Occurrences

Aitareya-Āraṇyaka
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 6, 3.9 tad etad amṛtaṃ satyena channam /
BĀU, 1, 6, 3.12 tābhyām ayaṃ prāṇaś channaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 12.0 avasarpati prathamaṃ paryāyaṃ gāyecchannam //
DrāhŚS, 7, 1, 15.0 yadopākuryuḥ stuvīrannevāhani channaṃ rātrāvāviḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 20.0 varṣati ca nopasarpecchannam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 8.3 iti channām abhimṛśati //
Jaiminīyabrāhmaṇa
JB, 1, 139, 5.0 tasya trīṇy akṣarāṇi channāni gāyati //
JB, 1, 208, 7.0 ye prathamarātreṇa channā āsaṃs tān prathamena paryāyeṇāghnan //
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 9.0 ye madhyarātreṇa channā āsaṃs tān madhyamena paryāyeṇāghnan //
JB, 1, 208, 10.0 yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 11.0 ye 'pararātreṇa channā āsaṃs tān uttamena paryāyeṇāghnan //
JB, 1, 208, 12.0 yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 274, 2.0 taiś channair udgāyet //
JB, 1, 274, 5.0 sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ //
JB, 1, 274, 12.0 taiś channaiḥ parokṣam aniruktaiḥ pavamānair udgāyet //
JB, 1, 274, 13.0 channā iva hi parokṣam aniruktā iva devāḥ //
JB, 1, 274, 15.0 tair acchannaiḥ pratyakṣaṃ niruktair udgāyet //
JB, 1, 274, 16.0 acchannā iva hi pratyakṣaṃ niruktā iva manuṣyāḥ //
JB, 1, 326, 3.0 yad ūrdhvaṃ prastāvāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 326, 5.0 yad ūrdhvaṃ pratihārāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 337, 11.0 no ha sarvaṃ tṛtīyasavanaṃ channaṃ gāyet //
JB, 1, 340, 19.0 athokthāni channamiśrāṇīva gāyet //
JB, 1, 340, 22.0 channeva hi rātriḥ //
JB, 1, 340, 26.0 tasmin yac channaṃ gāyati mithunam eva tat prajananaṃ dadhāti //
JB, 1, 340, 27.0 channā vai rātriḥ //
JB, 1, 341, 3.0 tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati //
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
JB, 1, 341, 5.0 yaddha tāṃ channām eva gāyed andham eva tamaḥ syāt //
Kauśikasūtra
KauśS, 3, 1, 18.0 tṛtīyayā channaṃ caturthyā saṃvītam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 1.0 channā vasati //
Kāṭhakasaṃhitā
KS, 20, 1, 55.0 yad iṣṭakāṃ purīṣeṇābhyūhati tasmād asthi māṃsena cchannam //
Taittirīyasaṃhitā
TS, 5, 2, 3, 64.1 tasmān māṃsenāsthi channam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 3.0 yadi dvyahaḥ paśur audumbarībhiḥ śākhābhiś channām uttaravediṃ kalpayet //
Vasiṣṭhadharmasūtra
VasDhS, 18, 7.2 channotpannāś ca ye kecit prātilomyaguṇāśritāḥ /
Vārāhagṛhyasūtra
VārGS, 6, 20.0 acchannavastrāṃ vivṛtāṃ striyaṃ na paśyet //
Arthaśāstra
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 2, 3, 15.1 bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet //
ArthaŚ, 2, 4, 2.1 sa dvādaśadvāro yuktodakabhramacchannapathaḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Mahābhārata
MBh, 1, 22, 5.4 tadā bhūr abhavacchannā jalormibhir anekaśaḥ /
MBh, 1, 28, 6.2 na cainaṃ dadṛśuśchannā rajasāmṛtarakṣiṇaḥ //
MBh, 1, 57, 38.13 aśokastabakaiśchannaṃ ramaṇīyaṃ tadā nṛpaḥ /
MBh, 1, 119, 30.18 jalaṃ tacchuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 119, 43.36 jalaṃ tu śuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 127, 22.2 putram aṅgeśvaraṃ snehācchannā prītir avardhata //
MBh, 1, 134, 25.2 vañcayadbhir nivastavyaṃ channavāsaṃ kvacit kvacit //
MBh, 1, 151, 1.39 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam /
