Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 1.1 apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma //
MS, 1, 4, 2, 33.0 asā anu mā tanvachinno divyas tantuḥ //
MS, 1, 4, 2, 34.0 mā mānuṣaś chedi //
MS, 1, 4, 2, 35.0 divyād dhāmno mā chitsi mā mānuṣāt //
MS, 1, 4, 6, 11.0 achinnaṃ srāvayitavyā adbhir vā etad yajamāno 'gner ātmānam antardhatte //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 7, 40.0 divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 4, 11, 10.0 yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 9, 1, 42.0 mā devānāṃ tantuś chedi mā manuṣyāṇām //
MS, 1, 10, 13, 5.0 teṣām indraḥ pakṣān achinat //
MS, 2, 1, 9, 32.0 idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti //
MS, 2, 1, 9, 33.0 indravajrenaivāsya śiraś chinatti //
MS, 2, 1, 11, 14.0 sā kusitāyī vāmadevarathasya kūbaram achinat //
MS, 2, 1, 11, 16.0 yugaṃ vā chetsyāmīṣāṃ veti //
MS, 2, 4, 1, 10.0 ādhāvemāny asya śīrṣāṇi chinddhīti //
MS, 2, 4, 1, 11.0 tasya takṣopaskandya paraśunā śīrṣāṇy achinat //
MS, 2, 4, 5, 36.0 yo vā etena yajate vi sa chinatti //
MS, 2, 5, 7, 2.0 sa vaṣaṭkāro 'bhihṛtya gāyatryāḥ śiro 'chinat //
MS, 2, 5, 7, 3.0 tasmācchīrṣṇaś chinnād yo raso 'kṣarat tā vaśā abhavan //
MS, 2, 5, 7, 73.0 yad vai tacchīrṣṇaś chinnāt teja indriyaṃ vīryaṃ parāpatat sā babhrur vaśābhavat //
MS, 2, 7, 6, 34.0 janayas tvācchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
MS, 2, 7, 16, 7.6 acchinnapatraḥ prajā anuvīkṣasva /
MS, 3, 1, 8, 21.0 janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti //
MS, 3, 1, 8, 22.0 nakṣatrāṇi vai janayo 'chinnapatrā devīr viśvadevyavatīḥ //