Occurrences

Mahābhārata
Matsyapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa

Mahābhārata
MBh, 1, 55, 18.3 prāptā hiḍimbī bhīmena yatra jāto ghaṭotkacaḥ //
MBh, 1, 57, 103.2 hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ //
MBh, 1, 115, 28.55 ṣaṭ ca māsāñ jatugṛhān muktā jāto ghaṭotkacaḥ /
MBh, 1, 143, 35.2 abhavat tena nāmāsya ghaṭotkaca iti sma ha //
MBh, 1, 143, 36.1 anuraktaśca tān āsīt pāṇḍavān sa ghaṭotkacaḥ /
MBh, 1, 143, 36.3 purataḥ pāṇḍavānāṃ ca tena cāsau ghaṭotkacaḥ /
MBh, 1, 143, 36.6 ghaṭotkaco mahākāyaḥ pāṇḍavān pṛthayā saha /
MBh, 1, 143, 38.1 kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ /
MBh, 3, 13, 97.2 hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ //
MBh, 3, 144, 24.2 vahed anagha sarvān no vacanāt te ghaṭotkacaḥ //
MBh, 3, 144, 25.3 ghaṭotkacaś ca dharmātmā smṛtamātraḥ pitus tadā /
MBh, 3, 145, 6.1 ghaṭotkaca uvāca /
MBh, 3, 145, 7.2 evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ /
MBh, 3, 157, 10.1 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ /
MBh, 3, 173, 20.2 uvāha cainān sagaṇāṃs tathaiva ghaṭotkacaḥ parvatanirjhareṣu //
MBh, 5, 139, 43.1 ghaṭotkaco 'tra śāmitraṃ kariṣyati mahābalaḥ /
MBh, 6, 43, 39.1 rākṣasaṃ krūrakarmāṇaṃ krūrakarmā ghaṭotkacaḥ /
MBh, 6, 43, 40.1 ghaṭotkacastu saṃkruddho rākṣasaṃ taṃ mahābalam /
MBh, 6, 53, 27.1 tathaiva bhīmaseno 'pi rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 60, 48.1 tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam /
MBh, 6, 60, 53.1 ghaṭotkacastu svaṃ nāgaṃ codayāmāsa taṃ tataḥ /
MBh, 6, 68, 9.1 dhṛṣṭaketuśca samare rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 71, 7.1 saubhadro draupadeyāśca rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 79, 31.1 ghaṭotkacastato rājan bhagadattaṃ mahāraṇe /
MBh, 6, 83, 21.2 draupadeyāśca saṃhṛṣṭā rākṣasaśca ghaṭotkacaḥ //
MBh, 6, 87, 2.3 vyanadat sumahānādaṃ bhaimasenir ghaṭotkacaḥ //
MBh, 6, 88, 8.2 ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ /
MBh, 6, 88, 14.2 lāghavād vañcayāmāsa mahākāyo ghaṭotkacaḥ //
MBh, 6, 90, 6.1 tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ /
MBh, 6, 90, 34.2 ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 90, 38.2 akrudhyata mahākāyo bhaimasenir ghaṭotkacaḥ //
MBh, 6, 91, 22.1 bhīmaseno 'bhimanyuśca rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 91, 55.2 ghaṭotkaco 'tha saṃkruddho bhagadattam upādravat //
MBh, 6, 95, 36.1 śikhaṇḍī vijayaścaiva rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 97, 3.2 bhīmo vā balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ //
MBh, 6, 105, 20.1 dhṛṣṭadyumnastathā śūro rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 113, 37.2 sātyakiśca mahārāja saubhadro 'tha ghaṭotkacaḥ //
MBh, 6, 114, 20.2 virāṭadrupadau cobhau rākṣasaśca ghaṭotkacaḥ //
MBh, 7, 7, 4.1 kekayā bhīmasenaśca saubhadro 'tha ghaṭotkacaḥ /
MBh, 7, 24, 56.2 senāṃ vibhīṣayann āyād droṇaprepsur ghaṭotkacaḥ //
MBh, 7, 34, 3.2 cedipo dhṛṣṭaketuśca mādrīputrau ghaṭotkacaḥ //
MBh, 7, 71, 27.1 ghaṭotkacastathā śūraṃ rākṣasaṃ tam alāyudham /
MBh, 7, 84, 3.2 ghaṭotkacastu viṃśatyā nārācānāṃ stanāntare /
MBh, 7, 84, 7.1 yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa /
MBh, 7, 84, 20.2 preṣayāmāsur udvignā haiḍimbaśca ghaṭotkacaḥ //
MBh, 7, 84, 28.1 ghaṭotkacastu taddhatvā rakṣo balavatāṃ varam /
MBh, 7, 84, 29.1 sa pūjyamānaḥ pitṛbhiḥ sabāndhavair ghaṭotkacaḥ karmaṇi duṣkare kṛte /
MBh, 7, 86, 44.1 kekayā bhrātaraḥ pañca rākṣasaśca ghaṭotkacaḥ /
MBh, 7, 90, 12.1 draupadeyāstrisaptatyā saptabhiśca ghaṭotkacaḥ /
MBh, 7, 129, 9.1 draupadeyā maheṣvāsā rākṣasaśca ghaṭotkacaḥ /
MBh, 7, 131, 37.1 nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ /
MBh, 7, 131, 40.1 ghaṭotkaco 'tividdhastu droṇaputreṇa marmasu /