MBh, 1, 181, 8.4 agacchajjayatāṃ śreṣṭhaṃ bhasmacchannam ivānalam /
MBh, 1, 185, 13.2 yathā ca bhāṣanti parasparaṃ te channā dhruvaṃ te pracaranti pārthāḥ //
MBh, 1, 193, 11.2 mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ /
MBh, 2, 57, 1.2 pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān /
MBh, 3, 21, 23.2 adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me //
MBh, 3, 36, 22.2 channam icchasi kaunteya yo 'smān saṃvartum icchasi //
MBh, 3, 146, 17.1 sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam /
MBh, 3, 151, 5.2 jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ //
MBh, 3, 153, 3.2 niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ //
MBh, 3, 186, 40.2 municchadmākṛticchannā vāṇijyam upajīvate //
MBh, 3, 262, 30.2 abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ /
MBh, 3, 299, 1.3 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 3, 299, 4.3 tad vatsyāmo vayaṃ channās tad anujñātum arhatha //
MBh, 3, 299, 10.1 devair apyāpadaḥ prāptāśchannaiś ca bahuśas tathā /
MBh, 3, 299, 11.2 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe //
MBh, 3, 299, 14.1 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 3, 299, 16.1 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 3, 299, 17.1 evaṃ vivasvatā tāta channenottamatejasā /
MBh, 3, 299, 18.2 daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā //
MBh, 3, 299, 28.2 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ //
MBh, 4, 1, 2.10 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.20 tad vatsyāmo vayaṃ channāstad anujñātum arhatha /
MBh, 4, 1, 2.33 devair apyāpadaḥ prāptāśchannaiśca bahubhistadā /
MBh, 4, 1, 2.36 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe /
MBh, 4, 1, 2.45 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 4, 1, 2.49 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 4, 1, 2.51 tathā vivasvatā tāta channenottamatejasā /
MBh, 4, 1, 2.54 daśagrīvo hataśchannaṃ saṃyuge bhīmakarmaṇā /
MBh, 4, 1, 2.76 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ /
MBh, 4, 1, 6.4 ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam /
MBh, 4, 1, 22.14 virāṭanagare channa evaṃyuktaḥ sadā vase /
MBh, 4, 2, 8.2 virāṭanagare channo matsyarājasamīpataḥ /
MBh, 4, 2, 27.1 etena vidhinā channaḥ kṛtakena yathā nalaḥ /
MBh, 4, 3, 4.8 virāṭanagare channaścariṣyāmi mahīpate //
MBh, 4, 3, 16.7 channā vatsyāmyahaṃ yanmāṃ na vijñāsyanti kecana /
MBh, 4, 12, 11.2 prekṣamāṇāstadā kṛṣṇām ūṣuśchannā narādhipa //
MBh, 4, 13, 1.3 mahāratheṣu channeṣu māsā daśa samatyayuḥ //
MBh, 4, 21, 38.2 bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat /
MBh, 4, 25, 11.2 anveṣṭavyāśca nipuṇaṃ pāṇḍavāśchannavāsinaḥ //
MBh, 4, 27, 27.1 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ /
MBh, 4, 28, 5.2 gūḍhabhāveṣu channeṣu kāle codayam āgate //
MBh, 4, 30, 25.1 tarasvinaśchannarūpāḥ sarve yuddhaviśāradāḥ /
MBh, 4, 34, 19.2 yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ //
MBh, 4, 36, 34.1 satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam /
MBh, 4, 36, 36.3 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata //
MBh, 4, 57, 8.1 channam āyodhanaṃ sarvaṃ śarīrair gatacetasām /
MBh, 4, 64, 6.3 kṣamayāmāsa kaunteyaṃ bhasmacchannam ivānalam //
MBh, 4, 64, 33.2 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam /
MBh, 5, 30, 18.1 nikartane devane yo 'dvitīyaś channopadhaḥ sādhudevī matākṣaḥ /
