Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 106, 3.1 vasanto grīṣmo madhumanti varṣāḥ śarad dhemanta ṛtavo no juṣantām /
Atharvaveda (Śaunaka)
AVŚ, 6, 55, 2.1 grīṣmo hemantaḥ śiśiro vasantaḥ śarad varṣāḥ svite no dadhāta /
AVŚ, 8, 2, 22.1 śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi /
AVŚ, 12, 1, 36.1 grīṣmas te bhūme varṣāṇi śaraddhemantaḥ śiśiro vasantaḥ /
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 10.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 6.1 vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti /
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
Chāndogyopaniṣad
ChU, 2, 5, 1.3 grīṣmaḥ prastāvaḥ /
ChU, 2, 16, 1.2 grīṣmaḥ prastāvaḥ /
Gopathabrāhmaṇa
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 5, 15, 7.0 vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 4.0 vasante brāhmaṇaṃ grīṣme rājanyaṃ śaradi vaiśyam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 7.2 sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam /
JUB, 1, 35, 3.1 grīṣmaḥ prastāvaḥ /
JUB, 1, 35, 3.2 anirukto vai prastāvo 'nirukta ṛtūnāṃ grīṣmaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 167, 4.0 tasmād grīṣma upary uṣṇo 'dhaḥ śītam adhigamyate //
JB, 1, 167, 5.0 tasmād u grīṣme śītāḥ kūpyā apa udāharanti //
Kauśikasūtra
KauśS, 9, 6, 21.1 vatsaḥ prathamajo grīṣme vāsaḥ śaradi dakṣiṇā //
KauśS, 14, 1, 9.1 grīṣmas te bhūma ity upasthāya //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 19.0 tanūnapātaṃ yajati grīṣmam eva //
KauṣB, 3, 4, 20.0 grīṣme hi tanvaṃ tapati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 3.0 grīṣma eke //
Kāṭhakasaṃhitā
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 8, 1, 54.0 grīṣme rājanyenādheyaḥ //
KS, 8, 1, 55.0 grīṣmo vai rājanyasyartuḥ //
KS, 8, 6, 18.0 vasanto vā imāḥ prajā grīṣmāyoparuṇaddhi //
KS, 8, 6, 19.0 grīṣmo varṣābhyaḥ //
KS, 13, 1, 1.0 tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi //
KS, 13, 7, 1.0 trīṃllalāmān ṛṣabhān vasantālabheta trīñchitikakudo grīṣme trīñchitibhasadaś śaradi //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 3.0 grīṣme rājanyasyādadhyāt //
MS, 1, 6, 9, 4.0 grīṣme vā indro vṛtram ahan //
MS, 1, 8, 2, 4.0 tato grīṣmo 'sṛjyata //
MS, 2, 7, 19, 13.0 grīṣmo mānasaḥ //
MS, 2, 7, 20, 17.0 grīṣma ṛtuḥ //
MS, 3, 11, 12, 2.1 grīṣmeṇa ṛtunā devā rudrāḥ pañcadaśe stutam /
Mānavagṛhyasūtra
MānGS, 2, 8, 6.1 hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.8 grīṣmo hemanta uta no vasantaḥ śivā varṣā abhayā śarannaḥ /
PārGS, 3, 2, 12.2 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatāṃ naḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 7.5 grīṣme rājanya ādadhīta /
TB, 1, 1, 2, 7.6 grīṣmo vai rājanyasyartuḥ /
Taittirīyasaṃhitā
TS, 2, 1, 2, 5.5 vasantā prātar āgneyīṃ kṛṣṇagrīvīm ālabheta grīṣme madhyaṃdine saṃhitām aindrīṃ śarady aparāhṇe śvetām bārhaspatyām /
TS, 2, 1, 2, 5.6 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 4, 1.8 vasantā prātas trīṃllalāmān ālabheta grīṣme madhyaṃdine //
TS, 2, 1, 4, 2.2 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
Vaitānasūtra
VaitS, 1, 2, 16.1 grīṣmo hemanta iti prayājān //
VaitS, 2, 1, 2.2 grīṣme rājanyasya /
VaitS, 8, 5, 1.2 grīṣme rājanyasya tejaskāmasya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 11.1 dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
VSM, 13, 55.3 grīṣmo mānasaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.3 grīṣmam ṛtūnāṃ prīṇāmi sa mā prītaḥ prīṇātu /
VārŚS, 1, 1, 3, 1.4 grīṣmasyāhaṃ devayajyayendriyavān vīryavān bhūyāsam /
VārŚS, 1, 4, 1, 1.2 grīṣme rājanyaḥ śaradi vaiśyo varṣāsu rathakāraḥ //
