Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Harivaṃśa

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 10.0 madhu ha sma vā ṛṣibhyo madhuchandāś chandati tan madhuchandaso madhuchandastvam //
Atharvaveda (Paippalāda)
AVP, 5, 27, 1.1 tad in nu me acacchadan mahad yakṣaṃ bṛhad vapuḥ /
Vaitānasūtra
VaitS, 6, 4, 1.2 dūre cattāya chantsad gahanaṃ yad inakṣat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 53.2 dūre cattāya chantsad gahanaṃ yad inakṣat /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 36.3 dūre cattāya chantsadgahanaṃ yadi nakṣat /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 14.4 dūre cattāya chantsad gahane yad inakṣat /
Ṛgveda
ṚV, 1, 132, 6.2 dūre cattāya cchantsad gahanaṃ yad inakṣat /
ṚV, 1, 163, 4.2 uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram //
ṚV, 1, 165, 12.2 saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam //
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 7, 63, 3.2 eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma //
ṚV, 10, 32, 3.1 tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati /
ṚV, 10, 34, 1.2 somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān //
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 119, 6.1 nahi me akṣipac canācchāntsuḥ pañca kṛṣṭayaḥ /
Mahābhārata
MBh, 1, 53, 1.3 tathā varaiśchandyamāne rājñā pārikṣitena ha //
MBh, 5, 188, 8.1 chandyamānā vareṇātha sā vavre matparājayam /
MBh, 12, 24, 18.2 chandyamāno 'pi brahmarṣiḥ pārthivena mahātmanā /
MBh, 12, 39, 40.1 chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ /
MBh, 13, 2, 64.1 anayā chandyamāno 'haṃ bhāryayā tava sattama /
MBh, 13, 95, 83.2 kṣudhā paramayā yuktāśchandyamānā mahātmabhiḥ /
Harivaṃśa
HV, 10, 19.3 chandyamāno vareṇātha guruṃ vavre nṛpātmajaḥ //