MBh, 5, 39, 35.1 durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva /
MBh, 6, 67, 35.2 babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ //
MBh, 6, 92, 70.1 aśvānāṃ reṇukapilai rukmacchannair uraśchadaiḥ /
MBh, 6, 112, 127.1 channam āyodhanaṃ reje kuṇḍalāṅgadadhāribhiḥ /
MBh, 6, 112, 130.2 channam āyodhanaṃ reje raktābhram iva śāradam //
MBh, 6, 113, 11.1 channam āyodhanaṃ reje śirobhiśca sakuṇḍalaiḥ /
MBh, 7, 73, 17.2 rukmapuṅkhaiḥ śaraiśchannāścitrarūpā babhustadā //
MBh, 7, 74, 52.2 uṣṇīṣakamaṭhacchannaṃ patākāphenamālinam //
MBh, 7, 88, 11.2 ūrubhiḥ pṛthivī channā manujānāṃ narottama //
MBh, 7, 171, 62.2 dharā viyad dyauḥ pradiśo diśaśca channā bāṇair abhavan ghorarūpaiḥ //
MBh, 8, 11, 15.2 meghajālair iva channau gagane candrabhāskarau //
MBh, 8, 31, 57.2 eṣa sūrya ivāmbhodaiś channaḥ pārtho na dṛśyate /
MBh, 8, 39, 4.1 drauṇāyaniśaracchannaṃ na prājñāyata kiṃcana /
MBh, 8, 39, 6.1 tena channe raṇe rājan bāṇajālena bhāsvatā /
MBh, 8, 40, 16.2 meghacchannau yathā vyomni candrasūryau hataprabhau //
MBh, 8, 42, 30.2 dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ //
MBh, 9, 12, 44.1 te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 27, 7.1 tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata /
MBh, 9, 27, 8.1 aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate /
MBh, 9, 27, 11.2 sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ //
MBh, 11, 5, 10.2 vallībhistṛṇachannābhir gūḍhābhir abhisaṃvṛtaḥ //
MBh, 12, 69, 45.1 tṛṇacchannāni veśmāni paṅkenāpi pralepayet /
MBh, 12, 137, 40.2 channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu //
MBh, 12, 152, 16.2 antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇair iva /
MBh, 12, 189, 12.2 cīraiḥ parivṛtastasminmadhye channaḥ kuśaistathā //
MBh, 13, 33, 9.2 kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare //
MBh, 13, 59, 7.2 bhasmacchannān ivāgnīṃstān budhyethāstvaṃ prayatnataḥ //
MBh, 13, 106, 24.1 srotaśca yāvad gaṅgāyāśchannam āsījjagatpate /
Manusmṛti
ManuS, 9, 97.2 śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam //
ManuS, 9, 99.2 śulkasaṃjñena mūlyena channaṃ duhitṛvikrayam //
Rāmāyaṇa
Rām, Bā, 73, 16.1 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ /
Rām, Ay, 13, 7.2 salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ /
Rām, Ay, 57, 13.1 patitenāmbhasā channaḥ patamānena cāsakṛt /
Rām, Ay, 85, 26.2 śādvalair bahubhiś channā nīlavaiḍūryasaṃnibhaiḥ //
Rām, Ār, 15, 16.1 bāṣpacchannānyaraṇyāni yavagodhūmavanti ca /
Rām, Ki, 2, 21.1 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ /
Rām, Ki, 26, 14.2 dīptair āhutibhiḥ kāle bhasmacchannam ivānalam //
Rām, Su, 1, 79.1 iti kṛtvā matiṃ sādhvīṃ samudraśchannam ambhasi /
Rām, Yu, 4, 72.3 gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ //
Rām, Yu, 11, 19.2 prahartuṃ māyayā channo viśvaste tvayi rāghava //
Rām, Yu, 36, 8.2 na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe //
Rām, Utt, 12, 29.2 rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhair ivānalaḥ //
Saundarānanda
SaundĀ, 15, 5.1 tiṣṭhatyanuśayasteṣāṃ channo 'gniriva bhasmanā /
Amarakośa
AKośa, 1, 100.1 varṣopalastu karakā meghacchanne 'hni durdinam /
AKośa, 2, 488.2 viviktavijanachannaniḥśalākāstathā rahaḥ //
Amaruśataka
AmaruŚ, 1, 17.2 vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 10.1 śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat /
AHS, Cikitsitasthāna, 1, 10.1 doṣeṇa bhasmanevāgnau channe 'nnaṃ na vipacyate /
