Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 27.1 mayūkhair jagataḥ snehaṃ grīṣme pepīyate raviḥ /
Ca, Sū., 6, 28.2 ghṛtaṃ payaḥ saśālyannaṃ bhajan grīṣme na sīdati //
Ca, Sū., 6, 32.2 grīṣmakāle niṣeveta maithunādvirato naraḥ //
Ca, Sū., 11, 42.1 śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṃvatsaraḥ sa kālaḥ /
Ca, Sū., 21, 43.1 grīṣme tvādānarūkṣāṇāṃ vardhamāne ca mārute /
Ca, Sū., 21, 44.1 grīṣmavarjyeṣu kāleṣu divāsvapnāt prakupyataḥ /
Ca, Sū., 22, 26.2 strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ //
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Cik., 3, 154.2 madātyaye madyanitye grīṣme pittakaphādhike //