49.1 sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ /
MBh, 6, 112, 71.2 nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 7, 3, 4.2 nabhaścyutam ivādityaṃ patitaṃ dharaṇītale //
MBh, 7, 48, 20.2 dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt //
MBh, 7, 62, 12.1 vyajānata yadā tu tvāṃ rājadharmād adhaścyutam /
MBh, 7, 68, 35.2 cyavamānānyadṛśyanta drumebhya iva pakṣiṇaḥ //
MBh, 7, 70, 30.2 dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān //
MBh, 7, 83, 21.1 sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ /
MBh, 7, 90, 22.2 dyotayantī diśo rājanmaholkeva divaścyutā /
MBh, 7, 90, 31.2 abhyagād dharaṇīṃ rājaṃścyutaṃ jyotir ivāmbarāt //
MBh, 7, 101, 10.1 tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān /
MBh, 7, 106, 32.2 prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ //
MBh, 7, 106, 41.1 hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ /
MBh, 7, 106, 46.1 hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān /
MBh, 7, 109, 9.1 sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ /
MBh, 7, 112, 2.2 tava cādhirathir dṛṣṭvā syandanebhyaścyutān sutān //
MBh, 7, 112, 5.2 karṇacāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ //
MBh, 7, 112, 6.1 karṇacāpacyutāś citrāḥ śarā barhiṇavāsasaḥ /
MBh, 7, 112, 7.1 karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ /
MBh, 7, 112, 19.1 purā nighnanti rādheyaṃ bhīmacāpacyutāḥ śarāḥ /
MBh, 7, 113, 8.1 bhīmacāpacyutair bāṇaistava sainyam ariṃdama /
MBh, 7, 113, 10.1 te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ /
MBh, 7, 114, 24.1 svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ /
MBh, 7, 114, 25.2 dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ //
MBh, 7, 114, 52.2 apatad bhuvi nistriṃśaścyutaḥ sarpa ivāmbarāt //
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 140, 37.1 tam āpatantaṃ sahasā dharmarājabhujacyutam /
MBh, 7, 141, 46.1 tānnihatya śarān bhīmo duryodhanadhanuścyutān /
MBh, 7, 144, 36.2 adṛśyanta mahārāja maholkā iva khāccyutāḥ //
MBh, 7, 150, 101.1 sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ /
MBh, 7, 170, 60.1 teṣu nikṣiptaśastreṣu vāhanebhyaścyuteṣu ca /
MBh, 8, 10, 14.2 yadṛcchayā yathā candraś cyutaḥ svargān mahītale //
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 17, 36.2 nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt //
MBh, 8, 17, 67.1 saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ /
MBh, 8, 17, 73.1 karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ /
MBh, 8, 17, 115.2 karṇacāpacyutair bāṇair apaśyāma vinākṛtān //
MBh, 8, 38, 29.2 tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ //
MBh, 8, 44, 23.1 karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ /
MBh, 8, 45, 10.1 nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ /
MBh, 8, 51, 28.1 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ /
MBh, 8, 51, 103.1 ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ /
MBh, 8, 55, 17.1 te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ /
MBh, 8, 55, 59.2 papāta ca tato bhūmau yathā vidyun nabhaścyutā //
MBh, 8, 56, 31.2 vadhyatāṃ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ //
MBh, 8, 68, 20.3 divaś cyutair bhūr atidīptimadbhir naktaṃ grahair dyaur amaleva dīptaiḥ //
MBh, 9, 8, 18.2 cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ //
MBh, 9, 12, 21.1 tān āpatata evāśu pañcānāṃ vai bhujacyutān /
MBh, 10, 6, 13.2 yugānte sūryam āhatya maholkeva divaścyutā //
MBh, 11, 14, 18.1 kṣatradharmāccyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ /
MBh, 12, 25, 9.2 śṛṇu macca yathā kurvan dharmānna cyavate nṛpaḥ //
MBh, 12, 25, 13.1 nibodha ca yathātiṣṭhan dharmānna cyavate nṛpaḥ /
MBh, 12, 31, 36.2 kumāraṃ vigatānandaṃ niśākaram iva cyutam //