AHS, Utt., 25, 4.1 pūtimāṃsasirāsnāyucchannatotsaṅgitātiruk /
AHS, Utt., 30, 6.1 pramṛdyāt tiladigdhena channaṃ dviguṇavāsasā /
Bodhicaryāvatāra
BoCA, 5, 13.2 upānaṭcarmamātreṇa channā bhavati medinī //
BoCA, 8, 51.1 yatra channe 'pyayaṃ rāgastadacchannaṃ kimapriyam /
BoCA, 8, 51.2 na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 15.1 tatra pravahaṇācchādachannārdham aham ānanam /
BKŚS, 16, 29.2 ajñānacchadmanā channaḥ krīḍituṃ madvidhair iti //
BKŚS, 20, 19.2 nirambudāmbaracchāyaiś channam ambaram ambudaiḥ //
BKŚS, 28, 56.2 mālatīsaptaparṇāṃś ca mañjarīchannapallavān //
Daśakumāracarita
DKCar, 2, 2, 320.1 tadīyāni ca rājakanyārthamityupādāya channam evāpoḍhāni //
DKCar, 2, 4, 30.0 atha channaṃ ca viharatā kumārīpure sā mayāsīdāpannasattvā //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
Divyāvadāna
Divyāv, 13, 464.1 tato dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ śrāvastīvīthīṃ kiliñjacchannām //
Kirātārjunīya
Kir, 5, 36.1 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu /
Kir, 11, 4.1 viśadabhrūyugacchannavalitāpāṅgalocanaḥ /
Kir, 11, 6.2 aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ //
Kir, 14, 65.1 pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau /
Kātyāyanasmṛti
KātySmṛ, 1, 309.2 channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani //
Kāvyālaṃkāra
KāvyAl, 3, 13.2 śaśikāntopalacchannaṃ viveda payasāṃ gaṇaiḥ //
Kūrmapurāṇa
KūPur, 1, 19, 72.2 bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ //
KūPur, 2, 37, 143.2 bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ //
Liṅgapurāṇa
LiPur, 1, 27, 48.1 mukuṭaṃ ca śubhaṃ channaṃ tathā vai bhūṣaṇāni ca /
LiPur, 1, 71, 123.1 nūpuraiśchannavāraiś ca tathā hy udarabandhanaiḥ /
LiPur, 1, 86, 146.1 tamovidyāpadacchannaṃ citraṃ yatpadamavyayam /
LiPur, 1, 92, 62.1 anye'pi yogino divyāśchannarūpā mahātmanaḥ /
LiPur, 2, 18, 64.1 bhasmācchannaiḥ svayaṃ channo virarāma viśāṃpate /
Matsyapurāṇa
MPur, 7, 11.2 sitavastrayugacchannaṃ sitacandanacarcitam //
MPur, 116, 4.1 sitahaṃsāvalicchannāṃ kāśacāmararājitām /
MPur, 120, 15.2 channā kācic cirātprāptā kāntenānviṣya yatnataḥ //
MPur, 162, 1.3 narasiṃhavapuśchannaṃ bhasmacchannamivānalam //
MPur, 162, 1.3 narasiṃhavapuśchannaṃ bhasmacchannamivānalam //
MPur, 172, 23.1 caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam /
Meghadūta
Megh, Pūrvameghaḥ, 18.1 channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe /
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Nāradasmṛti
NāSmṛ, 2, 6, 14.1 avyāyac channavikrośan svāmine cānivedayan /
Suśrutasaṃhitā
Su, Sū., 6, 22.2 channastuṣāraiḥ savitā himānaddhā jalāśayāḥ //
Su, Sū., 6, 33.1 tatra varṣāsu nadyo 'mbhaśchannotkhātataṭadrumāḥ /
Su, Sū., 25, 27.1 atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet /
Su, Śār., 2, 54.1 jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Viṣṇupurāṇa
ViPur, 1, 17, 46.2 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ /
Śatakatraya
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 14.1 yaḥ pañcabhūtaracite rahitaḥ śarīre channo 'yathendriyaguṇārthacidātmako 'ham /
BhāgPur, 4, 19, 19.2 caṣālayūpataśchanno hiraṇyaraśanaṃ vibhuḥ //
BhāgPur, 11, 7, 46.1 kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām /
Bhāratamañjarī
BhāMañj, 1, 181.1 taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ /
BhāMañj, 1, 721.1 channo vidura evaikaḥ pārthānāṃ hitakṛtsadā /