VārŚS, 1, 5, 5, 7.6 vasanto grīṣmo madhumanti varṣāḥ śaraddhemantaḥ suvite dadhāta naḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
Āpastambagṛhyasūtra
ĀpGS, 10, 4.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 5.2 grīṣmāya kalaviṅkān /
ĀpŚS, 20, 20, 6.1 vasantāya svāhā grīṣmāya svāhety ṛtubhyaḥ ṣaṭ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.2 grīṣmo hemanta ṛtavaḥ śivā no varṣāḥ śivā abhayā śarannaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 2, 1, 3, 1.1 vasanto grīṣmo varṣās te devā ṛtavaḥ śaraddhemantaḥ śiśiras te pitaraḥ /
ŚBM, 2, 1, 3, 5.2 kṣatraṃ grīṣmaḥ /
ŚBM, 2, 1, 3, 5.6 tasmāt kṣatriyo grīṣma ādadhīta /
ŚBM, 2, 1, 3, 5.7 kṣatraṃ hi grīṣmaḥ /
ŚBM, 2, 1, 3, 7.1 atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta /
ŚBM, 2, 1, 3, 7.2 kṣatraṃ vai grīṣmaḥ /
ŚBM, 2, 2, 3, 7.6 uta hi tad varṣāsu bhavati yad āhur grīṣma iva vā adyeti /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 5, 4, 1, 4.2 triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
ŚBM, 10, 4, 5, 2.3 grīṣmo dakṣiṇaḥ pakṣo varṣā uttaraḥ /
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 1.1 grīṣmo hemanta uta vā vasantaḥ śarad varṣāḥ sukṛtaṃ no astu /
ŚāṅkhGS, 4, 18, 2.1 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatām /
Ṛgveda
ṚV, 10, 90, 6.2 vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ //
Arthaśāstra
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 4, 3, 3.1 grīṣme bahiradhiśrayaṇaṃ grāmāḥ kuryuḥ daśamūlīsaṃgraheṇādhiṣṭhitā vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 46.0 grīṣmavasantād anyatarasyām //
Aṣṭādhyāyī, 4, 3, 49.0 grīṣmāvarasamād vuñ //
Carakasaṃhitā
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 27.1 mayūkhair jagataḥ snehaṃ grīṣme pepīyate raviḥ /
Ca, Sū., 6, 28.2 ghṛtaṃ payaḥ saśālyannaṃ bhajan grīṣme na sīdati //
Ca, Sū., 6, 32.2 grīṣmakāle niṣeveta maithunādvirato naraḥ //
Ca, Sū., 11, 42.1 śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṃvatsaraḥ sa kālaḥ /
Ca, Sū., 21, 43.1 grīṣme tvādānarūkṣāṇāṃ vardhamāne ca mārute /
Ca, Sū., 21, 44.1 grīṣmavarjyeṣu kāleṣu divāsvapnāt prakupyataḥ /
Ca, Sū., 22, 26.2 strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ //
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Cik., 3, 154.2 madātyaye madyanitye grīṣme pittakaphādhike //
Lalitavistara
LalVis, 11, 30.1 grīṣme vasanta samudāgata jeṣṭhamāse saṃpuṣpite kusumapallavasaṃprakīrṇe /
Mahābhārata
MBh, 1, 113, 10.7 grīṣme pañcatapā bhūtvā varṣāsvākāśago 'bhavat /
MBh, 1, 137, 10.4 antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā //
MBh, 1, 201, 7.3 grīṣme pañcāgnisaṃyuktāvekī utthātapāratau /
MBh, 4, 42, 22.1 adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā /
MBh, 5, 28, 13.2 yasmai kāmān varṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ //
MBh, 6, 46, 4.2 śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam //
MBh, 6, 113, 29.2 madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi //
MBh, 7, 15, 3.2 bhānor iva mahābāho grīṣmakāle marīcayaḥ //
MBh, 7, 95, 7.3 vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam //
MBh, 12, 8, 18.2 vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā //
MBh, 12, 143, 6.2 yathā svalpaṃ jalaṃ grīṣme śoṣayiṣyāmyahaṃ tathā //
MBh, 12, 171, 50.1 eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam /
MBh, 12, 236, 10.2 grīṣme ca pañcatapasaḥ śaśvacca mitabhojanāḥ //
MBh, 12, 253, 16.1 vātātapasaho grīṣme na ca dharmam avindata /
MBh, 13, 130, 9.1 yuktair yogavahaiḥ sadbhir grīṣme pañcatapaistathā /
MBh, 13, 130, 43.1 agniyogavaho grīṣme vidhidṛṣṭena karmaṇā /
MBh, 14, 46, 32.1 grāmaikarātriko grīṣme varṣāsvekatra vā vaset /