MBh, 12, 45, 19.2 jayaḥ prāpto yaśaścāgryaṃ na ca dharmāccyutā vayam //
MBh, 12, 70, 19.2 sarveṣām eva varṇānāṃ svadharmāccyavate manaḥ //
MBh, 12, 84, 9.2 tebhyaḥ pratijugupsethā jānīyāḥ samayacyutān //
MBh, 12, 93, 4.2 yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ //
MBh, 12, 105, 1.3 cyutaḥ kośācca daṇḍācca sukham icchan kathaṃ caret //
MBh, 12, 105, 10.1 imām avasthāṃ samprāptaṃ dīnam ārtaṃ śriyaścyutam /
MBh, 12, 110, 22.1 cyutā devamanuṣyebhyo yathā pretāstathaiva te /
MBh, 12, 112, 73.1 svasaṃtuṣṭāścyutāḥ sthānānmānāt pratyavaropitāḥ /
MBh, 12, 167, 4.1 tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha /
MBh, 12, 171, 34.2 jñātayo hyavamanyante mitrāṇi ca dhanacyutam //
MBh, 12, 194, 9.2 yathā ca dehāccyavate śarīrī punaḥ śarīraṃ ca yathābhyupaiti //
MBh, 12, 204, 13.1 sarajastāmasair bhāvaiścyuto hetubalānvitaḥ /
MBh, 12, 215, 11.1 baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ /
MBh, 12, 219, 3.1 baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ /
MBh, 12, 219, 19.2 sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ //
MBh, 12, 220, 71.1 aham aindrāccyutaḥ sthānāt tvam indraḥ prakṛto divi /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 231, 27.2 yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ //
MBh, 12, 255, 23.1 yatra gatvā na śocanti na cyavanti vyathanti ca /
MBh, 12, 271, 43.1 sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatām upaiti /
MBh, 12, 271, 53.1 ye tu cyutāḥ siddhalokāt krameṇa teṣāṃ gatiṃ yānti tathānupūrvyā /
MBh, 12, 306, 47.1 jāyante ca mriyante ca yasminn ete yataścyutāḥ /
MBh, 12, 308, 175.1 sa gārhasthyāccyutaśca tvaṃ mokṣaṃ nāvāpya durvidam /
MBh, 12, 309, 77.2 dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati //
MBh, 12, 314, 27.2 yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam //
MBh, 12, 321, 3.2 svargataścaiva kiṃ kuryād yena na cyavate divaḥ //
MBh, 12, 330, 12.1 sattvānna cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam /
MBh, 12, 330, 16.2 tasmānna cyutapūrvo 'ham acyutastena karmaṇā //
MBh, 12, 330, 54.1 niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ /
MBh, 13, 27, 89.2 divaścyutā śirasāttā bhavena gaṅgāvanīdhrāstridivasya mālā //
MBh, 13, 36, 19.2 śrutvaitad vacanaṃ śakro dānavendramukhāccyutam /
MBh, 13, 61, 77.1 bhūmipālaṃ cyutaṃ rāṣṭrād yastu saṃsthāpayet punaḥ /
MBh, 13, 75, 13.2 manaścyutā mana evopapannāḥ saṃdhukṣadhvaṃ saumyarūpograrūpāḥ //
MBh, 13, 78, 27.2 svargāccyutaścāpi tato nṛloke kule samutpatsyati gomināṃ saḥ //
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 97, 10.1 gacchānaya viśālākṣi śarān etān dhanuścyutān /
MBh, 13, 131, 58.2 brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute //
MBh, 13, 133, 7.1 tasmāt svargāccyuto lokānmānuṣeṣūpajāyate /
MBh, 14, 17, 2.2 kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate /
MBh, 14, 17, 14.1 tasya taiḥ kāraṇair jantoḥ śarīrāccyavate yathā /
MBh, 14, 17, 31.2 cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam //
MBh, 14, 17, 37.1 karmakṣayācca te sarve cyavante vai punaḥ punaḥ /
Manusmṛti
ManuS, 3, 140.2 sa svargāccyavate lokāt śrāddhamitro dvijādhamaḥ //
ManuS, 5, 132.2 yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ //
ManuS, 7, 98.2 asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn //
ManuS, 8, 103.2 na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām //
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
ManuS, 12, 70.1 svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi /
ManuS, 12, 71.1 vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ /
ManuS, 12, 72.2 cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ //
ManuS, 12, 96.1 utpadyante cyavante ca yāny ato 'nyāni kānicit /
Rāmāyaṇa
Rām, Bā, 11, 10.2 vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam //
Rām, Bā, 23, 8.2 saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā //
Rām, Bā, 73, 12.1 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam /
Rām, Ay, 26, 21.2 snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ //
Rām, Ay, 34, 5.1 na tv evānāgate kāle dehāc cyavati jīvitam /
Rām, Ay, 46, 21.2 ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā //
Rām, Ay, 59, 11.2 na babhrāja rajodhvastā tāreva gaganacyutā //
Rām, Ay, 62, 13.1 abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ /
Rām, Ay, 66, 5.1 adya te katicid rātryaś cyutasyāryakaveśmanaḥ /
Rām, Ay, 66, 8.1 adya me saptamī rātriś cyutasyāryakaveśmanaḥ /
Rām, Ay, 71, 9.2 utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ //
Rām, Ay, 90, 18.1 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt /
Rām, Ay, 96, 13.2 dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram //
Rām, Ay, 106, 11.2 saṃhṛtadyutivistārāṃ tārām iva divaś cyutām //
Rām, Ār, 9, 8.1 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam /
Rām, Ār, 21, 6.1 sā prahṛṣṭā vacaḥ śrutvā kharasya vadanāc cyutam /
Rām, Ār, 26, 12.3 mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān //
Rām, Ār, 31, 16.2 kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati //
Rām, Ār, 47, 13.1 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam /
Rām, Ār, 50, 24.1 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 50, 31.2 vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā //
Rām, Ār, 52, 7.2 sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ //
Rām, Ār, 59, 29.1 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam /
Rām, Ki, 11, 14.2 himavadvanam āgacchac charaś cāpād iva cyutaḥ //
Rām, Ki, 21, 1.1 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt /
Rām, Ki, 23, 1.2 patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt //
Rām, Ki, 27, 38.1 ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ /
Rām, Ki, 33, 19.1 na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān /
Rām, Ki, 36, 21.2 taptahemasamābhāsās tasmāt koṭyo daśa cyutāḥ //
Rām, Su, 7, 39.1 yāścyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ /
Rām, Su, 15, 20.1 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva /
Rām, Su, 61, 24.2 śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāccyutām //
Rām, Yu, 59, 77.1 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuścyutāḥ /
Rām, Yu, 66, 31.1 tam āpatantaṃ jvalitaṃ kharaputrakarāccyutam /
Rām, Yu, 68, 19.1 cyutā gṛhācca rājyācca rāmahastācca maithilī /
Rām, Yu, 72, 25.2 vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ //
Rām, Yu, 75, 19.1 patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ /
Rām, Yu, 78, 17.1 tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau /
Rām, Yu, 87, 20.1 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ /
Rām, Yu, 88, 21.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
Rām, Yu, 112, 5.2 strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam //
Rām, Yu, 112, 6.2 svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram //
Rām, Utt, 7, 12.2 syandanebhyaścyutā yodhāḥ śaṅkharāvitadurbalāḥ //
Rām, Utt, 7, 14.1 bhidyamānāḥ śaraiścānye nārāyaṇadhanuścyutaiḥ /
Rām, Utt, 7, 28.2 māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ /
Rām, Utt, 10, 41.2 kīdṛśaṃ kiṃ nvidaṃ vākyaṃ mamādya vadanāccyutam //
Rām, Utt, 19, 25.2 tasminn udāhṛte śāpe puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 26, 45.2 devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /
Saundarānanda
SaundĀ, 2, 13.2 na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam //
SaundĀ, 6, 3.2 tapaḥkṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā //
SaundĀ, 7, 47.2 na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya //
SaundĀ, 8, 57.2 nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam //
SaundĀ, 11, 56.2 karmaṇo 'nte cyutastasmāt tiryagyoniṃ prapatsyate //
Saṅghabhedavastu
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.2 jagatparitrāṇakṛtapratijño devān upāmantrya tataś cyuto 'sau /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Amarakośa
AKośa, 2, 47.1 gahvaraṃ gaṇḍaśailāstu cyutāḥ sthūlopalā gireḥ /
AKośa, 2, 535.1 aparāddhapṛṣatko 'sau lakṣyādyaścyutasāyakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 58.1 pittam āmāśayāt kuryāc cyavamānaṃ cyutaṃ punaḥ /
AHS, Śār., 3, 58.1 pittam āmāśayāt kuryāc cyavamānaṃ cyutaṃ punaḥ /
AHS, Śār., 5, 53.2 nikaṣanniva yaḥ pādau cyutāṃsaḥ parisarpati //
AHS, Nidānasthāna, 9, 16.2 sthānāccyutam amuktaṃ hi muṣkayorantare 'nilaḥ //
AHS, Nidānasthāna, 9, 32.2 sthānāccyutaṃ mūtrayataḥ prāk paścād vā pravartate //
AHS, Nidānasthāna, 12, 23.2 vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate //
AHS, Nidānasthāna, 12, 28.1 plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam /
AHS, Nidānasthāna, 12, 40.2 upekṣayā ca sarveṣu doṣāḥ svasthānataścyutāḥ //
AHS, Cikitsitasthāna, 1, 102.2 cyavamānaṃ jvarotkliṣṭam upekṣeta malaṃ sadā //
AHS, Cikitsitasthāna, 9, 47.1 kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre /
AHS, Cikitsitasthāna, 11, 40.1 śīghravegena saṃkṣobhāt tathāsya cyavate 'śmarī /
AHS, Utt., 26, 20.1 karṇe sthānāccyute syūte śrotastailena pūrayet /
AHS, Utt., 27, 7.1 bhinnaṃ kapālaṃ yat kaṭyāṃ saṃdhimuktaṃ cyutaṃ ca yat /
AHS, Utt., 39, 73.2 tatsvaraso yaś cyavate gṛhṇīyāt taṃ dine 'nyasmin //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 25.1 asāv api ca nārācaś calitāc cāpataś cyutaḥ /
BKŚS, 14, 21.1 adyaivāhaṃ cyuto rājyād adyaiveyaṃ pativratā /
BKŚS, 18, 403.1 svasrīyaḥ sānudāso 'sya potabhaṅgāt kila cyutaḥ /
BKŚS, 19, 126.2 svargataś cyavamānasya dhyāmadhyāmābhavat prabhā //
BKŚS, 20, 40.1 yāvat prāsādam ālābhyo jālavātāyanacyutaiḥ /
BKŚS, 27, 37.1 mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ /
Daśakumāracarita
DKCar, 2, 2, 66.1 atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 1, 130.0 atha cyutaḥ kālagataḥ tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 449.0 bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsaṃprāptāni kasyaitāni naiḥsargikāni //
Divyāv, 1, 477.0 bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni na kasyacinnaiḥsargikāṇi //
Divyāv, 4, 14.0 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 8, 100.0 atha anyatama udārapuṇyamaheśākhyaḥ sattvo 'nyatamasmāt praṇītāddevanikāyāccyutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 11, 36.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 71.1 tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate //
Divyāv, 11, 73.1 tataścyutvā yāmeṣu deveṣūpapatsyate //
Divyāv, 11, 75.1 tataścyutvā tuṣiteṣu deveṣūpapatsyate //
Divyāv, 11, 77.1 tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate //
Divyāv, 11, 79.1 tataścyutvā parinirmitavaśavartiṣu deveṣūpapatsyate //
Divyāv, 13, 405.1 itaścyutasya te kā gatirbhaviṣyati kā upapattiḥ ko 'bhisamparāya iti //
Divyāv, 14, 9.1 atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 161.1 māndhātasya kumārasya kumārakrīḍāyāṃ krīḍataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 162.1 yauvarājye pratiṣṭhitasya ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 245.1 tasya tatra mūrdhātasya rājño mahārājyaṃ kārayataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 259.1 tasya tatra samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 271.1 tasya samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 296.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 311.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 313.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 315.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 317.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 319.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 321.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 323.1 tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 430.1 rājño mūrdhātasya deveṣu trāyastriṃśeṣu tiṣṭhataḥ ṣaṭtriṃśāścakrāścyutāḥ //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 253.1 samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti //
Divyāv, 18, 254.1 yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca //
Divyāv, 18, 493.1 sa ca sumatirmāṇavaścyutaḥ kālagatastuṣite devanikāye upapannaḥ //
Divyāv, 18, 494.1 matirmāṇavaścyutaḥ kālagato narakeṣūpapannaḥ //
Divyāv, 18, 642.1 athāsau tripiṭo bhikṣuścyutaḥ kālagato deveṣūpapannaḥ //
Divyāv, 18, 643.1 sa cāpi puruṣaścyutaḥ kālagato narakeṣūpapannaḥ //
Divyāv, 19, 66.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 19, 68.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ //
Harivaṃśa
HV, 13, 28.1 trīṇy apaśyad vimānāni patamānā divaś cyutā /
HV, 17, 8.2 itaś cyutāś ca mānuṣyaṃ prāpya yogam avāpsyatha //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 1, 29.2 tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā //
Kir, 3, 15.1 pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya /
Kir, 4, 24.1 vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ /
Kir, 4, 31.1 vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ /
Kir, 5, 9.2 laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam //
Kir, 7, 5.1 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhaḥ /
Kir, 7, 26.2 adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm //
Kir, 7, 31.2 śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe //
Kir, 8, 10.1 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ /
Kir, 8, 39.2 upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ //
Kir, 10, 54.2 abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe //
Kir, 15, 15.2 prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ //
Kir, 15, 19.2 icchatīśaś cyutācārān dārān iva nigopitum //
Kir, 17, 37.1 cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau /
Kir, 18, 4.1 vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ /
Kumārasaṃbhava
KumSaṃ, 3, 62.2 cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya //
KumSaṃ, 4, 8.2 cyutakeśaradūṣitekṣaṇāny avataṃsotpalatāḍanāni vā //
KumSaṃ, 5, 12.1 mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate /
KumSaṃ, 5, 37.1 vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ /
KumSaṃ, 5, 79.2 tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ //
KumSaṃ, 5, 81.1 vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam /
KumSaṃ, 8, 43.2 tat prakāśayati yāvad udgataṃ mīlanāya khalu tāvataś cyutam //
Kātyāyanasmṛti
KātySmṛ, 1, 8.1 surādhyakṣaś cyutaḥ svargān nṛparūpeṇa tiṣṭhati /
KātySmṛ, 1, 269.1 sthānabhraṣṭās tv apaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ /
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
Kāvyādarśa
KāvĀ, 1, 59.2 cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ //
Kāvyālaṃkāra
KāvyAl, 2, 83.1 apāṃ yadi tvakcyutā syāt phaṇināmiva /
KāvyAl, 4, 37.1 dhāvatāṃ sainyavāhānāṃ phenavāri mukhacyutam /
Kūrmapurāṇa
KūPur, 2, 14, 44.2 adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā //
KūPur, 2, 29, 32.1 evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāccyutaḥ /
KūPur, 2, 39, 72.3 ekaviṃśatkulopeto na cyavedaiśvarāt padāt //
Liṅgapurāṇa
LiPur, 1, 13, 5.2 gāṃ viśvarūpāṃ dadṛśe maheśvaramukhāccyutām //
LiPur, 1, 23, 40.1 somaś ca mantrasaṃyukto yasmānmama mukhāccyutaḥ /
LiPur, 1, 52, 35.2 devalokāccyutāḥ sarve devākārāś ca sarvaśaḥ //
LiPur, 1, 90, 14.1 evaṃ kṛtvā suduṣṭātmā bhinnavṛtto vratāccyutaḥ /
