Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 13.2 puruṣas tena mūrdhānam athaitasyāham achidam //
KSS, 1, 6, 80.2 niścityeti śiraśchettuṃ mayā śastramagṛhyata //
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 2, 2, 56.2 svaśirāṃsi śucā chettum abhūma vayam udyatāḥ //
KSS, 2, 5, 108.2 vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'chinat //
KSS, 2, 5, 160.1 tena mattāṃ saśiṣyāṃ ca chinnaśravaṇanāsikām /
KSS, 3, 1, 51.2 cicheda pāpasya kapirnigrahajña iva krudhā //
KSS, 3, 4, 17.1 anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ /
KSS, 3, 4, 37.1 dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho /
KSS, 3, 4, 140.1 nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet /
KSS, 3, 4, 143.2 ānayāmi niśi chittvā nāsāsteṣāṃ śmaśānataḥ //
KSS, 3, 4, 174.2 pravrājakasya cicheda khaḍgena sa vidūṣakaḥ //
KSS, 3, 4, 201.1 svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān /
KSS, 3, 4, 282.1 vidūṣakaśca cicheda dhāvitvā tasya taṃ krudhā /
KSS, 3, 4, 283.1 chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ /
KSS, 3, 4, 285.2 svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ //
KSS, 3, 4, 304.1 cicheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam /
KSS, 3, 4, 307.1 vidūṣako 'pi sa chinnarajjvālambo 'mbumadhyagaḥ /
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
KSS, 3, 4, 331.2 yasya bāhur mayā chinno nagare pauṇḍravardhane //
KSS, 3, 4, 333.2 rākṣasasya śiraśchettuṃ samārebhe vidūṣakaḥ //
KSS, 3, 4, 338.1 tatrādau bāhur ekena chinno me pauṇḍravardhane /
KSS, 3, 4, 385.2 yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ //
KSS, 3, 5, 49.1 devadāso 'pi kuvadhūṃ kṛtvā tāṃ chinnanāsikām /
KSS, 3, 5, 110.2 rāhor iva sa cicheda pārasīkapateḥ śiraḥ //
KSS, 3, 6, 184.1 kupite ca nṛpe tasyāḥ karṇau ca chettum udyate /
KSS, 5, 2, 149.1 tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ /
KSS, 5, 3, 170.1 vidyādharatve ca yadā chittvā dantairayojayam /
KSS, 5, 3, 239.2 tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ //