Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 132, 6.2 dūre cattāya cchantsad gahanaṃ yad inakṣat /
ṚV, 1, 163, 4.2 uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram //
ṚV, 1, 165, 12.2 saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam //
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 7, 63, 3.2 eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma //
ṚV, 10, 32, 3.1 tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati /
ṚV, 10, 34, 1.2 somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān //
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 119, 6.1 nahi me akṣipac canācchāntsuḥ pañca kṛṣṭayaḥ /