Manusmṛti
ManuS, 3, 281.2 hemantagrīṣmavarṣāsu pāñcayajñikam anvaham //
ManuS, 6, 23.1 grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ /
Rāmāyaṇa
Rām, Ay, 30, 13.2 audakānīva sattvāni grīṣme salilasaṃkṣayāt //
Rām, Ay, 98, 19.2 āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ //
Rām, Yu, 55, 32.1 yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ /
Rām, Yu, 70, 32.2 vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā //
Rām, Utt, 56, 10.1 sa grīṣme vyapayāte tu varṣarātra upasthite /
Rām, Utt, 56, 11.2 yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam //
Amarakośa
AKośa, 1, 145.1 vasante puṣpasamayaḥ surabhirgrīṣma ūṣmakaḥ /
Amaruśataka
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 1.4 śiśiro 'tha vasantaś ca grīṣmo varṣāśaraddhimāḥ //
AHS, Sū., 3, 26.2 tīkṣṇāṃśur atitīkṣṇāṃśur grīṣme saṃkṣipatīva yat //
AHS, Sū., 4, 35.1 śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle /
AHS, Sū., 7, 56.2 grīṣme vāyucayādānaraukṣyarātryalpabhāvataḥ //
AHS, Sū., 12, 24.2 cayaprakopapraśamā vāyor grīṣmādiṣu triṣu //
AHS, Sū., 13, 34.1 grīṣmavarṣāhimacitān vāyvādīn āśu nirharet /
AHS, Sū., 13, 34.2 atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ //
AHS, Sū., 14, 9.1 garbhiṇīsūtikābālavṛddhān grīṣme 'parān api /
AHS, Sū., 20, 15.1 śīte madhyaṃdine grīṣme sāyaṃ varṣāsu sātape /
AHS, Sū., 29, 66.1 sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate /
AHS, Nidānasthāna, 1, 15.2 grīṣmāhorātribhuktānte prakupyati samīraṇaḥ //
AHS, Cikitsitasthāna, 1, 15.1 viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini /
AHS, Cikitsitasthāna, 1, 35.2 grīṣme tayor vādhikayos tṛṭchardirdāhapīḍite //
AHS, Cikitsitasthāna, 7, 49.1 grīṣmopataptasya taror yathā varṣaṃ tathā payaḥ /
AHS, Kalpasiddhisthāna, 1, 2.2 ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ //
AHS, Kalpasiddhisthāna, 2, 27.1 trivṛtā śarkarātulyā grīṣmakāle virecanam /
AHS, Utt., 39, 66.2 grīṣme saṃgṛhya hemante svādusnigdhahimair vapuḥ //
AHS, Utt., 39, 113.2 ghanodaye 'pi vātārtaḥ sadā vā grīṣmalīlayā //
AHS, Utt., 39, 130.1 grīṣme 'rkataptā girayo jatutulyaṃ vamanti yat /
Harṣacarita
Harṣacarita, 2, 4.1 tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kāmasūtra
KāSū, 1, 4, 11.3 etena racitodgrāhodakānāṃ grīṣme jalakrīḍāgamanaṃ vyākhyātam //
Kūrmapurāṇa
KūPur, 1, 41, 23.1 vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
KūPur, 2, 27, 28.1 grīṣme pañcatapāśca syād varṣāsv abhrāvakāśakaḥ /
Laṅkāvatārasūtra
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 156.1 mṛgatṛṣṇā yathā grīṣme spandate cittamohanī /
Liṅgapurāṇa
LiPur, 1, 59, 30.1 vasante caiva grīṣme ca śataiḥ sa tapate tribhiḥ /
LiPur, 1, 59, 39.1 vasaṃte kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
LiPur, 1, 98, 107.2 vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ //
Matsyapurāṇa
MPur, 58, 54.2 grīṣme'pi tatsthitaṃ toyaṃ rājasūyādviśiṣyate //
MPur, 126, 6.2 vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai //
MPur, 126, 35.1 grīṣme hime ca varṣāsu muñcamānā yathākramam /
MPur, 128, 24.1 vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ /
MPur, 129, 7.2 hemante jalaśayyāsu grīṣme pañcatape tathā //
MPur, 136, 56.1 dhātukṣaye deha iva grīṣme cālpamivodakam /
MPur, 156, 9.2 grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā //
Nāradasmṛti
NāSmṛ, 2, 20, 33.2 śaradgrīṣmavasanteṣu varṣāsu ca na dāpayet //
NāSmṛ, 2, 20, 48.2 na lohaṃ hārayed grīṣme na kośaṃ pāyayen niśi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 72.0 vasantagrīṣmahaimāntikān aṣṭau māsān bhikṣur vicakramet //
Suśrutasaṃhitā
Su, Sū., 5, 40.2 tryahād dvyahāc charadgrīṣmavarṣāsv api ca buddhimān //