BhāMañj, 1, 806.2 jaṭāvalkalinaśchannā vrajantaḥ pāṇḍunandanāḥ //
BhāMañj, 1, 1065.2 channānāṃ ko hi jānāti tejasaḥ sāraphalgutām //
BhāMañj, 1, 1099.1 sa bhārgavagṛhopānte channasteṣāṃ kathāntare /
BhāMañj, 5, 59.2 jahāra kauravastulyacchannasanmānabhojanaiḥ //
BhāMañj, 5, 80.1 iti bhartrā samādiṣṭā paulomī channacāriṇī /
BhāMañj, 5, 98.1 vanavāsāvadhiḥ pūrṇaśchannavāso 'tivāhitaḥ /
BhāMañj, 6, 422.1 nikṛttaiścāmaroṣṇīṣaiśchannāśca pṛthivībhujām /
BhāMañj, 7, 158.1 nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm /
BhāMañj, 13, 784.2 asaktaḥ saktavadbhāti channo vyavahitairapi //
BhāMañj, 13, 1265.1 atrāntare channavapurmṛtyurādāya mudgaram /
Garuḍapurāṇa
GarPur, 1, 136, 7.1 sitavastrayugacchannaṃ chatropānadyugānvitam /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 19.2 śulkaṃ gṛhṇan ca kurute channaṃ duhitṛvikrayam //
Kathāsaritsāgara
KSS, 1, 5, 36.1 channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ /
KSS, 1, 5, 43.1 iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam /
KSS, 1, 5, 78.1 ityuktaḥ śakaṭālena channo 'haṃ tasya veśmani /
KSS, 2, 3, 62.1 taṃ ca channamavasthāpya rājānaṃ pāpaśaṅkinī /
KSS, 2, 3, 66.2 etacca nikhilaṃ tena rājñā channena śuśruve //
KSS, 2, 4, 5.1 taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam /
KSS, 2, 5, 104.2 āruhya tasthau śākhāyāṃ pattraughacchannavigrahā //
KSS, 3, 1, 21.1 channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ /
KSS, 3, 1, 121.2 channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī //
KSS, 3, 2, 30.1 acintayacca kāpyeṣā channā nūnamiha sthitā /
KSS, 3, 4, 9.1 dhvajaraktāṃśukacchannā gavākṣotphullalocanā /
KSS, 3, 4, 167.2 ityālocya sa tatraiva tasthau channo vidūṣakaḥ //
KSS, 4, 2, 46.1 tatrādhivāse siddhānāṃ candanacchannanirjhare /
KSS, 4, 2, 78.2 channaḥ sa tasthāvekānte sacāpastajjighāṃsayā //
KSS, 5, 2, 248.1 channaṃ nirantaroddaṇḍadīptahemasaroruhaiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
Mātṛkābhedatantra
MBhT, 12, 43.1 abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca /
Narmamālā
KṣNarm, 3, 108.1 rajasvalāpalālena channāṅgastuhināgame /
Rasaratnasamuccaya
RRS, 5, 59.1 channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /
Rasaratnākara
RRĀ, R.kh., 8, 96.2 ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ //
Rasendracintāmaṇi
RCint, 4, 13.1 yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /
Rasādhyāya
RAdhy, 1, 90.2 kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca //
RAdhy, 1, 362.1 ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake /
Rasārṇava
RArṇ, 18, 17.1 yāvadañjanasaṃkāśaṃ vastrachannaṃ viśodhya tat /
Skandapurāṇa
SkPur, 7, 17.3 mahiṣaśchannarūpāṇāmasurāṇāṃ śatairvṛtaḥ //
SkPur, 13, 96.1 prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ /
Ānandakanda
ĀK, 1, 19, 31.1 bhūlatānivahacchannā jalaklinnā ca paṅkilā /
ĀK, 2, 2, 16.1 piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare /
Śyainikaśāstra
Śyainikaśāstra, 3, 50.2 badhyante pādapacchannairyatra sā mūlalagnikā //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 50.1 api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro vā veditavyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 46.3 amlānaiḥ paṅkajaiśchannā vistīrṇāvasuyojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 18.1 cauracaryāṃ vratacchannaḥ paradravyāpaharakaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 64.1 amī kāryāḥ suvastreṇa channaguhyā dvijottamāḥ /