LiPur, 1, 98, 6.1 vatsāḥ kimiti vai devāś cyutālaṅkāravikramāḥ /
LiPur, 1, 105, 18.1 varṇāccyutānāṃ nārīṇāṃ narāṇāṃ narapuṅgava /
Matsyapurāṇa
MPur, 2, 5.2 viṣāgniścāpi pātālātsaṃkarṣaṇamukhacyutaḥ /
MPur, 37, 5.2 satāṃ sakāśe patito'si rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MPur, 37, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MPur, 105, 7.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 37.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 45.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 107, 6.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 113, 73.1 devalokacyutāstatra jāyante mānavāḥ śubhāḥ /
MPur, 114, 67.1 devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ /
MPur, 114, 72.1 devalokacyutāḥ sarve mahārajatavāsasaḥ /
MPur, 140, 80.4 tataścyuto'nyaloke'smiṃstrāṇārthaṃ vai cakāra saḥ //
MPur, 163, 14.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
MPur, 175, 12.1 daityacāpacyutān ghorāṃśchittvā vajreṇa tāñcharān /
Meghadūta
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Nāradasmṛti
NāSmṛ, 2, 1, 56.2 kāṇḍapṛṣṭhaś cyuto mārgāt so 'pāṅkteyaḥ prakīrtitaḥ //
NāSmṛ, 2, 1, 169.1 cyutaḥ svadharmāt kulikaḥ stāvako hīnasevakaḥ /
NāSmṛ, 2, 13, 29.2 sa tasyā bharaṇaṃ kuryān nigṛhṇīyāt pathaś cyutām //
NāSmṛ, 2, 18, 13.2 dīptimattvācchucitvāc ca yadi na syāt pathaś cyutaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 1.1, 3.0 tena viṣayitvena yogādadharmeṇa cāyaṃ puruṣo yadā adhyayanadhyānādibhyaścyavati //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 19.0 rudratattvādīṣaccittaṃ cyavate viṣayaṃ na prāpnoti taccittacyavanaṃ cyutir ityucyate //
Suśrutasaṃhitā
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Nid., 15, 12.2 bhinnaṃ kapālaṃ kaṭyāṃ tu sandhimuktaṃ tathā cyutam /
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Cik., 1, 92.1 yaḥ snehaścyavate tasmād grāhayettaṃ śanair bhiṣak /
Su, Cik., 3, 32.2 anumṛjya tataḥ sandhiṃ pīḍayet kūrparāccyutam //
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 21, 10.1 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt /
Su, Utt., 21, 21.1 yattailaṃ cyavate tebhyo dhṛtebhyo bhājanopari /
Su, Utt., 39, 12.1 punaścaiva cyutaḥ svargānmānuṣyamanuvartate /
Su, Utt., 39, 122.2 cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃ sadā //
Tantrākhyāyikā
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
Viṣṇupurāṇa
ViPur, 6, 7, 27.3 yatra sthito na cyavate prāpya brahmalayaṃ muniḥ //
Viṣṇusmṛti
ViSmṛ, 23, 51.2 yānyadhastānyamedhyāni dehāccaiva malāś cyutāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 4.0 bhraṣṭayoniḥ sthānacyutayoniḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 4.1 dṛṣṭvā nipatitaṃ bhūmau divaścyutam ivāmaram /
BhāgPur, 3, 18, 5.1 tvayi saṃsthite gadayā śīrṇaśīrṣaṇy asmadbhujacyutayā ye ca tubhyam /
BhāgPur, 3, 28, 18.2 dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ //
BhāgPur, 4, 20, 24.2 mahattamāntarhṛdayānmukhacyuto vidhatsva karṇāyutameṣa me varaḥ //
BhāgPur, 4, 20, 25.1 sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ /
BhāgPur, 10, 1, 13.2 pibantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtam //
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 11, 7, 74.2 gṛheṣu khagavat saktas tam ārūḍhacyutaṃ viduḥ //
Bhāratamañjarī
BhāMañj, 1, 79.1 garbhāttasyāścyutaḥ sūnuḥ krodhātkālānalaprabhaḥ /
BhāMañj, 1, 83.1 cyutatvāccyavanākhyasya sa kanyāyāmathābhavat /
BhāMañj, 1, 205.2 śāpacyutāpsarā mīnabhāvaṃ prāptā nipīya tat //
BhāMañj, 1, 612.2 havirdhāne caranvīryaṃ nidadhe kalaśe cyutam //
BhāMañj, 1, 769.2 nṛtyacchikhaṇḍivalayacyutairiva śikhaṇḍakaiḥ //
BhāMañj, 1, 1001.2 bhayādekā bhṛguvadhūścyutaṃ garbhamadhārayat //
BhāMañj, 6, 200.1 tataḥ pāṇḍavasainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
