Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 7, 9, 34.0 vy asya prajā chidyate //
KS, 7, 9, 39.0 acchinno daivyas tantur mā manuṣyaś chedīti //
KS, 7, 9, 39.0 acchinno daivyas tantur mā manuṣyaś chedīti //
KS, 8, 4, 34.0 vīmaṃ lokam achindan //
KS, 9, 14, 26.0 vi vā eṣa cchinatti yo yajñasya saṃsthām anu pāpīyān bhavati //
KS, 10, 5, 6.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 10, 5, 41.0 iṣāṃ vākṣaṃ vā chetsyāmīti //
KS, 12, 2, 48.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 3, 52.0 vi vā eṣa cchinatti ya etena yajate //
KS, 12, 10, 10.0 ādhāvāsyemāni śīrṣāṇi cchinddhīti //
KS, 12, 10, 11.0 tasya takṣopādrutya paraśunā śīrṣāṇy achinat //
KS, 13, 8, 2.0 sa vaṣaṭkāro 'bhyayya gāyatryāś śiro 'cchinat //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 21, 7, 17.0 yan nāma gṛhṇāti mūlam evāsya cchinatti //