MBh, 7, 131, 43.1 ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 131, 64.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 131, 67.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 131, 91.1 tato ghaṭotkaco bāṇair daśabhir gautamīsutam /
MBh, 7, 131, 93.2 drauṇihastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ //
MBh, 7, 133, 40.2 yamau ca draupadeyāśca rākṣasaśca ghaṭotkacaḥ /
MBh, 7, 141, 14.2 ghaṭotkaco 'bravīd rājannādaṃ muktvā mahārathaḥ //
MBh, 7, 141, 17.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 141, 29.1 tato ghaṭotkaco bāṇair daśabhir drauṇim āhave /
MBh, 7, 148, 35.1 ghaṭotkacastu rādheyaṃ pratyudyātu mahābalaḥ /
MBh, 7, 148, 36.2 satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ /
MBh, 7, 148, 57.1 ghaṭotkaca uvāca /
MBh, 7, 149, 16.2 ghaṭotkacaḥ pracicheda prāṇadaccātidāruṇam //
MBh, 7, 149, 20.1 muṣṭinābhihatastena pracacāla ghaṭotkacaḥ /
MBh, 7, 149, 30.1 tato ghaṭotkaco rājann alaṃbalavadhepsayā /
MBh, 7, 149, 32.1 tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam /
MBh, 7, 149, 33.2 ghaṭotkaco yayāvāśu duryodhanarathaṃ prati //
MBh, 7, 150, 1.2 yatra vaikartanaḥ karṇo rākṣasaśca ghaṭotkacaḥ /
MBh, 7, 150, 31.2 karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ /
MBh, 7, 150, 39.1 māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ /
MBh, 7, 150, 42.1 ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu /
MBh, 7, 150, 45.1 ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 150, 65.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 150, 66.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 150, 77.1 ghaṭotkacastataḥ karṇaṃ viddhvā pañcabhir āśugaiḥ /
MBh, 7, 150, 78.2 karṇahastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ //
MBh, 7, 151, 13.2 tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ //
MBh, 7, 151, 17.2 so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ //
MBh, 7, 152, 12.1 purā vaikartanaṃ karṇam eṣa pāpo ghaṭotkacaḥ /
MBh, 7, 153, 4.2 yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ /
MBh, 7, 154, 1.2 nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ /
MBh, 7, 154, 12.2 tān prekṣya bhagnān vimukhīkṛtāṃśca ghaṭotkaco roṣam atīva cakre //
MBh, 7, 154, 18.1 ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa /
MBh, 7, 154, 60.2 avākśirāḥ stabdhagātro vijihvo ghaṭotkaco mahad āsthāya rūpam //
MBh, 7, 155, 30.2 alāyudhaḥ parasainyāvamardī ghaṭotkacaścograkarmā tarasvī //
MBh, 7, 156, 25.2 mayā vadhyo 'bhaviṣyat sa bhaimasenir ghaṭotkacaḥ //
MBh, 7, 157, 9.1 ghaṭotkaco yadi hanyāddhi karṇaṃ paro lābhaḥ sa bhavet pāṇḍavānām /
MBh, 8, 2, 13.1 yena divyāstravicchūro māyāvī sa ghaṭotkacaḥ /
MBh, 15, 40, 8.2 draupadeyāśca saubhadro rākṣasaśca ghaṭotkacaḥ //
Matsyapurāṇa
MPur, 50, 54.1 haiḍambo bhīmasenāttu putro jajñe ghaṭotkacaḥ /
Bhāratamañjarī
BhāMañj, 1, 805.2 ghaṭotkaco 'pi prayayau pārthaiḥ prītyābhinanditaḥ //
BhāMañj, 5, 236.1 dhṛṣṭadyumno virāṭaśca dhṛṣṭaketurghaṭotkacaḥ /
BhāMañj, 5, 590.1 ghaṭotkaco bahuguṇo yūthapapravaro rathaḥ /
BhāMañj, 6, 311.1 tato ghaṭotkacaḥ kruddho dṛṣṭvā janakamākulam /
BhāMañj, 7, 317.1 pāṇḍavā draupadeyāśca rākṣasaśca ghaṭotkacaḥ /
BhāMañj, 7, 366.2 avārayanmahākāyaṃ mahākāyo ghaṭotkacaḥ //
BhāMañj, 7, 573.2 niśīthe dviguṇotsāhastamadhāvadghaṭotkacaḥ //
BhāMañj, 7, 575.2 kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam //
BhāMañj, 7, 578.1 chittvā ghaṭotkaco hṛṣṭaṃ cakraṃ kālānalaprabham /
BhāMañj, 7, 627.1 atha kṛṣṇasya vacanātkṛṣṇarātrau ghaṭotkacaḥ /
BhāMañj, 7, 640.1 tato bhuvi viniṣpiṣya rāviṇaṃ taṃ ghaṭotkacaḥ /
BhāMañj, 7, 647.1 tato ghaṭotkacaḥ kopānmāyāṃ kṛtvā vimohanīm /
BhāMañj, 7, 656.2 ghaṭotkaco mahāmāyaḥ punarantaradhīyata //
BhāMañj, 7, 663.2 alāyudhaṃ samabhyāyāttyaktvā karṇaṃ ghaṭotkacaḥ //
BhāMañj, 7, 666.2 alāyudhasyāśu śiraścicheda ca ghaṭotkacaḥ //
Bījanighaṇṭu
BījaN, 1, 63.2 liṅgī vatsādhiko bhṛṅgī maṇibhadro ghaṭotkacaḥ //
Garuḍapurāṇa
GarPur, 1, 140, 40.1 devako ghaṭotkacaśca hyabhimanyuśca sarvagaḥ /