BhāMañj, 6, 344.1 bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
BhāMañj, 6, 366.1 vidīrṇeṣviva sainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
BhāMañj, 6, 430.1 bhīṣmacāpacyutairbāṇaiśchāditaṃ vīkṣya phalguṇam /
BhāMañj, 7, 479.1 karṇamācchāditaṃ dṛṣṭvā bhīmacāpacyutaiḥ śaraiḥ /
BhāMañj, 8, 8.1 tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ /
BhāMañj, 8, 194.1 karṇacyutaṃ mahāghoramāpatantaṃ viṣolbaṇam /
BhāMañj, 10, 103.2 na ca dharmāccyutāḥ pārthāstena tena padaṃ ruṣaḥ //
BhāMañj, 13, 332.1 nāyajvā na vikarmastho na pāpī na kulacyutaḥ /
BhāMañj, 13, 861.1 sthānāccyutastvaṃ daityendra hatāste bāndhavā mayā /
BhāMañj, 13, 1256.1 dharmād acyavatastasya chidraprekṣī sadābhavat /
BhāMañj, 13, 1412.1 deśakālādirahitaṃ śvāvalīḍhaṃ rasacyutam /
BhāMañj, 13, 1663.2 bhūtaiḥ samāgamaṃ yāti punaḥ śukramukhāccyutaḥ //
Garuḍapurāṇa
GarPur, 1, 109, 7.2 arthairvihīnasya padacyutasya bhavatyakāle svajano 'pi śatruḥ //
GarPur, 1, 115, 71.2 sthānacyutasya tasyaiva kledaśoṣaṇakārakau //
GarPur, 1, 158, 17.1 sthānacyutamabhuktaṃ vā aṇḍayorantare 'nilaḥ /
GarPur, 1, 158, 33.1 sthānāccyutaṃ mūtrayataḥ prāk paścādvā pravartate /
GarPur, 1, 161, 28.2 plīhavaddakṣiṇātpārśvātkuryādyakṛdapi cyutam //
GarPur, 1, 168, 54.2 bhraṣṭaṃ sthānacyutaṃ yasya sa jahātyacirādasūn //
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //
Hitopadeśa
Hitop, 3, 53.3 adurgo 'nāśrayo rājā potacyutamanuṣyavat //
Kathāsaritsāgara
KSS, 1, 6, 17.2 yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi //
KSS, 1, 6, 112.2 cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ //
KSS, 1, 6, 138.1 svapne tato mayā dṛṣṭaṃ nabhasaścyutamambujam /
KSS, 2, 4, 140.2 abdhau staḥ putra tau bhuṅkṣva gaccha śāpacyutāviti //
KSS, 2, 6, 85.2 ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ //
KSS, 3, 1, 92.2 bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva //
KSS, 3, 3, 133.2 divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade //
KSS, 3, 3, 150.1 yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe /
KSS, 3, 4, 285.2 svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ //
KSS, 4, 2, 224.1 parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim /
KSS, 4, 3, 41.1 tanmadhyāllapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
KSS, 5, 3, 151.2 na ca sā dhīvarī sā hi divyā strī śāpataścyutā //
KSS, 5, 3, 264.2 tisro bhaginyaḥ kanakapurītaḥ śāpataścyutāḥ //
KSS, 6, 1, 73.1 tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ /
KSS, 6, 1, 155.2 siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ //
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
Kālikāpurāṇa
KālPur, 55, 53.2 yathā hastānna cyaveta japataḥ srak tamācaret //
KālPur, 55, 54.1 hastacyutāyāṃ vighnaṃ syācchinnāyāṃ maraṇaṃ bhavet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 197.2 toyaṃ yadi piben nityaṃ sālagrāmaśilācyutam //
Narmamālā
KṣNarm, 2, 130.1 tanmaṣīvipruṣastasya dṛśyante kalamacyutāḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 raktādibhāvena ityarthaḥ anilāccyutam sūkṣmaprakāreṇa sahātulyabalatāṃ nikhilenottare'bhidhāsyante upodayavākyatvācca //
Rasaprakāśasudhākara
RPSudh, 6, 87.1 mahāgirau śilāntastho raktavarṇacyuto rasaḥ /
Rasendracintāmaṇi
RCint, 8, 259.2 tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate //
RCint, 8, 261.2 cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā //
Rasendracūḍāmaṇi
RCūM, 15, 9.2 śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //
RCūM, 15, 11.1 pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /
Rasādhyāya
RAdhy, 1, 199.2 śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 19.1 pratyantagirayaḥ pādā gaṇḍaśailāścyutopalāḥ /
Tantrāloka
TĀ, 1, 90.2 tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ //
TĀ, 3, 170.2 viṣasya cāmṛtaṃ tattvaṃ chādyatve 'ṇoścyute sati //
TĀ, 4, 240.2 anyatra neti buddhyantām aśuddhaṃ saṃvidaścyutam //
TĀ, 8, 172.2 tadarthaṃ vākyamaparaṃ tā hi na cyutaśaktitaḥ //
TĀ, 11, 57.1 cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā /
TĀ, 16, 60.2 dharmādharmaughavicchedāccharīraṃ cyavate kila //
Ānandakanda
ĀK, 1, 7, 178.2 varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ //
ĀK, 1, 16, 9.2 dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam //
ĀK, 1, 19, 188.1 āmāśayāccyutaṃ tacca pittaṃ bhavati nirmalam /
Āryāsaptaśatī
Āsapt, 2, 114.2 cyutavasanajaghanabhāvanasāndrānandena nirvāmi //
Āsapt, 2, 272.2 svedacyutamṛganābhir dūrād gaurāṅgi dṛśyāsi //
Āsapt, 2, 639.2 puruṣā api viśikhā api guṇacyutāḥ kasya na bhayāya //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 14, 1.0 piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ grāhyam anyathoparisthabhallātakatāpāc cyutaḥ sneho nādho yāti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 9.0 prāṇāyāmaḥ sa uddiṣṭo yasmān na cyavate punaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 92.2 śilājatu samānīya grīṣmataptaśilācyutam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.2 gaganacyutajātatvādūcire gaganaṃ surāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 83.1 prāpya śakrapadaṃ rājā cyuto 'gastyāvamānataḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
Haribhaktivilāsa
HBhVil, 4, 209.2 vakraṃ virūpaṃ baddhāgraṃ chinnamūlaṃ padacyutam //
HBhVil, 5, 194.1 tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā /
Haṃsadūta
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 124.0 pra vā itarebhyo lokebhyaś cyavate yo brahmacārī //
Mugdhāvabodhinī
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 71.6 sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram //
Rasasaṃketakalikā
RSK, 1, 2.2 rate śambhoścyutaṃ reto gṛhītamagninā mukhe //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 38.2 ṣaṭsū gatīṣū tahi vidyamānā cyavanti ye cāpyupapadyi tatra //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 22.1 tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam /
SkPur (Rkh), Revākhaṇḍa, 42, 60.1 etacchrutvā mahādevo bhūtasya vadanāccyutam /
SkPur (Rkh), Revākhaṇḍa, 62, 16.1 tataḥ kālāccyutastasmādiha mānuṣatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 64, 3.2 ekaviṃśatikulopeto cyavedaiśvarāt padāt //
SkPur (Rkh), Revākhaṇḍa, 70, 4.1 tataḥ svargāccyutaḥ so 'pi jāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 72, 50.2 tataḥ svargāccyutaḥ so 'pi jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 72, 59.1 tataḥ svargacyutānāṃ hi lakṣaṇaṃ pravadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 82, 11.2 tataḥ svargāccyuto martyo rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 116.1 asau loke cyuto rājanbhūtale dvijamandire /
SkPur (Rkh), Revākhaṇḍa, 85, 79.2 satyalokāc cyutaścāpi rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 26.2 punaḥ svargāccyutaḥ so 'pi rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 111, 31.1 etacchrutvā śubhaṃ vākyaṃ putrasya vadanāccyutam /
SkPur (Rkh), Revākhaṇḍa, 142, 91.2 svargāc cyutaścāpi tatastrilokyāṃ kule samutpatsyati gomatāṃ saḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 17.2 tataḥ svargāt paribhraṣṭaḥ kṣīṇakarmā divaścyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 5.1 tasya tatkarasaṃlagnaṃ cyavate na kadācana /
SkPur (Rkh), Revākhaṇḍa, 182, 5.2 etacchrutvā śubhaṃ vākyaṃ kacchapasya mukhāccyutam //
Sātvatatantra
SātT, 2, 25.1 devāsure jalanidher mathanād viṣaṣṇe hastāc cyute girivare sahasārdracittaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 16, 11.2 na kṣatrasya dhṛtināyaṣṭa imam eva prati samaram kuravaḥ kurukṣetrāccyoṣyanta iti //