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 12.1 tatra varṣāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam //
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 6, 29.1 grīṣme tīkṣṇāṃśurādityo māruto nairṛto 'sukhaḥ /
Su, Sū., 12, 5.1 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā //
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 80.2 śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 8, 10.2 vyabhre varṣāsu vidhyeta grīṣmakāle tu śītale /
Su, Cik., 24, 85.1 sukhaṃ vātaṃ praseveta grīṣme śaradi mānavaḥ /
Su, Cik., 24, 104.1 uṣṇaṃ haime vasante ca kāmaṃ grīṣme tu śītalam /
Su, Cik., 24, 105.1 śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet /
Su, Cik., 37, 51.1 śīte vasante ca divā grīṣmaprāvṛḍghanātyaye /
Su, Utt., 39, 141.1 kaphapittaparītasya grīṣme 'sṛkpittinastathā /
Sūryaśataka
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
Tantrākhyāyikā
TAkhy, 2, 152.2 vicchidyante kriyāḥ sarvā grīṣme kusarito yathā //
Viṣṇusmṛti
ViSmṛ, 9, 26.1 śaradgrīṣmayoś ca //
ViSmṛ, 59, 6.1 śaradgrīṣmayośca āgrayaṇena //
ViSmṛ, 95, 2.1 grīṣme pañcatapāḥ syāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 52.1 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ /
Śatakatraya
ŚTr, 2, 89.2 mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 28.2 atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam //
Abhidhānacintāmaṇi
AbhCint, 2, 71.1 uṣṇa uṣṇāgamo grīṣmo nidāghastapa ūṣmakaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 grīṣme 'pi ghṛtena //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 6.1 grīṣme pañcatapā vīro varṣāsvāsāraṣāṇ muniḥ /
BhāgPur, 11, 18, 4.1 grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale /
Garuḍapurāṇa
GarPur, 1, 89, 79.2 grīṣme ca ṣoḍaśaivaitatpaṭhitaṃ tṛptikārakam //
GarPur, 1, 102, 6.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
GarPur, 1, 132, 10.2 gṛhītvā kauśikastaṃ ca grīṣme gaṅgāṃ gato 'ramat //
GarPur, 1, 146, 16.2 grīṣmāhorātrabhuktyante prakupyati samīraṇaḥ //
GarPur, 1, 168, 5.2 grīṣmakāle 'rdharātre 'pi pittaṃ kupyati dehinaḥ //
Hitopadeśa
Hitop, 1, 119.3 kriyāḥ sarvā vinaśyanti grīṣme kusarito yathā //
Hitop, 3, 24.5 kadācit grīṣmasamaye pariśrāntaḥ kaścit pathikas tatra tarutale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ /
Kathāsaritsāgara
KSS, 2, 4, 107.2 tvaci ca grīṣmatāpena chāyāmabhilalāṣa saḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.1 grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvanaddhāmbare sārddhaṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame /
Narmamālā
KṣNarm, 3, 60.1 grīṣme 'kṣikopabāhulyādasya lagne śaratphale /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.2 vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam //
Rasamañjarī
RMañj, 4, 15.1 śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet /
RMañj, 6, 242.1 vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /
RMañj, 8, 2.1 pūrvāhne cāparāhṇe ca grīṣme śaradi ceṣyate /
Rasaratnasamuccaya
RRS, 2, 103.1 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /
RRS, 13, 12.2 grīṣmakāle śaratkāle viśeṣeṇa praśasyate //
Rasaratnākara
RRĀ, R.kh., 10, 75.1 jāyante vāmarukvāthe janapade grīṣme 'rkatāpārditāḥ /
Rasendracintāmaṇi
RCint, 7, 28.1 śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet /
Rasendracūḍāmaṇi
RCūM, 10, 96.2 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //
Rasārṇava
RArṇ, 12, 293.1 śaradgrīṣmavasanteṣu hemante vā surārcite /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 60.2 prāvṛḍvasante śiśire grīṣme cārdhāvaśeṣitam //
RājNigh, Pānīyādivarga, 61.2 grīṣme cauḍaṃ tu seveta doṣadaṃ syādato 'nyathā //
RājNigh, Pānīyādivarga, 149.2 śaradgrīṣmavasanteṣu mādhvī grāhyā na cānyathā //
RājNigh, Sattvādivarga, 77.1 nidāghastūṣmako gharmo grīṣma ūṣmāgamastapaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 21.2, 6.0 kāle coṣṇe grīṣmādau kṛśeṣu ca nareṣu hitaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 1.0 bhallātakāni suniṣpannāni grīṣme saṃgṛhya dhānyarāśau nidhāpayet //
SarvSund zu AHS, Utt., 39, 114.2, 4.0 sarvadaiva vā vātārto grīṣmartucaryācaraṇena śīlayet //
Skandapurāṇa
SkPur, 13, 120.2 devīvivāhasevārthaṃ grīṣma āgāddhimācalam //
Sūryaśatakaṭīkā
Tantrāloka
TĀ, 4, 277.2 himānīva mahāgrīṣme svayameva vilīyate //
Ānandakanda
ĀK, 1, 14, 46.1 grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana /
ĀK, 1, 19, 15.1 śiśiraśca vasantaśca grīṣmo varṣā śaraddhimaḥ /
ĀK, 1, 19, 23.2 grīṣme tīkṣṇakaraścaṇḍo'tasīkusumasannibhaḥ //
ĀK, 1, 19, 54.1 grīṣme prāvṛṣi śītaṃ syātsarveṣāṃ prāṇināṃ balam /
ĀK, 1, 19, 97.1 grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān /
ĀK, 1, 19, 177.2 madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam //
ĀK, 1, 23, 495.1 śaradgrīṣmavasanteṣu hemante vā surārcite /
ĀK, 2, 1, 208.2 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //
ĀK, 2, 1, 322.1 bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum /
Āryāsaptaśatī
Āsapt, 2, 53.1 apamānitam iva samprati guruṇā grīṣmeṇa durbalaṃ śaityam /
Āsapt, 2, 200.1 grīṣmamaye samaye'smin vinirmitaṃ kalaya kelivanamūle /
Āsapt, 2, 270.2 grīṣmeṇeva nalinyā jīvanam alpīkṛtaṃ tasyāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
Śukasaptati
Śusa, 23, 11.2 tasya nṛpatestayā saha krīḍato grīṣmakālo 'vātarat /
Śusa, 23, 11.4 kharaśca pavano bhīru grīṣme sarvamidaṃ kharam //
Śusa, 23, 13.2 rātrau vyajanavātaśca teṣāṃ grīṣmo 'pi kiṅkaraḥ //
Śusa, 23, 14.1 evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyām ārūḍhaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 53.2 grīṣmartāveva viralībhūtavāryuparodhanāt //
Śyainikaśāstra, 5, 11.2 grīṣme pracaṇḍamārtaṇḍatāpasaṃtāpitā diśaḥ //
Śyainikaśāstra, 5, 16.2 teṣāṃ dāvāgnisaṃkāśo grīṣmo bhavati duḥsahaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 92.2 śilājatu samānīya grīṣmataptaśilācyutam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 19.0 grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 19.0 grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati //
Gheraṇḍasaṃhitā
GherS, 5, 8.1 hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā /
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 25.0 dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubhena śchandasā grīṣmam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 26.0 dakṣiṇāṃ caiva grīṣmaṃ ca dakṣiṇataḥ praviśanty apradāhāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 12.1 grīṣme pañcāgnisaṃtapto varṣāsu sthaṇḍileśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 80.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 16.2 śuṣyanti mama gātrāṇi grīṣme nadyudakaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 103, 37.2 grīṣmeṣu ca mahādevi pañcāgniṃ sādhayet tataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 63.2 grīṣmakālo hyahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 17.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 31.1 vāyubhakṣo nirāhāro grīṣme pañcāgnimadhyagaḥ /
Sātvatatantra
SātT, 7, 32.2 pauṣe ca candanasparśo grīṣme cāsparśanaṃ tathā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 16.1 śaradgrīṣmavasanteṣu lūtākaraṇam uttamam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 1, 2.0 grīṣme kṣatriyasya //
ŚāṅkhŚS, 16, 9, 28.0 aindrā grīṣme //